Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ime vai mānavā loke strīṣu sajjantyabhīkṣṇaśaḥ |
mohena paramāviṣṭā daivādiṣṭena pārthiva |
striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam || 1 ||
[Analyze grammar]

atra me saṃśayastīvro hṛdi saṃparivartate |
kathamāsāṃ narāḥ saṅgaṃ kurvate kurunandana |
striyo vā teṣu rajyante virajyante'tha vā punaḥ || 2 ||
[Analyze grammar]

iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum |
pramadāḥ puruṣeṇeha tanme vyākhyātumarhasi || 3 ||
[Analyze grammar]

etā hi mayamāyābhirvañcayantīha mānavān |
na cāsāṃ mucyate kaścitpuruṣo hastamāgataḥ |
gāvo navatṛṇānīva gṛhṇantyeva navānnavān || 4 ||
[Analyze grammar]

śambarasya ca yā māyā yā māyā namucerapi |
baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ || 5 ||
[Analyze grammar]

hasantaṃ prahasantyetā rudantaṃ prarudanti ca |
apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ || 6 ||
[Analyze grammar]

uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ |
strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ || 7 ||
[Analyze grammar]

anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam |
iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha || 8 ||
[Analyze grammar]

strīṇāṃ buddhyupaniṣkarṣādarthaśāstrāṇi śatruhan |
bṛhaspatiprabhṛtibhirmanye sadbhiḥ kṛtāni vai || 9 ||
[Analyze grammar]

saṃpūjyamānāḥ puruṣairvikurvanti mano nṛṣu |
apāstāśca tathā rājanvikurvanti manaḥ striyaḥ || 10 ||
[Analyze grammar]

kastāḥ śakto rakṣituṃ syāditi me saṃśayo mahān |
tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana || 11 ||
[Analyze grammar]

yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃcana |
kartuṃ vā kṛtapūrvā vā tanme vyākhyātumarhasi || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: