Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ sviddattaṃ pitṛbhyo vai bhavatyakṣayamīśvara |
kiṃ haviścirarātrāya kimānantyāya kalpate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ |
tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira || 2 ||
[Analyze grammar]

tilairvrīhiyavairmāṣairadbhirmūlaphalaistathā |
dattena māsaṃ prīyante śrāddhena pitaro nṛpa || 3 ||
[Analyze grammar]

vardhamānatilaṃ śrāddhamakṣayaṃ manurabravīt |
sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ || 4 ||
[Analyze grammar]

dvau māsau tu bhavettṛptirmatsyaiḥ pitṛgaṇasya ha |
trīnmāsānāvikenāhuścāturmāsyaṃ śaśena tu || 5 ||
[Analyze grammar]

ājena māsānprīyante pañcaiva pitaro nṛpa |
vārāheṇa tu ṣaṇmāsānsapta vai śākunena tu || 6 ||
[Analyze grammar]

māsānaṣṭau pārṣatena rauraveṇa navaiva tu |
gavayasya tu māṃsena tṛptiḥ syāddaśamāsikī || 7 ||
[Analyze grammar]

māsānekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu |
gavyena datte śrāddhe tu saṃvatsaramihocyate || 8 ||
[Analyze grammar]

yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha |
vādhrīṇasasya māṃsena tṛptirdvādaśavārṣikī || 9 ||
[Analyze grammar]

ānantyāya bhaveddattaṃ khaḍgamāṃsaṃ pitṛkṣaye |
kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate || 10 ||
[Analyze grammar]

gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira |
sanatkumāro bhagavānpurā mayyabhyabhāṣata || 11 ||
[Analyze grammar]

api naḥ sa kule jāyādyo no dadyāttrayodaśīm |
maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane || 12 ||
[Analyze grammar]

ājena vāpi lauhena maghāsveva yatavrataḥ |
hasticchāyāsu vidhivatkarṇavyajanavījitam || 13 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet |
yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ || 14 ||
[Analyze grammar]

āpo mūlaṃ phalaṃ māṃsamannaṃ vāpi pitṛkṣaye |
yatkiṃcinmadhusaṃmiśraṃ tadānantyāya kalpate || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: