Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
śubhena karmaṇā yadvai tiryagyonau na muhyase |
mamaiva kīṭa tatkarma yena tvaṃ na pramuhyase || 1 ||
[Analyze grammar]

ahaṃ hi darśanādeva tārayāmi tapobalāt |
tapobalāddhi balavadbalamanyanna vidyate || 2 ||
[Analyze grammar]

jānāmi pāpaiḥ svakṛtairgataṃ tvāṃ kīṭa kīṭatām |
avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase || 3 ||
[Analyze grammar]

karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye |
dharmādapi manuṣyeṣu kāmo'rthaśca yathā guṇaiḥ || 4 ||
[Analyze grammar]

vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ |
kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ || 5 ||
[Analyze grammar]

jīvanhi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ |
bruvannapi kathāṃ puṇyāṃ tatra kīṭa tvameṣyasi || 6 ||
[Analyze grammar]

guṇabhūtāni bhūtāni tatra tvamupabhokṣyase |
tatra te'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi || 7 ||
[Analyze grammar]

sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata |
tamṛṣiṃ draṣṭumagamatsarvāsvanyāsu yoniṣu || 8 ||
[Analyze grammar]

śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām |
śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu || 9 ||
[Analyze grammar]

sa kīṭetyevamābhāṣya ṛṣiṇā satyavādinā |
pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ || 10 ||
[Analyze grammar]

kīṭa uvāca |
idaṃ tadatulaṃ sthānamīpsitaṃ daśabhirguṇaiḥ |
yadahaṃ prāpya kīṭatvamāgato rājaputratām || 11 ||
[Analyze grammar]

vahanti māmatibalāḥ kuñjarā hemamālinaḥ |
syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ || 12 ||
[Analyze grammar]

uṣṭrāśvatarayuktāni yānāni ca vahanti mām |
sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam || 13 ||
[Analyze grammar]

gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca |
parārdhyeṣu mahābhāga svapāmīha supūjitaḥ || 14 ||
[Analyze grammar]

sarveṣvapararātreṣu sūtamāgadhabandinaḥ |
stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ || 15 ||
[Analyze grammar]

prasādātsatyasaṃdhasya bhavato'mitatejasaḥ |
yadahaṃ kīṭatāṃ prāpya saṃprāpto rājaputratām || 16 ||
[Analyze grammar]

namaste'stu mahāprājña kiṃ karomi praśādhi mām |
tvattapobalanirdiṣṭamidaṃ hyadhigataṃ mayā || 17 ||
[Analyze grammar]

vyāsa uvāca |
arcito'haṃ tvayā rājanvāgbhiradya yadṛcchayā |
adya te kīṭatāṃ prāpya smṛtirjātājugupsitā || 18 ||
[Analyze grammar]

na tu nāśo'sti pāpasya yattvayopacitaṃ purā |
śūdreṇārthapradhānena nṛśaṃsenātatāyinā || 19 ||
[Analyze grammar]

mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā |
tiryagyonau sma jātena mama cāpyarcanāttathā || 20 ||
[Analyze grammar]

itastvaṃ rājaputratvādbrāhmaṇyaṃ samavāpsyasi |
gobrāhmaṇakṛte prāṇānhutvātmīyānraṇājire || 21 ||
[Analyze grammar]

rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān |
atha modiṣyase svarge brahmabhūto'vyayaḥ sukhī || 22 ||
[Analyze grammar]

tiryagyonyāḥ śūdratāmabhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ |
vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 119

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: