Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
yamastu yāni śrāddhāni provāca śaśabindave |
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthakpṛthak || 1 ||
[Analyze grammar]

śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ |
agnīnādhāya sāpatyo yajeta vigatajvaraḥ || 2 ||
[Analyze grammar]

apatyakāmo rohiṇyāmojaskāmo mṛgottame |
krūrakarmā dadacchrāddhamārdrāyāṃ mānavo bhavet || 3 ||
[Analyze grammar]

kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau |
puṣṭikāmo'tha puṣyeṇa śrāddhamīheta mānavaḥ || 4 ||
[Analyze grammar]

āśleṣāyāṃ dadacchrāddhaṃ vīrānputrānprajāyate |
jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddhamāvapan || 5 ||
[Analyze grammar]

phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet |
apatyabhāguttarāsu hastena phalabhāgbhavet || 6 ||
[Analyze grammar]

citrāyāṃ tu dadacchrāddhaṃ labhedrūpavataḥ sutān |
svātiyoge pitṝnarcya vāṇijyamupajīvati || 7 ||
[Analyze grammar]

bahuputro viśākhāsu pitryamīhanbhavennaraḥ |
anurādhāsu kurvāṇo rājacakraṃ pravartayet || 8 ||
[Analyze grammar]

ādipatyaṃ vrajenmartyo jyeṣṭhāyāmapavarjayan |
naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ || 9 ||
[Analyze grammar]

mūle tvārogyamarccheta yaśo'ṣāḍhāsvanuttamam |
uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm || 10 ||
[Analyze grammar]

śrāddhaṃ tvabhijitā kurvanvidyāṃ śreṣṭhāmavāpnuyāt |
śravaṇe tu dadacchrāddhaṃ pretya gacchetparāṃ gatim || 11 ||
[Analyze grammar]

rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ |
nakṣatre vāruṇe kurvanbhiṣaksiddhimavāpnuyāt || 12 ||
[Analyze grammar]

pūrvaproṣṭhapadāḥ kurvanbahu vindedajāvikam |
uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ || 13 ||
[Analyze grammar]

bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ |
aśvāṃścāśvayuje vetti bharaṇīṣvāyuruttamam || 14 ||
[Analyze grammar]

imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot |
akleśenājayaccāpi mahīṃ so'nuśaśāsa ha || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: