Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutaṃ me bhavato vākyamannadānasya yo vidhiḥ |
nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
devakyāścaiva saṃvādaṃ devarṣernāradasya ca || 2 ||
[Analyze grammar]

dvārakāmanusaṃprāptaṃ nāradaṃ devadarśanam |
papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī || 3 ||
[Analyze grammar]

tasyāḥ saṃpṛcchamānāyā devarṣirnāradastadā |
ācaṣṭa vidhivatsarvaṃ yattacchṛṇu viśāṃ pate || 4 ||
[Analyze grammar]

nārada uvāca |
kṛttikāsu mahābhāge pāyasena sasarpiṣā |
saṃtarpya brāhmaṇānsādhūṃllokānāpnotyanuttamān || 5 ||
[Analyze grammar]

rohiṇyāṃ prathitairmāṃsairmāṣairannena sarpiṣā |
payo'nupānaṃ dātavyamānṛṇyārthaṃ dvijātaye || 6 ||
[Analyze grammar]

dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate |
gacchanti mānuṣāllokātsvargalokamanuttamam || 7 ||
[Analyze grammar]

ārdrāyāṃ kṛsaraṃ dattvā tailamiśramupoṣitaḥ |
narastarati durgāṇi kṣuradhārāṃśca parvatān || 8 ||
[Analyze grammar]

apūpānpunarvasau dattvā tathaivānnāni śobhane |
yaśasvī rūpasaṃpanno bahvanne jāyate kule || 9 ||
[Analyze grammar]

puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtameva ca |
anālokeṣu lokeṣu somavatsa virājate || 10 ||
[Analyze grammar]

āśleṣāyāṃ tu yo rūpyamṛṣabhaṃ vā prayacchati |
sa sarvabhayanirmuktaḥ śātravānadhitiṣṭhati || 11 ||
[Analyze grammar]

maghāsu tilapūrṇāni vardhamānāni mānavaḥ |
pradāya putrapaśumāniha pretya ca modate || 12 ||
[Analyze grammar]

phalgunīpūrvasamaye brāhmaṇānāmupoṣitaḥ |
bhakṣānphāṇitasaṃyuktāndattvā saubhāgyamṛcchati || 13 ||
[Analyze grammar]

ghṛtakṣīrasamāyuktaṃ vidhivatṣaṣṭikaudanam |
uttarāviṣaye dattvā svargaloke mahīyate || 14 ||
[Analyze grammar]

yadyatpradīyate dānamuttarāviṣaye naraiḥ |
mahāphalamanantaṃ ca bhavatīti viniścayaḥ || 15 ||
[Analyze grammar]

haste hastirathaṃ dattvā caturyuktamupoṣitaḥ |
prāpnoti paramāṃllokānpuṇyakāmasamanvitān || 16 ||
[Analyze grammar]

citrāyāmṛṣabhaṃ dattvā puṇyāngandhāṃśca bhārata |
caratyapsarasāṃ loke ramate nandane tathā || 17 ||
[Analyze grammar]

svātāvatha dhanaṃ dattvā yadiṣṭatamamātmanaḥ |
prāpnoti lokānsa śubhāniha caiva mahadyaśaḥ || 18 ||
[Analyze grammar]

viśākhāyāmanaḍvāhaṃ dhenuṃ dattvā ca dugdhadām |
saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam || 19 ||
[Analyze grammar]

pitṝndevāṃśca prīṇāti pretya cānantyamaśnute |
na ca durgāṇyavāpnoti svargalokaṃ ca gacchati || 20 ||
[Analyze grammar]

dattvā yathoktaṃ viprebhyo vṛttimiṣṭāṃ sa vindati |
narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ || 21 ||
[Analyze grammar]

anurādhāsu prāvāraṃ vastrāntaramupoṣitaḥ |
dattvā yugaśataṃ cāpi naraḥ svarge mahīyate || 22 ||
[Analyze grammar]

kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam |
jyeṣṭhāyāmṛddhimiṣṭāṃ vai gatimiṣṭāṃ ca vindati || 23 ||
[Analyze grammar]

mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ |
pitṝnprīṇayate cāpi gatimiṣṭāṃ ca gacchati || 24 ||
[Analyze grammar]

atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ |
kulavṛttopasaṃpanne brāhmaṇe vedapārage |
pradāya jāyate pretya kule subahugokule || 25 ||
[Analyze grammar]

udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam |
dattvottarāsvaṣāḍhāsu sarvakāmānavāpnuyāt || 26 ||
[Analyze grammar]

dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam |
dharmanityo manīṣibhyaḥ svargaloke mahīyate || 27 ||
[Analyze grammar]

śravaṇe kambalaṃ dattvā vastrāntaritameva ca |
śvetena yāti yānena sarvalokānasaṃvṛtān || 28 ||
[Analyze grammar]

goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ |
vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate || 29 ||
[Analyze grammar]

gandhāñśatabhiṣagyoge dattvā sāgurucandanān |
prāpnotyapsarasāṃ lokānpretya gandhāṃśca śāśvatān || 30 ||
[Analyze grammar]

pūrvabhādrapadāyoge rājamāṣānpradāya tu |
sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet || 31 ||
[Analyze grammar]

aurabhramuttarāyoge yastu māṃsaṃ prayacchati |
sa pitṝnprīṇayati vai pretya cānantyamaśnute || 32 ||
[Analyze grammar]

kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati |
sā pretya kāmānādāya dātāramupatiṣṭhati || 33 ||
[Analyze grammar]

rathamaśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ |
hastyaśvarathasaṃpanne varcasvī jāyate kule || 34 ||
[Analyze grammar]

bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai |
gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā || 35 ||
[Analyze grammar]

bhīṣma uvāca |
ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ |
devakyā nāradeneha sā snuṣābhyo'bravīdidam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: