Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
strīṇāṃ svabhāvamicchāmi śrotuṃ bharatasattama |
striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā || 2 ||
[Analyze grammar]

lokānanucarandhīmāndevarṣirnāradaḥ purā |
dadarśāpsarasaṃ brāhmīṃ pañcacūḍāmaninditām || 3 ||
[Analyze grammar]

tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ |
saṃśayo hṛdi me kaścittanme brūhi sumadhyame || 4 ||
[Analyze grammar]

evamuktā tu sā vipraṃ pratyuvācātha nāradam |
viṣaye sati vakṣyāmi samarthāṃ manyase ca mām || 5 ||
[Analyze grammar]

nārada uvāca |
na tvāmaviṣaye bhadre niyokṣyāmi kathaṃcana |
strīṇāṃ svabhāvamicchāmi tvattaḥ śrotuṃ varānane || 6 ||
[Analyze grammar]

bhīṣma uvāca |
etacchrutvā vacastasya devarṣerapsarottamā |
pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ || 7 ||
[Analyze grammar]

viditāste striyo yāśca yādṛśāśca svabhāvataḥ |
na māmarhasi devarṣe niyoktuṃ praśna īdṛśe || 8 ||
[Analyze grammar]

tāmuvāca sa devarṣiḥ satyaṃ vada sumadhyame |
mṛṣāvāde bhaveddoṣaḥ satye doṣo na vidyate || 9 ||
[Analyze grammar]

ityuktā sā kṛtamatirabhavaccāruhāsinī |
strīdoṣāñśāśvatānsatyānbhāṣituṃ saṃpracakrame || 10 ||
[Analyze grammar]

pañcacūḍovāca |
kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ |
maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada || 11 ||
[Analyze grammar]

na strībhyaḥ kiṃcidanyadvai pāpīyastaramasti vai |
striyo hi mūlaṃ doṣāṇāṃ tathā tvamapi vettha ha || 12 ||
[Analyze grammar]

samājñātānṛddhimataḥ pratirūpānvaśe sthitān |
patīnantaramāsādya nālaṃ nāryaḥ pratīkṣitum || 13 ||
[Analyze grammar]

asaddharmastvayaṃ strīṇāmasmākaṃ bhavati prabho |
pāpīyaso narānyadvai lajjāṃ tyaktvā bhajāmahe || 14 ||
[Analyze grammar]

striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati |
īṣacca kurute sevāṃ tamevecchanti yoṣitaḥ || 15 ||
[Analyze grammar]

anarthitvānmanuṣyāṇāṃ bhayātparijanasya ca |
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu || 16 ||
[Analyze grammar]

nāsāṃ kaścidagamyo'sti nāsāṃ vayasi saṃsthitiḥ |
virūpaṃ rūpavantaṃ vā pumānityeva bhuñjate || 17 ||
[Analyze grammar]

na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana |
na jñātikulasaṃbandhātstriyastiṣṭhanti bhartṛṣu || 18 ||
[Analyze grammar]

yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām |
nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ || 19 ||
[Analyze grammar]

yāśca śaśvadbahumatā rakṣyante dayitāḥ striyaḥ |
api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ || 20 ||
[Analyze grammar]

paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ |
strīṇāmagamyo loke'sminnāsti kaścinmahāmune || 21 ||
[Analyze grammar]

yadi puṃsāṃ gatirbrahma kathaṃcinnopapadyate |
apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu || 22 ||
[Analyze grammar]

alābhātpuruṣāṇāṃ hi bhayātparijanasya ca |
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ || 23 ||
[Analyze grammar]

calasvabhāvā duḥsevyā durgrāhyā bhāvatastathā |
prājñasya puruṣasyeha yathā vācastathā striyaḥ || 24 ||
[Analyze grammar]

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ || 25 ||
[Analyze grammar]

idamanyacca devarṣe rahasyaṃ sarvayoṣitām |
dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ || 26 ||
[Analyze grammar]

kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ |
rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ || 27 ||
[Analyze grammar]

na kāmabhogānbahulānnālaṃkārārthasaṃcayān |
tathaiva bahu manyante yathā ratyāmanugraham || 28 ||
[Analyze grammar]

antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham |
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ || 29 ||
[Analyze grammar]

yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā |
yataḥ pumāṃsaḥ pramadāśca nirmitāstadaiva doṣāḥ pramadāsu nārada || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: