Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
gṛhastho brahmacārī vā vānaprastho'tha bhikṣukaḥ |
ya icchetsiddhimāsthātuṃ devatāṃ kāṃ yajeta saḥ || 1 ||
[Analyze grammar]

kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param |
vidhinā kena juhuyāddaivaṃ pitryaṃ tathaiva ca || 2 ||
[Analyze grammar]

muktaśca kāṃ gatiṃ gacchenmokṣaścaiva kimātmakaḥ |
svargataścaiva kiṃ kuryādyena na cyavate divaḥ || 3 ||
[Analyze grammar]

devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā |
tasmātparataraṃ yacca tanme brūhi pitāmaha || 4 ||
[Analyze grammar]

bhīṣma uvāca |
gūḍhaṃ māṃ praśnavitpraśnaṃ pṛcchase tvamihānagha |
na hyeṣa tarkayā śakyo vaktuṃ varṣaśatairapi || 5 ||
[Analyze grammar]

ṛte devaprasādādvā rājañjñānāgamena vā |
gahanaṃ hyetadākhyānaṃ vyākhyātavyaṃ tavārihan || 6 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādamṛṣernārāyaṇasya ca || 7 ||
[Analyze grammar]

nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ |
dharmātmajaḥ saṃbabhūva pitaivaṃ me'bhyabhāṣata || 8 ||
[Analyze grammar]

kṛte yuge mahārāja purā svāyaṃbhuve'ntare |
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca || 9 ||
[Analyze grammar]

tebhyo nārāyaṇanarau tapastepaturavyayau |
badaryāśramamāsādya śakaṭe kanakāmaye || 10 ||
[Analyze grammar]

aṣṭacakraṃ hi tadyānaṃ bhūtayuktaṃ manoramam |
tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau || 11 ||
[Analyze grammar]

tapasā tejasā caiva durnirīkṣau surairapi |
yasya prasādaṃ kurvāte sa devau draṣṭumarhati || 12 ||
[Analyze grammar]

nūnaṃ tayoranumate hṛdi hṛcchayacoditaḥ |
mahāmerorgireḥ śṛṅgātpracyuto gandhamādanam || 13 ||
[Analyze grammar]

nāradaḥ sumahadbhūtaṃ lokānsarvānacīcarat |
taṃ deśamagamadrājanbadaryāśramamāśugaḥ || 14 ||
[Analyze grammar]

tayorāhnikavelāyāṃ tasya kautūhalaṃ tvabhūt |
idaṃ tadāspadaṃ kṛtsnaṃ yasmiṃllokāḥ pratiṣṭhitāḥ || 15 ||
[Analyze grammar]

sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ |
ekā mūrtiriyaṃ pūrvaṃ jātā bhūyaścaturvidhā || 16 ||
[Analyze grammar]

dharmasya kulasaṃtāno mahānebhirvivardhitaḥ |
aho hyanugṛhīto'dya dharma ebhiḥ surairiha |
naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā || 17 ||
[Analyze grammar]

tatra kṛṣṇo hariścaiva kasmiṃścitkāraṇāntare |
sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau || 18 ||
[Analyze grammar]

etau hi paramaṃ dhāma kānayorāhnikakriyā |
pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau |
kāṃ devatāṃ nu yajataḥ pitṝnvā kānmahāmatī || 19 ||
[Analyze grammar]

iti saṃcintya manasā bhaktyā nārāyaṇasya ha |
sahasā prādurabhavatsamīpe devayostadā || 20 ||
[Analyze grammar]

kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ |
pūjitaścaiva vidhinā yathāproktena śāstrataḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram |
upopaviṣṭaḥ suprīto nārado bhagavānṛṣiḥ || 22 ||
[Analyze grammar]

nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā |
namaskṛtvā mahādevamidaṃ vacanamabravīt || 23 ||
[Analyze grammar]

vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase |
tvamajaḥ śāśvato dhātā mato'mṛtamanuttamam |
pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvamidaṃ jagat || 24 ||
[Analyze grammar]

catvāro hyāśramā deva sarve gārhasthyamūlakāḥ |
yajante tvāmaharaharnānāmūrtisamāsthitam || 25 ||
[Analyze grammar]

pitā mātā ca sarvasya jagataḥ śāśvato guruḥ |
kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe || 26 ||
[Analyze grammar]

śrībhagavānuvāca |
avācyametadvaktavyamātmaguhyaṃ sanātanam |
tava bhaktimato brahmanvakṣyāmi tu yathātatham || 27 ||
[Analyze grammar]

yattatsūkṣmamavijñeyamavyaktamacalaṃ dhruvam |
indriyairindriyārthaiśca sarvabhūtaiśca varjitam || 28 ||
[Analyze grammar]

sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate |
triguṇavyatirikto'sau puruṣaśceti kalpitaḥ |
tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama || 29 ||
[Analyze grammar]

avyaktā vyaktabhāvasthā yā sā prakṛtiravyayā |
tāṃ yonimāvayorviddhi yo'sau sadasadātmakaḥ |
āvābhyāṃ pūjyate'sau hi daive pitrye ca kalpite || 30 ||
[Analyze grammar]

nāsti tasmātparo'nyo hi pitā devo'tha vā dvijaḥ |
ātmā hi nau sa vijñeyastatastaṃ pūjayāvahe || 31 ||
[Analyze grammar]

tenaiṣā prathitā brahmanmaryādā lokabhāvinī |
daivaṃ pitryaṃ ca kartavyamiti tasyānuśāsanam || 32 ||
[Analyze grammar]

brahmā sthāṇurmanurdakṣo bhṛgurdharmastapo damaḥ |
marīciraṅgirātriśca pulastyaḥ pulahaḥ kratuḥ || 33 ||
[Analyze grammar]

vasiṣṭhaḥ parameṣṭhī ca vivasvānsoma eva ca |
kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca || 34 ||
[Analyze grammar]

ekaviṃśatirutpannāste prajāpatayaḥ smṛtāḥ |
tasya devasya maryādāṃ pūjayanti sanātanīm || 35 ||
[Analyze grammar]

daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ |
ātmaprāptāni ca tato jānanti dvijasattamāḥ || 36 ||
[Analyze grammar]

svargasthā api ye kecittaṃ namasyanti dehinaḥ |
te tatprasādādgacchanti tenādiṣṭaphalāṃ gatim || 37 ||
[Analyze grammar]

ye hīnāḥ saptadaśabhirguṇaiḥ karmabhireva ca |
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ || 38 ||
[Analyze grammar]

muktānāṃ tu gatirbrahmankṣetrajña iti kalpitaḥ |
sa hi sarvagataścaiva nirguṇaścaiva kathyate || 39 ||
[Analyze grammar]

dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ |
evaṃ jñātvā tamātmānaṃ pūjayāvaḥ sanātanam || 40 ||
[Analyze grammar]

taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ |
bhaktyā saṃpūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ || 41 ||
[Analyze grammar]

ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ |
etadabhyadhikaṃ teṣāṃ yatte taṃ praviśantyuta || 42 ||
[Analyze grammar]

iti guhyasamuddeśastava nārada kīrtitaḥ |
bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 321

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: