Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ārāmāṇāṃ taḍāgānāṃ yatphalaṃ kurunandana |
tadahaṃ śrotumicchāmi tvatto'dya bharatarṣabha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
supradarśā vanavatī citradhātuvibhūṣitā |
upetā sarvabījaiśca śreṣṭhā bhūmirihocyate || 2 ||
[Analyze grammar]

tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam |
audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ || 3 ||
[Analyze grammar]

taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ |
triṣu lokeṣu sarvatra pūjito yastaḍāgavān || 4 ||
[Analyze grammar]

atha vā mitrasadanaṃ maitraṃ mitravivardhanam |
kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam || 5 ||
[Analyze grammar]

dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ |
taḍāgaṃ sukṛtaṃ deśe kṣetrameva mahāśrayam || 6 ||
[Analyze grammar]

caturvidhānāṃ bhūtānāṃ taḍāgamupalakṣayet |
taḍāgāni ca sarvāṇi diśanti śriyamuttamām || 7 ||
[Analyze grammar]

devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ |
sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam || 8 ||
[Analyze grammar]

tasmāttāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ |
yā ca tatra phalāvāptirṛṣibhiḥ samudāhṛtā || 9 ||
[Analyze grammar]

varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati |
agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ || 10 ||
[Analyze grammar]

śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati |
gosahasrasya sa pretya labhate phalamuttamam || 11 ||
[Analyze grammar]

hemantakāle salilaṃ taḍāge yasya tiṣṭhati |
sa vai bahusuvarṇasya yajñasya labhate phalam || 12 ||
[Analyze grammar]

yasya vai śaiśire kāle taḍāge salilaṃ bhavet |
agniṣṭomasya yajñasya phalamāhurmanīṣiṇaḥ || 13 ||
[Analyze grammar]

taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam |
atirātrasya yajñasya phalaṃ sa samupāśnute || 14 ||
[Analyze grammar]

nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati |
vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ || 15 ||
[Analyze grammar]

sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye |
gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā || 16 ||
[Analyze grammar]

taḍāge yasya gāvastu pibanti tṛṣitā jalam |
mṛgapakṣimanuṣyāśca so'śvamedhaphalaṃ labhet || 17 ||
[Analyze grammar]

yatpibanti jalaṃ tatra snāyante viśramanti ca |
taḍāgadasya tatsarvaṃ pretyānantyāya kalpate || 18 ||
[Analyze grammar]

durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai |
pānīyasya pradānena prītirbhavati śāśvatī || 19 ||
[Analyze grammar]

tilāndadata pānīyaṃ dīpāndadata jāgrata |
jñātibhiḥ saha modadhvametatpreteṣu durlabham || 20 ||
[Analyze grammar]

sarvadānairgurutaraṃ sarvadānairviśiṣyate |
pānīyaṃ naraśārdūla tasmāddātavyameva hi || 21 ||
[Analyze grammar]

evametattaḍāgeṣu kīrtitaṃ phalamuttamam |
ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇāmapi ropaṇe || 22 ||
[Analyze grammar]

sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭprakīrtitāḥ |
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ || 23 ||
[Analyze grammar]

etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime |
kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham || 24 ||
[Analyze grammar]

labhate nāma loke ca pitṛbhiśca mahīyate |
devalokagatasyāpi nāma tasya na naśyati || 25 ||
[Analyze grammar]

atītānāgate cobhe pitṛvaṃśaṃ ca bhārata |
tārayedvṛkṣaropī ca tasmādvṛkṣānpraropayet || 26 ||
[Analyze grammar]

tasya putrā bhavantyete pādapā nātra saṃśayaḥ |
paralokagataḥ svargaṃ lokāṃścāpnoti so'vyayān || 27 ||
[Analyze grammar]

puṣpaiḥ suragaṇānvṛkṣāḥ phalaiścāpi tathā pitṝn |
chāyayā cātithīṃstāta pūjayanti mahīruhāḥ || 28 ||
[Analyze grammar]

kiṃnaroragarakṣāṃsi devagandharvamānavāḥ |
tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān || 29 ||
[Analyze grammar]

puṣpitāḥ phalavantaśca tarpayantīha mānavān |
vṛkṣadaṃ putravadvṛkṣāstārayanti paratra ca || 30 ||
[Analyze grammar]

tasmāttaḍāge vṛkṣā vai ropyāḥ śreyorthinā sadā |
putravatparipālyāśca putrāste dharmataḥ smṛtāḥ || 31 ||
[Analyze grammar]

taḍāgakṛdvṛkṣaropī iṣṭayajñaśca yo dvijaḥ |
ete svarge mahīyante ye cānye satyavādinaḥ || 32 ||
[Analyze grammar]

tasmāttaḍāgaṃ kurvīta ārāmāṃścaiva ropayet |
yajecca vividhairyajñaiḥ satyaṃ ca satataṃ vadet || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: