Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira || 1 ||
[Analyze grammar]

śakro hyajñātarūpeṇa jaṭī bhūtvā rajoruṇaḥ |
virūpaṃ rūpamāsthāya praśnaṃ papraccha śambaram || 2 ||
[Analyze grammar]

kena śambara vṛttena svajātyānadhitiṣṭhasi |
śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ || 3 ||
[Analyze grammar]

śambara uvāca |
nāsūyāmi sadā viprānbrahmāṇaṃ ca pitāmaham |
śāstrāṇi vadato viprānsaṃmanyāmi yathāsukham || 4 ||
[Analyze grammar]

śrutvā ca nāvajānāmi nāparādhyāmi karhicit |
abhyarcyānanupṛcchāmi pādau gṛhṇāmi dhīmatām || 5 ||
[Analyze grammar]

te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā |
pramatteṣvapramatto'smi sadā supteṣu jāgṛmi || 6 ||
[Analyze grammar]

te mā śāstrapathe yuktaṃ brahmaṇyamanasūyakam |
samāsiñcanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ || 7 ||
[Analyze grammar]

yacca bhāṣanti te tuṣṭāstattadgṛhṇāmi medhayā |
samādhimātmano nityamanulomamacintayan || 8 ||
[Analyze grammar]

so'haṃ vāgagrasṛṣṭānāṃ rasānāmavalehakaḥ |
svajātyānadhitiṣṭhāmi nakṣatrāṇīva candramāḥ || 9 ||
[Analyze grammar]

etatpṛthivyāmamṛtametaccakṣuranuttamam |
yadbrāhmaṇamukhācchāstramiha śrutvā pravartate || 10 ||
[Analyze grammar]

etatkāraṇamājñāya dṛṣṭvā devāsuraṃ purā |
yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata || 11 ||
[Analyze grammar]

dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām |
paryapṛcchatkathamime siddhā iti niśākaram || 12 ||
[Analyze grammar]

soma uvāca |
brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā |
bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ || 13 ||
[Analyze grammar]

pravasanvāpyadhīyīta bahvīrdurvasatīrvasan |
nirmanyurapi nirmāno yatiḥ syātsamadarśanaḥ || 14 ||
[Analyze grammar]

api cejjātisaṃpannaḥ sarvānvedānpiturgṛhe |
ślāghamāna ivādhīyedgrāmya ityeva taṃ viduḥ || 15 ||
[Analyze grammar]

bhūmiretau nigirati sarpo bilaśayāniva |
rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam || 16 ||
[Analyze grammar]

atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ |
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ || 17 ||
[Analyze grammar]

ityetanme pitā śrutvā somādadbhutadarśanāt |
brāhmaṇānpūjayāmāsa tathaivāhaṃ mahāvratān || 18 ||
[Analyze grammar]

bhīṣma uvāca |
śrutvaitadvacanaṃ śakro dānavendramukhāccyutam |
dvijānsaṃpūjayāmāsa mahendratvamavāpa ca || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: