Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brāhmaṇasvāni ye mandā haranti bharatarṣabha |
nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata || 2 ||
[Analyze grammar]

rājanya uvāca |
vṛddharūpo'si caṇḍāla bālavacca viceṣṭase |
śvakharāṇāṃ rajaḥsevī kasmādudvijase gavām || 3 ||
[Analyze grammar]

sādhubhirgarhitaṃ karma caṇḍālasya vidhīyate |
kasmādgorajasā dhvastamapāṃ kuṇḍe niṣiñcasi || 4 ||
[Analyze grammar]

caṇḍāla uvāca |
brāhmaṇasya gavāṃ rājanhriyatīnāṃ rajaḥ purā |
somamuddhvaṃsayāmāsa taṃ somaṃ ye'pibandvijāḥ || 5 ||
[Analyze grammar]

dīkṣitaśca sa rājāpi kṣipraṃ narakamāviśat |
saha tairyājakaiḥ sarvairbrahmasvamupajīvya tat || 6 ||
[Analyze grammar]

ye'pi tatrāpibankṣīraṃ ghṛtaṃ dadhi ca mānavāḥ |
brāhmaṇāḥ saharājanyāḥ sarve narakamāviśan || 7 ||
[Analyze grammar]

jaghnustāḥ payasā putrāṃstathā pautrānvidhunvatīḥ |
paśūnavekṣamāṇāśca sādhuvṛttena daṃpatī || 8 ||
[Analyze grammar]

ahaṃ tatrāvasaṃ rājanbrahmacārī jitendriyaḥ |
tāsāṃ me rajasā dhvastaṃ bhaikṣamāsīnnarādhipa || 9 ||
[Analyze grammar]

caṇḍālo'haṃ tato rājanbhuktvā tadabhavaṃ mṛtaḥ |
brahmasvahārī ca nṛpaḥ so'pratiṣṭhāṃ gatiṃ yayau || 10 ||
[Analyze grammar]

tasmāddharenna viprasvaṃ kadācidapi kiṃcana |
brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam || 11 ||
[Analyze grammar]

tasmātsomo'pyavikreyaḥ puruṣeṇa vipaścitā |
vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ || 12 ||
[Analyze grammar]

ye cainaṃ krīṇate rājanye ca vikrīṇate janāḥ |
te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ || 13 ||
[Analyze grammar]

somaṃ tu rajasā dhvastaṃ vikrīyādbuddhipūrvakam |
śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati |
narakaṃ triṃśataṃ prāpya śvaviṣṭhāmupajīvati || 14 ||
[Analyze grammar]

śvacaryāmatimānaṃ ca sakhidāreṣu viplavam |
tulayādhārayaddharmo hyatimāno'tiricyate || 15 ||
[Analyze grammar]

śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam |
atimānena bhūtānāmimāṃ gatimupāgatam || 16 ||
[Analyze grammar]

ahaṃ vai vipule jātaḥ kule dhanasamanvite |
anyasmiñjanmani vibho jñānavijñānapāragaḥ || 17 ||
[Analyze grammar]

abhavaṃ tatra jānāno hyetāndoṣānmadāttadā |
saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam || 18 ||
[Analyze grammar]

so'haṃ tena ca vṛttena bhojanena ca tena vai |
imāmavasthāṃ saṃprāptaḥ paśya kālasya paryayam || 19 ||
[Analyze grammar]

ādīptamiva cailāntaṃ bhramarairiva cārditam |
dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam || 20 ||
[Analyze grammar]

svādhyāyaistu mahatpāpaṃ taranti gṛhamedhinaḥ |
dānaiḥ pṛthagvidhaiścāpi yathā prāhurmanīṣiṇaḥ || 21 ||
[Analyze grammar]

tathā pāpakṛtaṃ vipramāśramasthaṃ mahīpate |
sarvasaṅgavinirmuktaṃ chandāṃsyuttārayantyuta || 22 ||
[Analyze grammar]

ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha |
niścayaṃ nādhigacchāmi kathaṃ mucyeyamityuta || 23 ||
[Analyze grammar]

jātismaratvaṃ tu mama kenacitpūrvakarmaṇā |
śubhena yena mokṣaṃ vai prāptumicchāmyahaṃ nṛpa || 24 ||
[Analyze grammar]

tvamimaṃ me prapannāya saṃśayaṃ brūhi pṛcchate |
caṇḍālatvātkathamahaṃ mucyeyamiti sattama || 25 ||
[Analyze grammar]

rājanya uvāca |
caṇḍāla pratijānīhi yena mokṣamavāpsyasi |
brāhmaṇārthe tyajanprāṇāngatimiṣṭāmavāpsyasi || 26 ||
[Analyze grammar]

dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam |
hutvā prāṇānpramokṣaste nānyathā mokṣamarhasi || 27 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ sa tadā rājanbrahmasvārthe paraṃtapa |
hutvā raṇamukhe prāṇāngatimiṣṭāmavāpa ha || 28 ||
[Analyze grammar]

tasmādrakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha |
yadīcchasi mahābāho śāśvatīṃ gatimuttamām || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: