Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ |
jamadagnirmahātejāḥ kiṃ kāryaṃ pratyapadyata || 1 ||
[Analyze grammar]

bhīṣma uvāca |
tathā prayācamānasya muniragnisamaprabhaḥ |
jamadagniḥ śamaṃ naiva jagāma kurunandana || 2 ||
[Analyze grammar]

tataḥ sūryo madhurayā vācā tamidamabravīt |
kṛtāñjalirviprarūpī praṇamyedaṃ viśāṃ pate || 3 ||
[Analyze grammar]

calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ |
kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram || 4 ||
[Analyze grammar]

jamadagniruvāca |
sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā |
avaśyaṃ vinayādhānaṃ kāryamadya mayā tava || 5 ||
[Analyze grammar]

aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara |
tatra vetsyāmi sūrya tvāṃ na me'trāsti vicāraṇā || 6 ||
[Analyze grammar]

sūrya uvāca |
asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara |
apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam || 7 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ prahasya bhagavāñjamadagniruvāca tam |
na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi || 8 ||
[Analyze grammar]

brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale |
saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca || 9 ||
[Analyze grammar]

dīptimagneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca |
etānyatikramedyo vai sa hanyāccharaṇāgatam || 10 ||
[Analyze grammar]

bhavetsa gurutalpī ca brahmahā ca tathā bhavet |
surāpānaṃ ca kuryātsa yo hanyāccharaṇāgatam || 11 ||
[Analyze grammar]

etasya tvapanītasya samādhiṃ tāta cintaya |
yathā sukhagamaḥ panthā bhavettvadraśmitāpitaḥ || 12 ||
[Analyze grammar]

bhīṣma uvāca |
etāvaduktvā sa tadā tūṣṇīmāsīdbhṛgūdvahaḥ |
atha sūryo dadau tasmai chatropānahamāśu vai || 13 ||
[Analyze grammar]

sūrya uvāca |
maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam |
pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke || 14 ||
[Analyze grammar]

adyaprabhṛti caivaitalloke saṃpracariṣyati |
puṇyadāneṣu sarveṣu paramakṣayyameva ca || 15 ||
[Analyze grammar]

bhīṣma uvāca |
upānacchatrametadvai sūryeṇeha pravartitam |
puṇyametadabhikhyātaṃ triṣu lokeṣu bhārata || 16 ||
[Analyze grammar]

tasmātprayaccha viprebhyaśchatropānahamuttamam |
dharmaste sumahānbhāvī na me'trāsti vicāraṇā || 17 ||
[Analyze grammar]

chatraṃ hi bharataśreṣṭha yaḥ pradadyāddvijātaye |
śubhraṃ śataśalākaṃ vai sa pretya sukhamedhate || 18 ||
[Analyze grammar]

sa śakraloke vasati pūjyamāno dvijātibhiḥ |
apsarobhiśca satataṃ devaiśca bharatarṣabha || 19 ||
[Analyze grammar]

dahyamānāya viprāya yaḥ prayacchatyupānahau |
snātakāya mahābāho saṃśitāya dvijātaye || 20 ||
[Analyze grammar]

so'pi lokānavāpnoti daivatairabhipūjitān |
goloke sa mudā yukto vasati pretya bhārata || 21 ||
[Analyze grammar]

etatte bharataśreṣṭha mayā kārtsnyena kīrtitam |
chatropānahadānasya phalaṃ bharatasattama || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: