Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha |
śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam |
rukmiṇī devakīputrasaṃnidhau paryapṛcchata || 2 ||
[Analyze grammar]

nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām |
kautūhalādvismitacārunetrā papraccha mātā makaradhvajasya || 3 ||
[Analyze grammar]

kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam |
tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye || 4 ||
[Analyze grammar]

evaṃ tadā śrīrabhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya |
uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā || 5 ||
[Analyze grammar]

vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne |
nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne |
na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye || 6 ||
[Analyze grammar]

ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra |
na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu || 7 ||
[Analyze grammar]

yaścātmani prārthayate na kiṃcidyaśca svabhāvopahatāntarātmā |
teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi || 8 ||
[Analyze grammar]

vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu |
vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu || 9 ||
[Analyze grammar]

strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca |
vasāmi satyaśīlāsu svabhāvaniratāsu ca || 10 ||
[Analyze grammar]

prakīrṇabhāṇḍāmanavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm |
parasya veśmābhiratāmalajjāmevaṃvidhāṃ strīṃ parivarjayāmi || 11 ||
[Analyze grammar]

lolāmacokṣāmavalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca |
nidrābhibhūtāṃ satataṃ śayānāmevaṃvidhāṃ strīṃ parivarjayāmi || 12 ||
[Analyze grammar]

satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu |
vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu || 13 ||
[Analyze grammar]

yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu |
vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu || 14 ||
[Analyze grammar]

śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu |
nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu || 15 ||
[Analyze grammar]

vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu |
vasāmi nityaṃ subahūdakāsu siṃhairgajaiścākulitodakāsu |
matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam || 16 ||
[Analyze grammar]

yasmingṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca |
kāle ca puṣpairbalayaḥ kriyante tasmingṛhe nityamupaimi vāsam || 17 ||
[Analyze grammar]

svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva |
vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte || 18 ||
[Analyze grammar]

nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā |
tasminhi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam || 19 ||
[Analyze grammar]

nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyamihābhidhātum |
yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśorthakāmaiḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: