Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahābāho sarvaśāstraviśārada |
śrotumicchāmi martyānāṃ saṃsāravidhimuttamam || 1 ||
[Analyze grammar]

kena vṛttena rājendra vartamānā narā yudhi |
prāpnuvantyuttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa || 2 ||
[Analyze grammar]

mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
prayāntyamuṃ lokamitaḥ ko vai tānanugacchati || 3 ||
[Analyze grammar]

bhīṣma uvāca |
asāvāyāti bhagavānbṛhaspatirudāradhīḥ |
pṛcchainaṃ sumahābhāgametadguhyaṃ sanātanam || 4 ||
[Analyze grammar]

naitadanyena śakyaṃ hi vaktuṃ kenacidadya vai |
vaktā bṛhaspatisamo na hyanyo vidyate kvacit || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tayoḥ saṃvadatorevaṃ pārthagāṅgeyayostadā |
ājagāma viśuddhātmā bhagavānsa bṛhaspatiḥ || 6 ||
[Analyze grammar]

tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ |
pūjāmanupamāṃ cakre sarve te ca sabhāsadaḥ || 7 ||
[Analyze grammar]

tato dharmasuto rājā bhagavantaṃ bṛhaspatim |
upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhagavansarvadharmajña sarvaśāstraviśārada |
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ || 9 ||
[Analyze grammar]

mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
gacchantyamutralokaṃ vai ka enamanugacchati || 10 ||
[Analyze grammar]

bṛhaspatiruvāca |
ekaḥ prasūto rājendra jantureko vinaśyati |
ekastarati durgāṇi gacchatyekaśca durgatim || 11 ||
[Analyze grammar]

asahāyaḥ pitā mātā tathā bhrātā suto guruḥ |
jñātisaṃbandhivargaśca mitravargastathaiva ca || 12 ||
[Analyze grammar]

mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
muhūrtamupatiṣṭhanti tato yānti parāṅmukhāḥ |
taistaccharīramutsṛṣṭaṃ dharma eko'nugacchati || 13 ||
[Analyze grammar]

tasmāddharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ |
prāṇī dharmasamāyukto gacchate svargatiṃ parām |
tathaivādharmasaṃyukto narakāyopapadyate || 14 ||
[Analyze grammar]

tasmānnyāyāgatairarthairdharmaṃ seveta paṇḍitaḥ |
dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ || 15 ||
[Analyze grammar]

lobhānmohādanukrośādbhayādvāpyabahuśrutaḥ |
naraḥ karotyakāryāṇi parārthe lobhamohitaḥ || 16 ||
[Analyze grammar]

dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam |
etattrayamavāptavyamadharmaparivarjitam || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam |
śarīravicayaṃ jñātuṃ buddhistu mama jāyate || 18 ||
[Analyze grammar]

mṛtaṃ śarīrarahitaṃ sūkṣmamavyaktatāṃ gatam |
acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo'nugacchati || 19 ||
[Analyze grammar]

bṛhaspatiruvāca |
pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
buddhirātmā ca sahitā dharmaṃ paśyanti nityadā || 20 ||
[Analyze grammar]

prāṇināmiha sarveṣāṃ sākṣibhūtāni cāniśam |
etaiśca sa ha dharmo'pi taṃ jīvamanugacchati || 21 ||
[Analyze grammar]

tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate |
śarīraṃ varjayantyete jīvitena vivarjitam || 22 ||
[Analyze grammar]

tato dharmasamāyuktaḥ sa jīvaḥ sukhamedhate |
iha loke pare caiva kiṃ bhūyaḥ kathayāmi te || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anudarśitaṃ bhagavatā yathā dharmo'nugacchati |
etattu jñātumicchāmi kathaṃ retaḥ pravartate || 24 ||
[Analyze grammar]

bṛhaspatiruvāca |
annamaśnanti ye devāḥ śarīrasthā nareśvara |
pṛthivī vāyurākāśamāpo jyotirmanastathā || 25 ||
[Analyze grammar]

tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu |
manaḥṣaṣṭheṣu śuddhātmanretaḥ saṃpadyate mahat || 26 ||
[Analyze grammar]

tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame |
etatte sarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ākhyātametadbhavatā garbhaḥ saṃjāyate yathā |
yathā jātastu puruṣaḥ prapadyati taducyatām || 28 ||
[Analyze grammar]

bṛhaspatiruvāca |
āsannamātraḥ satataṃ tairbhūtairabhibhūyate |
vipramuktaśca tairbhūtaiḥ punaryātyaparāṃ gatim |
sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha || 29 ||
[Analyze grammar]

tato'sya karma paśyanti śubhaṃ vā yadi vāśubham |
devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotumicchasi || 30 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tvagasthimāṃsamutsṛjya taiśca bhūtairvivarjitaḥ |
jīvaḥ sa bhagavankvasthaḥ sukhaduḥkhe samaśnute || 31 ||
[Analyze grammar]

bṛhaspatiruvāca |
jīvo dharmasamāyuktaḥ śīghraṃ retastvamāgataḥ |
strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata || 32 ||
[Analyze grammar]

yamasya puruṣaiḥ kleśaṃ yamasya puruṣairvadham |
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati || 33 ||
[Analyze grammar]

ihaloke ca sa prāṇī janmaprabhṛti pārthiva |
svakṛtaṃ karma vai bhuṅkte dharmasya phalamāśritaḥ || 34 ||
[Analyze grammar]

yadi dharmaṃ yathāśakti janmaprabhṛti sevate |
tataḥ sa puruṣo bhūtvā sevate nityadā sukham || 35 ||
[Analyze grammar]

athāntarā tu dharmasya adharmamupasevate |
sukhasyānantaraṃ duḥkhaṃ sa jīvo'pyadhigacchati || 36 ||
[Analyze grammar]

adharmeṇa samāyukto yamasya viṣayaṃ gataḥ |
mahadduḥkhaṃ samāsādya tiryagyonau prajāyate || 37 ||
[Analyze grammar]

karmaṇā yena yeneha yasyāṃ yonau prajāyate |
jīvo mohasamāyuktastanme nigadataḥ śṛṇu || 38 ||
[Analyze grammar]

yadetaducyate śāstre setihāse sacchandasi |
yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate || 39 ||
[Analyze grammar]

adhītya caturo vedāndvijo mohasamanvitaḥ |
patitātpratigṛhyātha kharayonau prajāyate || 40 ||
[Analyze grammar]

kharo jīvati varṣāṇi daśa pañca ca bhārata |
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati || 41 ||
[Analyze grammar]

balīvardo mṛtaścāpi jāyate brahmarākṣasaḥ |
brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ || 42 ||
[Analyze grammar]

patitaṃ yājayitvā tu kṛmiyonau prajāyate |
tatra jīvati varṣāṇi daśa pañca ca bhārata || 43 ||
[Analyze grammar]

kṛmibhāvātpramuktastu tato jāyati gardabhaḥ |
gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ |
śvā varṣamekaṃ bhavati tato jāyati mānavaḥ || 44 ||
[Analyze grammar]

upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryādabuddhimān |
sa jīva iha saṃsārāṃstrīnāpnoti na saṃśayaḥ || 45 ||
[Analyze grammar]

prākśvā bhavati rājendra tataḥ kravyāttataḥ kharaḥ |
tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ || 46 ||
[Analyze grammar]

manasāpi gurorbhāryāṃ yaḥ śiṣyo yāti pāpakṛt |
so'dhamānyāti saṃsārānadharmeṇeha cetasā || 47 ||
[Analyze grammar]

śvayonau tu sa saṃbhūtastrīṇi varṣāṇi jīvati |
tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate || 48 ||
[Analyze grammar]

kṛmibhāvamanuprāpto varṣamekaṃ sa jīvati |
tatastu nidhanaṃ prāpya brahmayonau prajāyate || 49 ||
[Analyze grammar]

yadi putrasamaṃ śiṣyaṃ gururhanyādakāraṇe |
ātmanaḥ kāmakāreṇa so'pi haṃsaḥ prajāyate || 50 ||
[Analyze grammar]

pitaraṃ mātaraṃ vāpi yastu putro'vamanyate |
so'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ || 51 ||
[Analyze grammar]

kharo jīvati māsāṃstu daśa śvā ca caturdaśa |
biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ || 52 ||
[Analyze grammar]

mātāpitaramākruśya sārikaḥ saṃprajāyate |
tāḍayitvā tu tāveva jāyate kacchapo nṛpa || 53 ||
[Analyze grammar]

kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ |
vyālo bhūtvā tu ṣaṇmāsāṃstato jāyati mānuṣaḥ || 54 ||
[Analyze grammar]

bhartṛpiṇḍamupāśnanyo rājadviṣṭāni sevate |
so'pi mohasamāpanno mṛto jāyati vānaraḥ || 55 ||
[Analyze grammar]

vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ |
śvā bhūtvā cātha ṣaṇmāsāṃstato jāyati mānuṣaḥ || 56 ||
[Analyze grammar]

nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ |
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate || 57 ||
[Analyze grammar]

tatra jīvati varṣāṇi daśa pañca ca bhārata |
duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ || 58 ||
[Analyze grammar]

asūyako naraścāpi mṛto jāyati śārṅgakaḥ |
viśvāsahartā tu naro mīno jāyati durmatiḥ || 59 ||
[Analyze grammar]

bhūtvā mīno'ṣṭa varṣāṇi mṛgo jāyati bhārata |
mṛgastu caturo māsāṃstataśchāgaḥ prajāyate || 60 ||
[Analyze grammar]

chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ |
kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ || 61 ||
[Analyze grammar]

dhānyānyavāṃstilānmāṣānkulatthānsarṣapāṃścaṇān |
kalāyānatha mudgāṃśca godhūmānatasīstathā || 62 ||
[Analyze grammar]

sasyasyānyasya hartā ca mohājjanturacetanaḥ |
sa jāyate mahārāja mūṣako nirapatrapaḥ || 63 ||
[Analyze grammar]

tataḥ pretya mahārāja punarjāyati sūkaraḥ |
sūkaro jātamātrastu rogeṇa mriyate nṛpa || 64 ||
[Analyze grammar]

śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva |
śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ || 65 ||
[Analyze grammar]

paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ |
śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā || 66 ||
[Analyze grammar]

bhrāturbhāryāṃ tu durbuddhiryo dharṣayati mohitaḥ |
puṃskokilatvamāpnoti so'pi saṃvatsaraṃ nṛpa || 67 ||
[Analyze grammar]

sakhibhāryāṃ gurorbhāryāṃ rājabhāryāṃ tathaiva ca |
pradharṣayitvā kāmādyo mṛto jāyati sūkaraḥ || 68 ||
[Analyze grammar]

sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ |
pipīlakastu ṣaṇmāsānkīṭaḥ syānmāsameva ca |
etānāsādya saṃsārānkṛmiyonau prajāyate || 69 ||
[Analyze grammar]

tatra jīvati māsāṃstu kṛmiyonau trayodaśa |
tato'dharmakṣayaṃ kṛtvā punarjāyati mānuṣaḥ || 70 ||
[Analyze grammar]

upasthite vivāhe tu dāne yajñe'pi vābhibho |
mohātkaroti yo vighnaṃ sa mṛto jāyate kṛmiḥ || 71 ||
[Analyze grammar]

kṛmirjīvati varṣāṇi daśa pañca ca bhārata |
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ || 72 ||
[Analyze grammar]

pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati |
so'pi rājanmṛto jantuḥ kṛmiyonau prajāyate || 73 ||
[Analyze grammar]

tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira |
adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ || 74 ||
[Analyze grammar]

devakāryamupākṛtya pitṛkāryamathāpi ca |
anirvāpya samaśnanvai tato jāyati vāyasaḥ || 75 ||
[Analyze grammar]

vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ |
jāyate lavakaścāpi māsaṃ tasmāttu mānuṣaḥ || 76 ||
[Analyze grammar]

jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo'vamanyate |
so'pi mṛtyumupāgamya krauñcayonau prajāyate || 77 ||
[Analyze grammar]

krauñco jīvati māsāṃstu daśa dvau sapta pañca ca |
tato nidhanamāpanno mānuṣatvamupāśnute || 78 ||
[Analyze grammar]

vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate |
tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ || 79 ||
[Analyze grammar]

kṛtaghnastu mṛto rājanyamasya viṣayaṃ gataḥ |
yamasya viṣaye kruddhairvadhaṃ prāpnoti dāruṇam || 80 ||
[Analyze grammar]

paṭṭisaṃ mudgaraṃ śūlamagnikumbhaṃ ca dāruṇam |
asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm || 81 ||
[Analyze grammar]

etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ |
yātanāḥ prāpya tatrogrāstato vadhyati bhārata || 82 ||
[Analyze grammar]

saṃsāracakramāsādya kṛmiyonau prajāyate |
kṛmirbhavati varṣāṇi daśa pañca ca bhārata |
tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ || 83 ||
[Analyze grammar]

tato garbhaśatairjanturbahubhiḥ saṃprajāyate |
saṃsārāṃśca bahūngatvā tatastiryakprajāyate || 84 ||
[Analyze grammar]

mṛto duḥkhamanuprāpya bahuvarṣagaṇāniha |
apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate || 85 ||
[Analyze grammar]

aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ |
arthārthī yadi vā vairī sa mṛto jāyate kharaḥ || 86 ||
[Analyze grammar]

kharo jīvati varṣe dve tataḥ śastreṇa vadhyate |
sa mṛto mṛgayonau tu nityodvigno'bhijāyate || 87 ||
[Analyze grammar]

mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ |
hato mṛgastato mīnaḥ so'pi jālena badhyate || 88 ||
[Analyze grammar]

māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate |
śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca || 89 ||
[Analyze grammar]

tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ |
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ || 90 ||
[Analyze grammar]

striyaṃ hatvā tu durbuddhiryamasya viṣayaṃ gataḥ |
bahūnkleśānsamāsādya saṃsārāṃścaiva viṃśatim || 91 ||
[Analyze grammar]

tataḥ paścānmahārāja kṛmiyonau prajāyate |
kṛmirviṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ || 92 ||
[Analyze grammar]

bhojanaṃ corayitvā tu makṣikā jāyate naraḥ |
makṣikāsaṃghavaśago bahūnmāsānbhavatyuta |
tataḥ pāpakṣayaṃ kṛtvā mānuṣatvamavāpnute || 93 ||
[Analyze grammar]

vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate |
tathā piṇyākasaṃmiśramaśanaṃ corayennaraḥ |
sa jāyate babhrusamo dāruṇo mūṣako naraḥ || 94 ||
[Analyze grammar]

lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate |
dadhi hṛtvā bakaścāpi plavo matsyānasaṃskṛtān || 95 ||
[Analyze grammar]

corayitvā payaścāpi balākā saṃprajāyate |
yastu corayate tailaṃ tailapāyī prajāyate |
corayitvā tu durbuddhirmadhu daṃśaḥ prajāyate || 96 ||
[Analyze grammar]

ayo hṛtvā tu durbuddhirvāyaso jāyate naraḥ |
pāyasaṃ corayitvā tu tittiritvamavāpnute || 97 ||
[Analyze grammar]

hṛtvā paiṣṭamapūpaṃ ca kumbholūkaḥ prajāyate |
phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ || 98 ||
[Analyze grammar]

kāṃsyaṃ hṛtvā tu durbuddhirhārīto jāyate naraḥ |
rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate || 99 ||
[Analyze grammar]

hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate |
krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ || 100 ||
[Analyze grammar]

corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata |
kṣaumaṃ ca vastramādāya śaśo jantuḥ prajāyate || 101 ||
[Analyze grammar]

varṇānhṛtvā tu puruṣo mṛto jāyati barhiṇaḥ |
hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ || 102 ||
[Analyze grammar]

varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ |
chucchundaritvamāpnoti rājaṃllobhaparāyaṇaḥ || 103 ||
[Analyze grammar]

viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ |
sa gatāsurnarastādṛṅmatsyayonau prajāyate || 104 ||
[Analyze grammar]

matsyayonimanuprāpya mṛto jāyati mānuṣaḥ |
mānuṣatvamanuprāpya kṣīṇāyurupapadyate || 105 ||
[Analyze grammar]

pāpāni tu naraḥ kṛtvā tiryagjāyati bhārata |
na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana || 106 ||
[Analyze grammar]

ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā |
sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta || 107 ||
[Analyze grammar]

asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ |
narāḥ pāpasamācārā lobhamohasamanvitāḥ || 108 ||
[Analyze grammar]

varjayanti ca pāpāni janmaprabhṛti ye narāḥ |
arogā rūpavantaste dhaninaśca bhavantyuta || 109 ||
[Analyze grammar]

striyo'pyetena kalpena kṛtvā pāpamavāpnuyuḥ |
eteṣāmeva jantūnāṃ patnītvamupayānti tāḥ || 110 ||
[Analyze grammar]

parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ |
etadvai leśamātreṇa kathitaṃ te mayānagha |
aparasminkathāyoge bhūyaḥ śroṣyasi bhārata || 111 ||
[Analyze grammar]

etanmayā mahārāja brahmaṇo vadataḥ purā |
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham || 112 ||
[Analyze grammar]

mayāpi tava kārtsnyena yathāvadanuvarṇitam |
etacchrutvā mahārāja dharme kuru manaḥ sadā || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: