Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadidaṃ śrāddhadharmeṣu dīyate bharatarṣabha |
chatraṃ copānahau caiva kenaitatsaṃpravartitam |
kathaṃ caitatsamutpannaṃ kimarthaṃ ca pradīyate || 1 ||
[Analyze grammar]

na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate |
etadvistarato rājañśrotumicchāmi tattvataḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājannavahitaśchatropānahavistaram |
yathaitatprathitaṃ loke yena caitatpravartitam || 3 ||
[Analyze grammar]

yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam |
sarvametadaśeṣeṇa pravakṣyāmi janādhipa || 4 ||
[Analyze grammar]

itihāsaṃ purāvṛttamimaṃ śṛṇu narādhipa |
jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ || 5 ||
[Analyze grammar]

purā sa bhagavānsākṣāddhanuṣākrīḍata prabho |
saṃdhāya saṃdhāya śarāṃścikṣepa kila bhārgavaḥ || 6 ||
[Analyze grammar]

tānkṣiptānreṇukā sarvāṃstasyeṣūndīptatejasaḥ |
ānāyya sā tadā tasmai prādādasakṛdacyuta || 7 ||
[Analyze grammar]

atha tena sa śabdena jyātalasya śarasya ca |
prahṛṣṭaḥ saṃpracikṣepa sā ca pratyājahāra tān || 8 ||
[Analyze grammar]

tato madhyāhnamārūḍhe jyeṣṭhāmūle divākare |
sa sāyakāndvijo viddhvā reṇukāmidamabravīt || 9 ||
[Analyze grammar]

gacchānaya viśālākṣi śarānetāndhanuścyutān |
yāvadetānpunaḥ subhru kṣipāmīti janādhipa || 10 ||
[Analyze grammar]

sā gacchatyantarā chāyāṃ vṛkṣamāśritya bhāminī |
tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca || 11 ||
[Analyze grammar]

sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā |
yayāvānayituṃ bhūyaḥ sāyakānasitekṣaṇā |
pratyājagāma ca śarāṃstānādāya yaśasvinī || 12 ||
[Analyze grammar]

sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī |
upājagāma bhartāraṃ bhayādbhartuḥ pravepatī || 13 ||
[Analyze grammar]

sa tāmṛṣistataḥ kruddho vākyamāha śubhānanām |
reṇuke kiṃ cireṇa tvamāgateti punaḥ punaḥ || 14 ||
[Analyze grammar]

reṇukovāca |
śirastāvatpradīptaṃ me pādau caiva tapodhana |
sūryatejoniruddhāhaṃ vṛkṣacchāyāmupāśritā || 15 ||
[Analyze grammar]

etasmātkāraṇādbrahmaṃścirametatkṛtaṃ mayā |
etajjñātvā mama vibho mā krudhastvaṃ tapodhana || 16 ||
[Analyze grammar]

jamadagniruvāca |
adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam |
śarairnipātayiṣyāmi sūryamastrāgnitejasā || 17 ||
[Analyze grammar]

bhīṣma uvāca |
sa visphārya dhanurdivyaṃ gṛhītvā ca bahūñśarān |
atiṣṭhatsūryamabhito yato yāti tatomukhaḥ || 18 ||
[Analyze grammar]

atha taṃ prahariṣyantaṃ sūryo'bhyetya vaco'bravīt |
dvijarūpeṇa kaunteya kiṃ te sūryo'parādhyate || 19 ||
[Analyze grammar]

ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ |
rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ || 20 ||
[Analyze grammar]

tato'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham |
annaṃ prāṇā iti yathā vedeṣu paripaṭhyate || 21 ||
[Analyze grammar]

athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ |
sapta dvīpānimānbrahmanvarṣeṇābhipravarṣati || 22 ||
[Analyze grammar]

tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam |
sarvaṃ varṣābhinirvṛttamannaṃ saṃbhavati prabho || 23 ||
[Analyze grammar]

jātakarmāṇi sarvāṇi vratopanayanāni ca |
godānāni vivāhāśca tathā yajñasamṛddhayaḥ || 24 ||
[Analyze grammar]

satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ |
annataḥ saṃpravartante yathā tvaṃ vettha bhārgava || 25 ||
[Analyze grammar]

ramaṇīyāni yāvanti yāvadārambhakāṇi ca |
sarvamannātprabhavati viditaṃ kīrtayāmi te || 26 ||
[Analyze grammar]

sarvaṃ hi vettha vipra tvaṃ yadetatkīrtitaṃ mayā |
prasādaye tvā viprarṣe kiṃ te sūryo nipātyate || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: