Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yadbhavet |
pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān |
dhārayanti prajāścemāḥ payasā haviṣā tathā || 2 ||
[Analyze grammar]

na hi puṇyatamaṃ kiṃcidgobhyo bharatasattama |
etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ || 3 ||
[Analyze grammar]

devānāmupariṣṭācca gāvaḥ prativasanti vai |
dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ || 4 ||
[Analyze grammar]

māndhātā yauvanāśvaśca yayātirnahuṣastathā |
gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ |
gatāḥ paramakaṃ sthānaṃ devairapi sudurlabham || 5 ||
[Analyze grammar]

api cātra purāvṛttaṃ kathayiṣyāmi te'nagha || 6 ||
[Analyze grammar]

ṛṣīṇāmuttamaṃ dhīmānkṛṣṇadvaipāyanaṃ śukaḥ |
abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ |
pitaraṃ paripapraccha dṛṣṭalokaparāvaram || 7 ||
[Analyze grammar]

ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate |
kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ || 8 ||
[Analyze grammar]

kena devāḥ pavitreṇa svargamaśnanti vā vibho |
kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ || 9 ||
[Analyze grammar]

dānānāmuttamaṃ kiṃ ca kiṃ ca satramataḥ param |
pavitrāṇāṃ pavitraṃ ca yattadbrūhi mamānagha || 10 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit |
putrāyākathayatsarvaṃ tattvena bharatarṣabha || 11 ||
[Analyze grammar]

vyāsa uvāca |
gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam |
gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca || 12 ||
[Analyze grammar]

pūrvamāsannaśṛṅgā vai gāva ityanuśuśrumaḥ |
śṛṅgārthe samupāsanta tāḥ kila prabhumavyayam || 13 ||
[Analyze grammar]

tato brahmā tu gāḥ prāyamupaviṣṭāḥ samīkṣya ha |
īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ || 14 ||
[Analyze grammar]

tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅmanogatam |
nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka || 15 ||
[Analyze grammar]

brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ |
puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ |
gāvastejo mahaddivyaṃ gavāṃ dānaṃ praśasyate || 16 ||
[Analyze grammar]

ye caitāḥ saṃprayacchanti sādhavo vītamatsarāḥ |
te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te |
gavāṃ lokaṃ tathā puṇyamāpnuvanti ca te'nagha || 17 ||
[Analyze grammar]

yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ |
puṣpāṇi ca sugandhīni divyāni dvijasattama || 18 ||
[Analyze grammar]

sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā |
sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā || 19 ||
[Analyze grammar]

raktotpalavanaiścaiva maṇidaṇḍairhiraṇmayaiḥ |
taruṇādityasaṃkāśairbhānti tatra jalāśayāḥ || 20 ||
[Analyze grammar]

mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ |
nīlotpalavimiśraiśca sarobhirbahupaṅkajaiḥ || 21 ||
[Analyze grammar]

karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ |
saṃtānakavanaiḥ phullairvṛkṣaiśca samalaṃkṛtāḥ || 22 ||
[Analyze grammar]

nirmalābhiśca muktābhirmaṇibhiśca mahādhanaiḥ |
uddhūtapulināstatra jātarūpaiśca nimnagāḥ || 23 ||
[Analyze grammar]

sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ |
jātarūpamayaiścānyairhutāśanasamaprabhaiḥ || 24 ||
[Analyze grammar]

sauvarṇagirayastatra maṇiratnaśiloccayāḥ |
sarvaratnamayairbhānti śṛṅgaiścārubhirucchritaiḥ || 25 ||
[Analyze grammar]

nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ |
divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha || 26 ||
[Analyze grammar]

ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira |
sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ || 27 ||
[Analyze grammar]

vimāneṣu vicitreṣu ramaṇīyeṣu bhārata |
modante puṇyakarmāṇo viharanto yaśasvinaḥ || 28 ||
[Analyze grammar]

upakrīḍanti tānrājañśubhāścāpsarasāṃ gaṇāḥ |
etāṃllokānavāpnoti gāṃ dattvā vai yudhiṣṭhira || 29 ||
[Analyze grammar]

yāsāmadhipatiḥ pūṣā māruto balavānbalī |
aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ || 30 ||
[Analyze grammar]

surūpā bahurūpāśca viśvarūpāśca mātaraḥ |
prājāpatyā iti brahmañjapennityaṃ yatavrataḥ || 31 ||
[Analyze grammar]

gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ |
tasmai tuṣṭāḥ prayacchanti varānapi sudurlabhān || 32 ||
[Analyze grammar]

na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ |
arcayeta sadā caiva namaskāraiśca pūjayet |
dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute || 33 ||
[Analyze grammar]

yena devāḥ pavitreṇa bhuñjate lokamuttamam |
yatpavitraṃ pavitrāṇāṃ tadghṛtaṃ śirasā vahet || 34 ||
[Analyze grammar]

ghṛtena juhuyādagniṃ ghṛtena svasti vācayet |
ghṛtaṃ prāśedghṛtaṃ dadyādgavāṃ vyuṣṭiṃ tathāśnute || 35 ||
[Analyze grammar]

tryahamuṣṇaṃ pibenmūtraṃ tryahamuṣṇaṃ pibetpayaḥ |
gavāmuṣṇaṃ payaḥ pītvā tryahamuṣṇaṃ ghṛtaṃ pibet |
tryahamuṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavettryaham || 36 ||
[Analyze grammar]

nirhṛtaiśca yavairgobhirmāsaṃ prasṛtayāvakaḥ |
brahmahatyāsamaṃ pāpaṃ sarvametena śudhyati || 37 ||
[Analyze grammar]

parābhavārthaṃ daityānāṃ devaiḥ śaucamidaṃ kṛtam |
devatvamapi ca prāptāḥ saṃsiddhāśca mahābalāḥ || 38 ||
[Analyze grammar]

gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat |
tāśca dattvā dvijātibhyo naraḥ svargamupāśnute || 39 ||
[Analyze grammar]

gavāṃ madhye śucirbhūtvā gomatīṃ manasā japet |
pūtābhiradbhirācamya śucirbhavati nirmalaḥ || 40 ||
[Analyze grammar]

agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi |
vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ || 41 ||
[Analyze grammar]

adhyāpayerañśiṣyānvai gomatīṃ yajñasaṃmitām |
trirātropoṣitaḥ śrutvā gomatīṃ labhate varam || 42 ||
[Analyze grammar]

putrakāmaśca labhate putraṃ dhanamathāpi ca |
patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ |
gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ || 43 ||
[Analyze grammar]

evametā mahābhāgā yajñiyāḥ sarvakāmadāḥ |
rohiṇya iti jānīhi naitābhyo vidyate param || 44 ||
[Analyze grammar]

ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā |
pūjayāmāsa gā nityaṃ tasmāttvamapi pūjaya || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: