Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ |
visṛjya bhakṣānvividhānyathā rakṣogaṇāstathā || 1 ||
[Analyze grammar]

nāpūpānvividhākārāñśākāni vividhāni ca |
ṣāḍavānrasayogāṃśca tathecchanti yathāmiṣam || 2 ||
[Analyze grammar]

tatra me buddhiratraiva visarge parimuhyate |
na manye rasataḥ kiṃcinmāṃsato'stīha kiṃcana || 3 ||
[Analyze grammar]

tadicchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe'pi vā |
bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha || 4 ||
[Analyze grammar]

sarvaṃ tattvena dharmajña yathāvadiha dharmataḥ |
kiṃ vā bhakṣyamabhakṣyaṃ vā sarvametadvadasva me || 5 ||
[Analyze grammar]

bhīṣma uvāca |
evametanmahābāho yathā vadasi bhārata |
na māṃsātparamatrānyadrasato vidyate bhuvi || 6 ||
[Analyze grammar]

kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye |
adhvanā karśitānāṃ ca na māṃsādvidyate param || 7 ||
[Analyze grammar]

sadyo vardhayati prāṇānpuṣṭimagryāṃ dadāti ca |
na bhakṣo'bhyadhikaḥ kaścinmāṃsādasti paraṃtapa || 8 ||
[Analyze grammar]

vivarjane tu bahavo guṇāḥ kauravanandana |
ye bhavanti manuṣyāṇāṃ tānme nigadataḥ śṛṇu || 9 ||
[Analyze grammar]

svamāṃsaṃ paramāṃsairyo vivardhayitumicchati |
nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ || 10 ||
[Analyze grammar]

na hi prāṇātpriyataraṃ loke kiṃcana vidyate |
tasmāddayāṃ naraḥ kuryādyathātmani tathā pare || 11 ||
[Analyze grammar]

śukrācca tāta saṃbhūtirmāṃsasyeha na saṃśayaḥ |
bhakṣaṇe tu mahāndoṣo vadhena saha kalpate || 12 ||
[Analyze grammar]

ahiṃsālakṣaṇo dharma iti vedavido viduḥ |
yadahiṃsraṃ bhavetkarma tatkuryādātmavānnaraḥ || 13 ||
[Analyze grammar]

pitṛdaivatayajñeṣu prokṣitaṃ havirucyate |
vidhinā vedadṛṣṭena tadbhuktveha na duṣyati || 14 ||
[Analyze grammar]

yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ |
ato'nyathā pravṛttānāṃ rākṣaso vidhirucyate || 15 ||
[Analyze grammar]

kṣatriyāṇāṃ tu yo dṛṣṭo vidhistamapi me śṛṇu |
vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati || 16 ||
[Analyze grammar]

āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ |
agastyena purā rājanmṛgayā yena pūjyate || 17 ||
[Analyze grammar]

nātmānamaparityajya mṛgayā nāma vidyate |
samatāmupasaṃgamya rūpaṃ hanyānna vā nṛpa || 18 ||
[Analyze grammar]

ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata |
lipyante na hi doṣeṇa na caitatpātakaṃ viduḥ || 19 ||
[Analyze grammar]

na hi tatparamaṃ kiṃcidiha loke paratra ca |
yatsarveṣviha lokeṣu dayā kauravanandana || 20 ||
[Analyze grammar]

na bhayaṃ vidyate jātu narasyeha dayāvataḥ |
dayāvatāmime lokāḥ pare cāpi tapasvinām || 21 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ |
abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ || 22 ||
[Analyze grammar]

kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭamāhatam |
sarvabhūtāni rakṣanti sameṣu viṣameṣu ca || 23 ||
[Analyze grammar]

nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ |
mucyante bhayakāleṣu mokṣayanti ca ye parān || 24 ||
[Analyze grammar]

prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
na hyātmanaḥ priyataraḥ kaścidastīti niścitam || 25 ||
[Analyze grammar]

aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata |
mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ || 26 ||
[Analyze grammar]

jātijanmajarāduḥkhe nityaṃ saṃsārasāgare |
jantavaḥ parivartante maraṇādudvijanti ca || 27 ||
[Analyze grammar]

garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ |
mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ || 28 ||
[Analyze grammar]

jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ |
pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ || 29 ||
[Analyze grammar]

kumbhīpāke ca pacyante tāṃ tāṃ yonimupāgatāḥ |
ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ || 30 ||
[Analyze grammar]

nātmano'sti priyataraḥ pṛthivyāmanusṛtya ha |
tasmātprāṇiṣu sarveṣu dayāvānātmavānbhavet || 31 ||
[Analyze grammar]

sarvamāṃsāni yo rājanyāvajjīvaṃ na bhakṣayet |
svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ || 32 ||
[Analyze grammar]

ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām |
bhakṣyante te'pi tairbhūtairiti me nāsti saṃśayaḥ || 33 ||
[Analyze grammar]

māṃ sa bhakṣayate yasmādbhakṣayiṣye tamapyaham |
etanmāṃsasya māṃsatvamato budhyasva bhārata || 34 ||
[Analyze grammar]

ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ |
ākroṣṭākruśyate rājandveṣṭā dveṣyatvamāpnute || 35 ||
[Analyze grammar]

yena yena śarīreṇa yadyatkarma karoti yaḥ |
tena tena śarīreṇa tattatphalamupāśnute || 36 ||
[Analyze grammar]

ahiṃsā paramo dharmastathāhiṃsā paro damaḥ |
ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ || 37 ||
[Analyze grammar]

ahiṃsā paramo yajñastathāhiṃsā paraṃ balam |
ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukham |
ahiṃsā paramaṃ satyamahiṃsā paramaṃ śrutam || 38 ||
[Analyze grammar]

sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam |
sarvadānaphalaṃ vāpi naitattulyamahiṃsayā || 39 ||
[Analyze grammar]

ahiṃsrasya tapo'kṣayyamahiṃsro yajate sadā |
ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā || 40 ||
[Analyze grammar]

etatphalamahiṃsāyā bhūyaśca kurupuṃgava |
na hi śakyā guṇā vaktumiha varṣaśatairapi || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: