Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
adharmasya gatirbrahmankathitā me tvayānagha |
dharmasya tu gatiṃ śrotumicchāmi vadatāṃ vara |
kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim || 1 ||
[Analyze grammar]

bṛhaspatiruvāca |
kṛtvā pāpāni karmāṇi adharmavaśamāgataḥ |
manasā viparītena nirayaṃ pratipadyate || 2 ||
[Analyze grammar]

mohādadharmaṃ yaḥ kṛtvā punaḥ samanutapyate |
manaḥsamādhisaṃyukto na sa seveta duṣkṛtam || 3 ||
[Analyze grammar]

yathā yathā naraḥ samyagadharmamanubhāṣate |
samāhitena manasā vimucyati tathā tathā |
bhujaṃga iva nirmokātpūrvabhuktājjarānvitāt || 4 ||
[Analyze grammar]

adattvāpi pradānāni vividhāni samāhitaḥ |
manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate || 5 ||
[Analyze grammar]

pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira |
naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate || 6 ||
[Analyze grammar]

sarveṣāmeva dānānāmannaṃ śreṣṭhamudāhṛtam |
pūrvamannaṃ pradātavyamṛjunā dharmamicchatā || 7 ||
[Analyze grammar]

prāṇā hyannaṃ manuṣyāṇāṃ tasmājjantuśca jāyate |
anne pratiṣṭhitā lokāstasmādannaṃ prakāśate || 8 ||
[Analyze grammar]

annameva praśaṃsanti devarṣipitṛmānavāḥ |
annasya hi pradānena svargamāpnoti kauśikaḥ || 9 ||
[Analyze grammar]

nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannamuttamam |
svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā || 10 ||
[Analyze grammar]

yasya hyannamupāśnanti brāhmaṇānāṃ śatā daśa |
hṛṣṭena manasā dattaṃ na sa tiryaggatirbhavet || 11 ||
[Analyze grammar]

brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha |
naro'dharmātpramucyeta pāpeṣvabhirataḥ sadā || 12 ||
[Analyze grammar]

bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ |
svādhyāyanirate vipre dattveha sukhamedhate || 13 ||
[Analyze grammar]

ahiṃsanbrāhmaṇaṃ nityaṃ nyāyena paripālya ca |
kṣatriyastarasā prāptamannaṃ yo vai prayacchati || 14 ||
[Analyze grammar]

dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ |
tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava || 15 ||
[Analyze grammar]

ṣaḍbhāgapariśuddhaṃ ca kṛṣerbhāgamupārjitam |
vaiśyo dadaddvijātibhyaḥ pāpebhyaḥ parimucyate || 16 ||
[Analyze grammar]

avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam |
annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpātpramucyate || 17 ||
[Analyze grammar]

aurasena balenānnamarjayitvāvihiṃsakaḥ |
yaḥ prayacchati viprebhyo na sa durgāṇi sevate || 18 ||
[Analyze grammar]

nyāyenāvāptamannaṃ tu naro lobhavivarjitaḥ |
dvijebhyo vedavṛddhebhyo dattvā pāpātpramucyate || 19 ||
[Analyze grammar]

annamūrjaskaraṃ loke dattvorjasvī bhavennaraḥ |
satāṃ panthānamāśritya sarvapāpātpramucyate || 20 ||
[Analyze grammar]

dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ |
te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ || 21 ||
[Analyze grammar]

sarvāvasthaṃ manuṣyeṇa nyāyenānnamupārjitam |
kāryaṃ pātragataṃ nityamannaṃ hi paramā gatiḥ || 22 ||
[Analyze grammar]

annasya hi pradānena naro durgaṃ na sevate |
tasmādannaṃ pradātavyamanyāyaparivarjitam || 23 ||
[Analyze grammar]

yatedbrāhmaṇapūrvaṃ hi bhoktumannaṃ gṛhī sadā |
avandhyaṃ divasaṃ kuryādannadānena mānavaḥ || 24 ||
[Analyze grammar]

bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa |
nyāyaviddharmaviduṣāmitihāsavidāṃ tathā || 25 ||
[Analyze grammar]

na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate |
sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam || 26 ||
[Analyze grammar]

evaṃ sukhasamāyukto ramate vigatajvaraḥ |
rūpavānkīrtimāṃścaiva dhanavāṃścopapadyate || 27 ||
[Analyze grammar]

etatte sarvamākhyātamannadānaphalaṃ mahat |
mūlametaddhi dharmāṇāṃ pradānasya ca bhārata || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: