Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ |
jātyāvarasya rājarṣe doṣastasya bhavenna vā || 1 ||
[Analyze grammar]

etadicchāmi tattvena vyākhyātuṃ vai pitāmaha |
sūkṣmā gatirhi dharmasya yatra muhyanti mānavāḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi śṛṇu rājanyathāgamam |
ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutamāsīdyathā mayā || 3 ||
[Analyze grammar]

upadeśo na kartavyo jātihīnasya kasyacit |
upadeśe mahāndoṣa upādhyāyasya bhāṣyate || 4 ||
[Analyze grammar]

nidarśanamidaṃ rājañśṛṇu me bharatarṣabha |
duruktavacane rājanyathā pūrvaṃ yudhiṣṭhira |
brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe || 5 ||
[Analyze grammar]

tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam |
bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam || 6 ||
[Analyze grammar]

siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam |
vratibhirbahubhiḥ kīrṇaṃ tāpasairupaśobhitam || 7 ||
[Analyze grammar]

brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ |
niyamavratasaṃpannaiḥ samākīrṇaṃ tapasvibhiḥ |
dīkṣitairbharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ || 8 ||
[Analyze grammar]

vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha |
vālakhilyaiśca bahubhiryatibhiśca niṣevitam || 9 ||
[Analyze grammar]

tatra kaścitsamutsāhaṃ kṛtvā śūdro dayānvitaḥ |
āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ || 10 ||
[Analyze grammar]

tāṃstu dṛṣṭvā munigaṇāndevakalpānmahaujasaḥ |
vahato vividhā dīkṣāḥ saṃprahṛṣyata bhārata || 11 ||
[Analyze grammar]

athāsya buddhirabhavattapasye bharatarṣabha |
tato'bravītkulapatiṃ pādau saṃgṛhya bhārata || 12 ||
[Analyze grammar]

bhavatprasādādicchāmi dharmaṃ cartuṃ dvijarṣabha |
tanmāṃ tvaṃ bhagavanvaktuṃ pravrājayitumarhasi || 13 ||
[Analyze grammar]

varṇāvaro'haṃ bhagavañśūdro jātyāsmi sattama |
śuśrūṣāṃ kartumicchāmi prapannāya prasīda me || 14 ||
[Analyze grammar]

kulapatiruvāca |
na śakyamiha śūdreṇa liṅgamāśritya vartitum |
āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava || 15 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktastu muninā sa śūdro'cintayannṛpa |
kathamatra mayā kāryaṃ śraddhā dharme parā ca me |
vijñātamevaṃ bhavatu kariṣye priyamātmanaḥ || 16 ||
[Analyze grammar]

gatvāśramapadāddūramuṭajaṃ kṛtavāṃstu saḥ |
tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca |
niveśya bharataśreṣṭha niyamastho'bhavatsukham || 17 ||
[Analyze grammar]

abhiṣekāṃśca niyamāndevatāyataneṣu ca |
baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat || 18 ||
[Analyze grammar]

saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ |
nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā || 19 ||
[Analyze grammar]

atithīnpūjayāmāsa yathāvatsamupāgatān |
evaṃ hi sumahānkālo vyatyakrāmatsa tasya vai || 20 ||
[Analyze grammar]

athāsya munirāgacchatsaṃgatyā vai tamāśramam |
saṃpūjya svāgatenarṣiṃ vidhivatparyatoṣayat || 21 ||
[Analyze grammar]

anukūlāḥ kathāḥ kṛtvā yathāvatparyapṛcchata |
ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ || 22 ||
[Analyze grammar]

evaṃ sa bahuśastasya śūdrasya bharatarṣabha |
so'gacchadāśramamṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha || 23 ||
[Analyze grammar]

atha taṃ tāpasaṃ śūdraḥ so'bravīdbharatarṣabha |
pitṛkāryaṃ kariṣyāmi tatra me'nugrahaṃ kuru || 24 ||
[Analyze grammar]

bāḍhamityeva taṃ vipra uvāca bharatarṣabha |
śucirbhūtvā sa śūdrastu tasyarṣeḥ pādyamānayat || 25 ||
[Analyze grammar]

atha darbhāṃśca vanyāśca oṣadhīrbharatarṣabha |
pavitramāsanaṃ caiva bṛsīṃ ca samupānayat || 26 ||
[Analyze grammar]

atha dakṣiṇamāvṛtya bṛsīṃ paramaśīrṣikām |
kṛtāmanyāyato dṛṣṭvā tatastamṛṣirabravīt || 27 ||
[Analyze grammar]

kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ |
sa ca tatkṛtavāñśūdraḥ sarvaṃ yadṛṣirabravīt || 28 ||
[Analyze grammar]

yathopadiṣṭaṃ medhāvī darbhādīṃstānyathātatham |
havyakavyavidhiṃ kṛtsnamuktaṃ tena tapasvinā || 29 ||
[Analyze grammar]

ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ |
pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha || 30 ||
[Analyze grammar]

atha dīrghasya kālasya sa tapyañśūdratāpasaḥ |
vane pañcatvamagamatsukṛtena ca tena vai |
ajāyata mahārājarājavaṃśe mahādyutiḥ || 31 ||
[Analyze grammar]

tathaiva sa ṛṣistāta kāladharmamavāpya ha |
purohitakule vipra ājāto bharatarṣabha || 32 ||
[Analyze grammar]

evaṃ tau tatra saṃbhūtāvubhau śūdramunī tadā |
krameṇa vardhitau cāpi vidyāsu kuśalāvubhau || 33 ||
[Analyze grammar]

atharvavede vede ca babhūvarṣiḥ suniścitaḥ |
kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ |
sakhye cāpi parā prītistayoścāpi vyavardhata || 34 ||
[Analyze grammar]

pitaryuparate cāpi kṛtaśaucaḥ sa bhārata |
abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ |
abhiṣiktena sa ṛṣirabhiṣiktaḥ purohitaḥ || 35 ||
[Analyze grammar]

sa taṃ purodhāya sukhamavasadbharatarṣabha |
rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan || 36 ||
[Analyze grammar]

puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt |
utsmayanprāhasaccāpi dṛṣṭvā rājā purohitam |
evaṃ sa bahuśo rājanpurodhasamupāhasat || 37 ||
[Analyze grammar]

lakṣayitvā purodhāstu bahuśastaṃ narādhipam |
utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumānabhūt || 38 ||
[Analyze grammar]

atha śūnye purodhāstu saha rājñā samāgataḥ |
kathābhiranukūlābhī rājānamabhirāmayat || 39 ||
[Analyze grammar]

tato'bravīnnarendraṃ sa purodhā bharatarṣabha |
varamicchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute || 40 ||
[Analyze grammar]

rājovāca |
varāṇāṃ te śataṃ dadyāṃ kimutaikaṃ dvijottama |
snehācca bahumānācca nāstyadeyaṃ hi me tava || 41 ||
[Analyze grammar]

purohita uvāca |
ekaṃ vai varamicchāmi yadi tuṣṭo'si pārthiva |
yaddadāsi mahārāja satyaṃ tadvada mānṛtam || 42 ||
[Analyze grammar]

bhīṣma uvāca |
bāḍhamityeva taṃ rājā pratyuvāca yudhiṣṭhira |
yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade || 43 ||
[Analyze grammar]

purohita uvāca |
puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt |
śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām || 44 ||
[Analyze grammar]

savrīḍaṃ vai bhavati hi mano me hasatā tvayā |
kāmayā śāpito rājannānyathā vaktumarhasi || 45 ||
[Analyze grammar]

bhāvyaṃ hi kāraṇenātra na te hāsyamakāraṇam |
kautūhalaṃ me subhṛśaṃ tattvena kathayasva me || 46 ||
[Analyze grammar]

rājovāca |
evamukte tvayā vipra yadavācyaṃ bhavedapi |
avaśyameva vaktavyaṃ śṛṇuṣvaikamanā dvija || 47 ||
[Analyze grammar]

pūrvadehe yathā vṛttaṃ tannibodha dvijottama |
jātiṃ smarāmyahaṃ brahmannavadhānena me śṛṇu || 48 ||
[Analyze grammar]

śūdro'hamabhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ |
ṛṣirugratapāstvaṃ ca tadābhūrdvijasattama || 49 ||
[Analyze grammar]

prīyatā hi tadā brahmanmamānugrahabuddhinā |
pitṛkārye tvayā pūrvamupadeśaḥ kṛto'nagha |
bṛsyāṃ darbheṣu havye ca kavye ca munisattama || 50 ||
[Analyze grammar]

etena karmadoṣeṇa purodhāstvamajāyathāḥ |
ahaṃ rājā ca viprendra paśya kālasya paryayam |
matkṛte hyupadeśena tvayā prāptamidaṃ phalam || 51 ||
[Analyze grammar]

etasmātkāraṇādbrahmanprahase tvāṃ dvijottama |
na tvāṃ paribhavanbrahmanprahasāmi gururbhavān || 52 ||
[Analyze grammar]

viparyayeṇa me manyustena saṃtapyate manaḥ |
jātiṃ smarāmyahaṃ tubhyamatastvāṃ prahasāmi vai || 53 ||
[Analyze grammar]

evaṃ tavograṃ hi tapa upadeśena nāśitam |
purohitatvamutsṛjya yatasva tvaṃ punarbhave || 54 ||
[Analyze grammar]

itastvamadhamāmanyāṃ mā yoniṃ prāpsyase dvija |
gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama || 55 ||
[Analyze grammar]

bhīṣma uvāca |
tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ |
brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ || 56 ||
[Analyze grammar]

kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ |
tīrthāni cābhigatvā vai dānāni vividhāni ca || 57 ||
[Analyze grammar]

dattvā gāścaiva viprāṇāṃ pūtātmā so'bhavaddvijaḥ |
tameva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ || 58 ||
[Analyze grammar]

tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama |
saṃmataścābhavatteṣāmāśrame''śramavāsinām || 59 ||
[Analyze grammar]

evaṃ prāpto mahatkṛcchramṛṣiḥ sa nṛpasattama |
brāhmaṇena na vaktavyaṃ tasmādvarṇāvare jane || 60 ||
[Analyze grammar]

varjayedupadeśaṃ ca sadaiva brāhmaṇo nṛpa |
upadeśaṃ hi kurvāṇo dvijaḥ kṛcchramavāpnuyāt || 61 ||
[Analyze grammar]

eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt |
na pravaktavyamiha hi kiṃcidvarṇāvare jane || 62 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ |
eteṣu kathayanrājanbrāhmaṇo na praduṣyati || 63 ||
[Analyze grammar]

tasmātsadbhirna vaktavyaṃ kasyacitkiṃcidagrataḥ |
sūkṣmā gatirhi dharmasya durjñeyā hyakṛtātmabhiḥ || 64 ||
[Analyze grammar]

tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ |
duruktasya bhayādrājannānubhāṣanti kiṃcana || 65 ||
[Analyze grammar]

dhārmikā guṇasaṃpannāḥ satyārjavaparāyaṇāḥ |
duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam || 66 ||
[Analyze grammar]

upadeśo na kartavyaḥ kadācidapi kasyacit |
upadeśāddhi tatpāpaṃ brāhmaṇaḥ samavāpnuyāt || 67 ||
[Analyze grammar]

vimṛśya tasmātprājñena vaktavyaṃ dharmamicchatā |
satyānṛtena hi kṛta upadeśo hinasti vai || 68 ||
[Analyze grammar]

vaktavyamiha pṛṣṭena viniścitya viparyayam |
sa copadeśaḥ kartavyo yena dharmamavāpnuyāt || 69 ||
[Analyze grammar]

etatte sarvamākhyātamupadeśe kṛte sati |
mahānkleśo hi bhavati tasmānnopadiśetkvacit || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: