Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ahiṃsā vaidikaṃ karma dhyānamindriyasaṃyamaḥ |
tapo'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati || 1 ||
[Analyze grammar]

bṛhaspatiruvāca |
sarvāṇyetāni dharmasya pṛthagdvārāṇi sarvaśaḥ |
śṛṇu saṃkīrtyamānāni ṣaḍeva bharatarṣabha || 2 ||
[Analyze grammar]

hanta niḥśreyasaṃ jantorahaṃ vakṣyāmyanuttamam |
ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ || 3 ||
[Analyze grammar]

trīndoṣānsarvabhūteṣu nidhāya puruṣaḥ sadā |
kāmakrodhau ca saṃyamya tataḥ siddhimavāpnute || 4 ||
[Analyze grammar]

ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ |
ātmanaḥ sukhamanvicchanna sa pretya sukhī bhavet || 5 ||
[Analyze grammar]

ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ |
nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate || 6 ||
[Analyze grammar]

sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ |
devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 7 ||
[Analyze grammar]

na tatparasya saṃdadyātpratikūlaṃ yadātmanaḥ |
eṣa saṃkṣepato dharmaḥ kāmādanyaḥ pravartate || 8 ||
[Analyze grammar]

pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye |
ātmaupamyena puruṣaḥ samādhimadhigacchati || 9 ||
[Analyze grammar]

yathā paraḥ prakramate'pareṣu tathāparaḥ prakramate parasmin |
eṣaiva te'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā taṃ suragururdharmarājaṃ yudhiṣṭhiram |
divamācakrame dhīmānpaśyatāmeva nastadā || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: