Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sarvānkāmānprayacchanti ye prayacchanti kāñcanam |
ityevaṃ bhagavānatriḥ pitāmahasuto'bravīt || 1 ||
[Analyze grammar]

pavitraṃ śucyathāyuṣyaṃ pitṝṇāmakṣayaṃ ca tat |
suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam || 2 ||
[Analyze grammar]

pānīyadānaṃ paramaṃ dānānāṃ manurabravīt |
tasmādvāpīśca kūpāṃśca taḍāgāni ca khānayet || 3 ||
[Analyze grammar]

ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ |
kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ || 4 ||
[Analyze grammar]

sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye |
gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā || 5 ||
[Analyze grammar]

nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam |
sa durgaṃ viṣamaṃ kṛcchraṃ na kadācidavāpnute || 6 ||
[Analyze grammar]

bṛhaspaterbhagavataḥ pūṣṇaścaiva bhagasya ca |
aśvinoścaiva vahneśca prītirbhavati sarpiṣā || 7 ||
[Analyze grammar]

paramaṃ bheṣajaṃ hyetadyajñānāmetaduttamam |
rasānāmuttamaṃ caitatphalānāṃ caitaduttamam || 8 ||
[Analyze grammar]

phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā |
ghṛtaṃ dadyāddvijātibhyaḥ puruṣaḥ śucirātmavān || 9 ||
[Analyze grammar]

ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati |
tasmai prayacchato rūpaṃ prītau devāvihāśvinau || 10 ||
[Analyze grammar]

pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati |
gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana || 11 ||
[Analyze grammar]

pipāsayā na mriyate sopacchandaśca dṛśyate |
na prāpnuyācca vyasanaṃ karakānyaḥ prayacchati || 12 ||
[Analyze grammar]

prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ |
upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā || 13 ||
[Analyze grammar]

yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati |
pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ || 14 ||
[Analyze grammar]

sidhyantyarthāḥ sadā tasya kāryāṇi vividhāni ca |
uparyupari śatrūṇāṃ vapuṣā dīpyate ca saḥ || 15 ||
[Analyze grammar]

bhagavāṃścāsya suprīto vahnirbhavati nityaśaḥ |
na taṃ tyajante paśavaḥ saṃgrāme ca jayatyapi || 16 ||
[Analyze grammar]

putrāñchriyaṃ ca labhate yaśchatraṃ saṃprayacchati |
cakṣurvyādhiṃ na labhate yajñabhāgamathāśnute || 17 ||
[Analyze grammar]

nidāghakāle varṣe vā yaśchatraṃ saṃprayacchati |
nāsya kaścinmanodāhaḥ kadācidapi jāyate |
kṛcchrātsa viṣamāccaiva vipra mokṣamavāpnute || 18 ||
[Analyze grammar]

pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate |
evamāha mahābhāgaḥ śāṇḍilyo bhagavānṛṣiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: