Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha |
dvijebhyaḥ kuruśārdūla tanme vyākhyātumarhasi || 1 ||
[Analyze grammar]

bhīṣma uvāca |
brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit |
daive karmaṇi pitrye tu nyāyyamāhuḥ parīkṣaṇam || 2 ||
[Analyze grammar]

devatāḥ pūjayantīha daivenaiveha tejasā |
upetya tasmāddevebhyaḥ sarvebhyo dāpayennaraḥ || 3 ||
[Analyze grammar]

śrāddhe tvatha mahārāja parīkṣedbrāhmaṇānbudhaḥ |
kulaśīlavayorūpairvidyayābhijanena ca || 4 ||
[Analyze grammar]

eṣāmanye paṅktidūṣāstathānye paṅktipāvanāḥ |
apāṅkteyāstu ye rājankīrtayiṣyāmi tāñśṛṇu || 5 ||
[Analyze grammar]

kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ |
grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī || 6 ||
[Analyze grammar]

agāradāhī garadaḥ kuṇḍāśī somavikrayī |
sāmudriko rājabhṛtyastailikaḥ kūṭakārakaḥ || 7 ||
[Analyze grammar]

pitrā vivadamānaśca yasya copapatirgṛhe |
abhiśastastathā stenaḥ śilpaṃ yaścopajīvati || 8 ||
[Analyze grammar]

parvakāraśca sūcī ca mitradhrukpāradārikaḥ |
avratānāmupādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca || 9 ||
[Analyze grammar]

śvabhiryaśca parikrāmedyaḥ śunā daṣṭa eva ca |
parivittiśca yaśca syādduścarmā gurutalpagaḥ |
kuśīlavo devalako nakṣatrairyaśca jīvati || 10 ||
[Analyze grammar]

etāniha vijānīyādapāṅkteyāndvijādhamān |
śūdrāṇāmupadeśaṃ ca ye kurvantyalpacetasaḥ || 11 ||
[Analyze grammar]

ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvatprapaśyati |
paṅktyāṃ samupaviṣṭāyāṃ tāvaddūṣayate nṛpa || 12 ||
[Analyze grammar]

yadveṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ |
sopānatkaśca yadbhuṅkte sarvaṃ vidyāttadāsuram || 13 ||
[Analyze grammar]

asūyatā ca yaddattaṃ yacca śraddhāvivarjitam |
sarvaṃ tadasurendrāya brahmā bhāgamakalpayat || 14 ||
[Analyze grammar]

śvānaśca paṅktidūṣāśca nāvekṣerankathaṃcana |
tasmātparivṛte dadyāttilāṃścānvavakīrayet || 15 ||
[Analyze grammar]

tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ |
yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ || 16 ||
[Analyze grammar]

yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānānanupaśyati |
tāvatphalādbhraṃśayati dātāraṃ tasya bāliśam || 17 ||
[Analyze grammar]

ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ |
ye tvatastānpravakṣyāmi parīkṣasveha tāndvijān || 18 ||
[Analyze grammar]

vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi |
pāṅkteyānyāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ || 19 ||
[Analyze grammar]

triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit |
brahmadeyānusaṃtānaśchandogo jyeṣṭhasāmagaḥ || 20 ||
[Analyze grammar]

mātāpitroryaśca vaśyaḥ śrotriyo daśapūruṣaḥ |
ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā |
vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta || 21 ||
[Analyze grammar]

atharvaśiraso'dhyetā brahmacārī yatavrataḥ |
satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ || 22 ||
[Analyze grammar]

ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ |
makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ || 23 ||
[Analyze grammar]

akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ |
sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet |
eteṣu dattamakṣayyamete vai paṅktipāvanāḥ || 24 ||
[Analyze grammar]

ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ |
yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ || 25 ||
[Analyze grammar]

ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān |
ye ca bhāṣyavidaḥ kecidye ca vyākaraṇe ratāḥ || 26 ||
[Analyze grammar]

adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca |
adhītya ca yathānyāyaṃ vidhivattasya kāriṇaḥ || 27 ||
[Analyze grammar]

upapanno gurukule satyavādī sahasradaḥ |
agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca || 28 ||
[Analyze grammar]

yāvadete prapaśyanti paṅktyāstāvatpunantyuta |
tato hi pāvanātpaṅktyāḥ paṅktipāvana ucyate || 29 ||
[Analyze grammar]

krośādardhatṛtīyāttu pāvayedeka eva hi |
brahmadeyānusaṃtāna iti brahmavido viduḥ || 30 ||
[Analyze grammar]

anṛtviganupādhyāyaḥ sa cedagrāsanaṃ vrajet |
ṛtvigbhirananujñātaḥ paṅktyā harati duṣkṛtam || 31 ||
[Analyze grammar]

atha cedvedavitsarvaiḥ paṅktidoṣairvivarjitaḥ |
na ca syātpatito rājanpaṅktipāvana eva saḥ || 32 ||
[Analyze grammar]

tasmātsarvaprayatnena parīkṣyāmantrayeddvijān |
svakarmaniratāndāntānkule jātānbahuśrutān || 33 ||
[Analyze grammar]

yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca |
na prīṇāti pitṝndevānsvargaṃ ca na sa gacchati || 34 ||
[Analyze grammar]

yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti |
sa vai muktaḥ pippalaṃ bandhanādvā svargāllokāccyavate śrāddhamitraḥ || 35 ||
[Analyze grammar]

tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni |
yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye || 36 ||
[Analyze grammar]

yathoṣare bījamuptaṃ na rohenna cāsyoptā prāpnuyādbījabhāgam |
evaṃ śrāddhaṃ bhuktamanarhamāṇairna ceha nāmutra phalaṃ dadāti || 37 ||
[Analyze grammar]

brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati |
tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate || 38 ||
[Analyze grammar]

saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝnupaiti |
ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gauriva naṣṭavatsā || 39 ||
[Analyze grammar]

yathāgnau śānte ghṛtamājuhoti tannaiva devānna pitṝnupaiti |
tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇāmāvṛṇoti || 40 ||
[Analyze grammar]

ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai |
āghātanī garhitaiṣā patantī teṣāṃ pretānpātayeddevayānāt || 41 ||
[Analyze grammar]

ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira |
niścitāḥ sarvadharmajñāstāndevā brāhmaṇānviduḥ || 42 ||
[Analyze grammar]

svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca |
taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata || 43 ||
[Analyze grammar]

kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata |
tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ || 44 ||
[Analyze grammar]

ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet |
brāhmaṇā ninditā rājanhanyustripuruṣaṃ kulam || 45 ||
[Analyze grammar]

vaikhānasānāṃ vacanamṛṣīṇāṃ śrūyate nṛpa |
dūrādeva parīkṣeta brāhmaṇānvedapāragān |
priyānvā yadi vā dveṣyāṃsteṣu tacchrāddhamāvapet || 46 ||
[Analyze grammar]

yaḥ sahasraṃ sahasrāṇāṃ bhojayedanṛcāṃ naraḥ |
ekastānmantravitprītaḥ sarvānarhati bhārata || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: