Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
apūrvaṃ vā bhavetpātramatha vāpi ciroṣitam |
dūrādabhyāgataṃ vāpi kiṃ pātraṃ syātpitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
kriyā bhavati keṣāṃcidupāṃśuvratamuttamam |
yo yo yāceta yatkiṃcitsarvaṃ dadyāma ityuta || 2 ||
[Analyze grammar]

apīḍayanbhṛtyavargamityevamanuśuśruma |
pīḍayanbhṛtyavargaṃ hi ātmānamapakarṣati || 3 ||
[Analyze grammar]

apūrvaṃ vāpi yatpātraṃ yaccāpi syācciroṣitam |
dūrādabhyāgataṃ cāpi tatpātraṃ ca vidurbudhāḥ || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā |
pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet || 5 ||
[Analyze grammar]

bhīṣma uvāca |
ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ |
sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ || 6 ||
[Analyze grammar]

ato'nyathā vartamānāḥ sarve nārhanti satkriyām |
tasmānnityaṃ parīkṣeta puruṣānpraṇidhāya vai || 7 ||
[Analyze grammar]

akrodhaḥ satyavacanamahiṃsā dama ārjavam |
adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ || 8 ||
[Analyze grammar]

yasminnetāni dṛśyante na cākāryāṇi bhārata |
bhāvato viniviṣṭāni tatpātraṃ mānamarhati || 9 ||
[Analyze grammar]

tathā ciroṣitaṃ cāpi saṃpratyāgatameva ca |
apūrvaṃ caiva pūrvaṃ ca tatpātraṃ mānamarhati || 10 ||
[Analyze grammar]

aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam |
sarvatra cānavasthānametannāśanamātmanaḥ || 11 ||
[Analyze grammar]

bhavetpaṇḍitamānī yo brāhmaṇo vedanindakaḥ |
ānvīkṣikīṃ tarkavidyāmanurakto nirarthikām || 12 ||
[Analyze grammar]

hetuvādānbruvansatsu vijetāhetuvādikaḥ |
ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi || 13 ||
[Analyze grammar]

sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāgapi |
boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ || 14 ||
[Analyze grammar]

yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate |
evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca |
alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ || 15 ||
[Analyze grammar]

śrutismṛtītihāsādipurāṇāraṇyavedinaḥ |
anurundhyādbahujñāṃśca sārajñāṃścaiva paṇḍitān || 16 ||
[Analyze grammar]

lokayātrā ca draṣṭavyā dharmaścātmahitāni ca |
evaṃ naro vartamānaḥ śāśvatīredhate samāḥ || 17 ||
[Analyze grammar]

ṛṇamunmucya devānāmṛṣīṇāṃ ca tathaiva ca |
pitṝṇāmatha viprāṇāmatithīnāṃ ca pañcamam || 18 ||
[Analyze grammar]

paryāyeṇa viśuddhena sunirṇiktena karmaṇā |
evaṃ gṛhasthaḥ karmāṇi kurvandharmānna hīyate || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: