Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet |
etanme saṃśayaṃ rājanyathāvadvaktumarhasi || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bhaṅgāśvanena śakrasya yathā vairamabhūtpurā || 2 ||
[Analyze grammar]

purā bhaṅgāśvano nāma rājarṣiratidhārmikaḥ |
aputraḥ sa naravyāghra putrārthaṃ yajñamāharat || 3 ||
[Analyze grammar]

agniṣṭuṃ nāma rājarṣirindradviṣṭaṃ mahābalaḥ |
prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate || 4 ||
[Analyze grammar]

indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ |
antaraṃ tasya rājarṣeranvicchanniyatātmanaḥ || 5 ||
[Analyze grammar]

kasyacittvatha kālasya mṛgayāmaṭato nṛpa |
idamantaramityeva śakro nṛpamamohayat || 6 ||
[Analyze grammar]

ekāśvena ca rājarṣirbhrānta indreṇa mohitaḥ |
na diśo'vindata nṛpaḥ kṣutpipāsārditastadā || 7 ||
[Analyze grammar]

itaścetaśca vai dhāvañśramatṛṣṇārdito nṛpaḥ |
saro'paśyatsuruciraṃ pūrṇaṃ paramavāriṇā |
so'vagāhya sarastāta pāyayāmāsa vājinam || 8 ||
[Analyze grammar]

atha pītodakaṃ so'śvaṃ vṛkṣe baddhvā nṛpottamaḥ |
avagāhya tataḥ snāto rājā strītvamavāpa ha || 9 ||
[Analyze grammar]

ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ |
cintānugatasarvātmā vyākulendriyacetanaḥ || 10 ||
[Analyze grammar]

ārohiṣye kathaṃ tvaśvaṃ kathaṃ yāsyāmi vai puram |
agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatamaurasam || 11 ||
[Analyze grammar]

jātaṃ mahābalānāṃ vai tānpravakṣyāmi kiṃ tvaham |
dāreṣu cāsmadīyeṣu paurajānapadeṣu ca || 12 ||
[Analyze grammar]

mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca |
strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ |
vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ || 13 ||
[Analyze grammar]

pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me'bhavat |
strībhāvātkathamaśvaṃ tu punarāroḍhumutsahe || 14 ||
[Analyze grammar]

mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ |
punarāyātpuraṃ tāta strībhūto nṛpasattama || 15 ||
[Analyze grammar]

putrā dārāśca bhṛtyāśca paurajānapadāśca te |
kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ || 16 ||
[Analyze grammar]

athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ |
mṛgayāmasmi niryāto balaiḥ parivṛto dṛḍham |
udbhrāntaḥ prāviśaṃ ghorāmaṭavīṃ daivamohitaḥ || 17 ||
[Analyze grammar]

aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ |
saraḥ suruciraprakhyamapaśyaṃ pakṣibhirvṛtam || 18 ||
[Analyze grammar]

tatrāvagāḍhaḥ strībhūto vyaktaṃ daivānna saṃśayaḥ |
atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca || 19 ||
[Analyze grammar]

uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ |
saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ |
abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ || 20 ||
[Analyze grammar]

tāmāśrame striyaṃ tāta tāpaso'bhyavapadyata |
tāpasenāsya putrāṇāmāśrame'pyabhavacchatam || 21 ||
[Analyze grammar]

atha sā tānsutāngṛhya pūrvaputrānabhāṣata |
puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ || 22 ||
[Analyze grammar]

ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ |
sahitā bhrātaraste'tha rājyaṃ bubhujire tadā || 23 ||
[Analyze grammar]

tāndṛṣṭvā bhrātṛbhāvena bhuñjānānrājyamuttamam |
cintayāmāsa devendro manyunābhipariplutaḥ |
upakāro'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā || 24 ||
[Analyze grammar]

tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ |
bhedayāmāsa tāngatvā nagaraṃ vai nṛpātmajān || 25 ||
[Analyze grammar]

bhrātṝṇāṃ nāsti saubhrātraṃ ye'pyekasya pituḥ sutāḥ |
rājyahetorvivaditāḥ kaśyapasya surāsurāḥ || 26 ||
[Analyze grammar]

yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ |
kaśyapasya surāścaiva asurāśca sutāstathā |
yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ || 27 ||
[Analyze grammar]

indreṇa bheditāste tu yuddhe'nyonyamapātayan |
tacchrutvā tāpasī cāpi saṃtaptā praruroda ha || 28 ||
[Analyze grammar]

brāhmaṇacchadmanābhyetya tāmindro'thānvapṛcchata |
kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane || 29 ||
[Analyze grammar]

brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇamabravīt |
putrāṇāṃ dve śate brahmankālena vinipātite || 30 ||
[Analyze grammar]

ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā |
samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama || 31 ||
[Analyze grammar]

kadācinmṛgayāṃ yāta udbhrānto gahane vane |
avagāḍhaśca sarasi strībhūto brāhmaṇottama |
putrānrājye pratiṣṭhāpya vanamasmi tato gataḥ || 32 ||
[Analyze grammar]

striyāśca me putraśataṃ tāpasena mahātmanā |
āśrame janitaṃ brahmannītāste nagaraṃ mayā || 33 ||
[Analyze grammar]

teṣāṃ ca vairamutpannaṃ kālayogena vai dvija |
etacchocāmi viprendra daivenābhipariplutā || 34 ||
[Analyze grammar]

indrastāṃ duḥkhitāṃ dṛṣṭvā abravītparuṣaṃ vacaḥ |
purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam || 35 ||
[Analyze grammar]

indradviṣṭena yajatā māmanādṛtya durmate |
indro'hamasmi durbuddhe vairaṃ te yātitaṃ mayā || 36 ||
[Analyze grammar]

indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ |
prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ |
iṣṭastridaśaśārdūla tatra me kṣantumarhasi || 37 ||
[Analyze grammar]

praṇipātena tasyendraḥ parituṣṭo varaṃ dadau |
putrā vai katame rājañjīvantu tava śaṃsa me |
strībhūtasya hi ye jātāḥ puruṣasyātha ye'bhavan || 38 ||
[Analyze grammar]

tāpasī tu tataḥ śakramuvāca prayatāñjaliḥ |
strībhūtasya hi ye jātāste me jīvantu vāsava || 39 ||
[Analyze grammar]

indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ |
puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava || 40 ||
[Analyze grammar]

strībhūtasya hi ye jātāḥ snehastebhyo'dhikaḥ katham |
kāraṇaṃ śrotumicchāmi tanme vaktumihārhasi || 41 ||
[Analyze grammar]

stryuvāca |
striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai |
tasmātte śakra jīvantu ye jātāḥ strīkṛtasya vai || 42 ||
[Analyze grammar]

bhīṣma uvāca |
evamukte tatastvindraḥ prīto vākyamuvāca ha |
sarva eveha jīvantu putrāste satyavādini || 43 ||
[Analyze grammar]

varaṃ ca vṛṇu rājendra yaṃ tvamicchasi suvrata |
puruṣatvamatha strītvaṃ matto yadabhikāṅkṣasi || 44 ||
[Analyze grammar]

stryuvāca |
strītvameva vṛṇe śakra prasanne tvayi vāsava || 45 ||
[Analyze grammar]

evamuktastu devendrastāṃ striyaṃ pratyuvāca ha |
puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho || 46 ||
[Analyze grammar]

evamuktaḥ pratyuvāca strībhūto rājasattamaḥ |
striyāḥ puruṣasaṃyoge prītirabhyadhikā sadā |
etasmātkāraṇācchakra strītvameva vṛṇomyaham || 47 ||
[Analyze grammar]

rame caivādhikaṃ strītve satyaṃ vai devasattama |
strībhāvena hi tuṣṭo'smi gamyatāṃ tridaśādhipa || 48 ||
[Analyze grammar]

evamastviti coktvā tāmāpṛcchya tridivaṃ gataḥ |
evaṃ striyā mahārāja adhikā prītirucyate || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: