Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa evamukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa |
jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam || 1 ||
[Analyze grammar]

yadarthamātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā |
tatsādhyatāṃ lokahitārthamadya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām || 2 ||
[Analyze grammar]

vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtamuktapūrvam |
pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam || 3 ||
[Analyze grammar]

guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo'smi nityam |
taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram |
ebhirviśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyamanantamīśam || 4 ||
[Analyze grammar]

tatpārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvatadharmagoptā |
gaccheti taṃ nāradamuktavānsa saṃpūjayitvātmavidhikriyābhiḥ || 5 ||
[Analyze grammar]

tato visṛṣṭaḥ parameṣṭhiputraḥ so'bhyarcayitvā tamṛṣiṃ purāṇam |
khamutpapātottamavegayuktastato'dhimerau sahasā nililye || 6 ||
[Analyze grammar]

tatrāvatasthe ca munirmuhūrtamekāntamāsādya gireḥ sa śṛṅge |
ālokayannuttarapaścimena dadarśa cātyadbhutarūpayuktam || 7 ||
[Analyze grammar]

kṣīrodadheruttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ |
meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhirniruktaḥ || 8 ||
[Analyze grammar]

atīndriyāścānaśanāśca tatra niṣpandahīnāḥ susugandhinaśca |
śvetāḥ pumāṃso gatasarvapāpāścakṣurmuṣaḥ pāpakṛtāṃ narāṇām || 9 ||
[Analyze grammar]

vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ |
chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ || 10 ||
[Analyze grammar]

ṣaṣṭyā dantairyuktāḥ śuklairaṣṭābhirdaṃṣṭrābhirye |
jihvābhirye viṣvagvaktraṃ lelihyante sūryaprakhyam || 11 ||
[Analyze grammar]

bhaktyā devaṃ viśvotpannaṃ yasmātsarve lokāḥ sūtāḥ |
vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ |
kathaṃ te puruṣā jātāḥ kā teṣāṃ gatiruttamā || 13 ||
[Analyze grammar]

ye vimuktā bhavantīha narā bharatasattama |
teṣāṃ lakṣaṇametaddhi yacchvetadvīpavāsinām || 14 ||
[Analyze grammar]

tasmānme saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me |
tvaṃ hi sarvakathārāmastvāṃ caivopāśritā vayam || 15 ||
[Analyze grammar]

bhīṣma uvāca |
vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau |
saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ || 16 ||
[Analyze grammar]

rājoparicaro nāma babhūvādhipatirbhuvaḥ |
ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim || 17 ||
[Analyze grammar]

dhārmiko nityabhaktaśca pitṝnnityamatandritaḥ |
sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarātpurā || 18 ||
[Analyze grammar]

sātvataṃ vidhimāsthāya prāksūryamukhaniḥsṛtam |
pūjayāmāsa deveśaṃ taccheṣeṇa pitāmahān || 19 ||
[Analyze grammar]

pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ |
śeṣānnabhuksatyaparaḥ sarvabhūteṣvahiṃsakaḥ |
sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam || 20 ||
[Analyze grammar]

tasya nārāyaṇe bhaktiṃ vahato'mitrakarśana |
ekaśayyāsanaṃ śakro dattavāndevarāṭsvayam || 21 ||
[Analyze grammar]

ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca |
etadbhagavate sarvamiti tatprekṣitaṃ sadā || 22 ||
[Analyze grammar]

kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ |
sarvāḥ sātvatamāsthāya vidhiṃ cakre samāhitaḥ || 23 ||
[Analyze grammar]

pañcarātravido mukhyāstasya gehe mahātmanaḥ |
prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam || 24 ||
[Analyze grammar]

tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ |
nānṛtā vāksamabhavanmano duṣṭaṃ na cābhavat |
na ca kāyena kṛtavānsa pāpaṃ paramaṇvapi || 25 ||
[Analyze grammar]

ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ |
tairekamatibhirbhūtvā yatproktaṃ śāstramuttamam || 26 ||
[Analyze grammar]

marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ |
vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ || 27 ||
[Analyze grammar]

sapta prakṛtayo hyetāstathā svāyaṃbhuvo'ṣṭamaḥ |
etābhirdhāryate lokastābhyaḥ śāstraṃ viniḥsṛtam || 28 ||
[Analyze grammar]

ekāgramanaso dāntā munayaḥ saṃyame ratāḥ |
idaṃ śreya idaṃ brahma idaṃ hitamanuttamam |
lokānsaṃcintya manasā tataḥ śāstraṃ pracakrire || 29 ||
[Analyze grammar]

tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ |
maryādā vividhāścaiva divi bhūmau ca saṃsthitāḥ || 30 ||
[Analyze grammar]

ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum |
divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha || 31 ||
[Analyze grammar]

nārāyaṇānuśāstā hi tadā devī sarasvatī |
viveśa tānṛṣīnsarvāṃllokānāṃ hitakāmyayā || 32 ||
[Analyze grammar]

tataḥ pravartitā samyaktapovidbhirdvijātibhiḥ |
śabde cārthe ca hetau ca eṣā prathamasargajā || 33 ||
[Analyze grammar]

ādāveva hi tacchāstramoṃkārasvarabhūṣitam |
ṛṣibhirbhāvitaṃ tatra yatra kāruṇiko hyasau || 34 ||
[Analyze grammar]

tataḥ prasanno bhagavānanirdiṣṭaśarīragaḥ |
ṛṣīnuvāca tānsarvānadṛśyaḥ puruṣottamaḥ || 35 ||
[Analyze grammar]

kṛtaṃ śatasahasraṃ hi ślokānāmidamuttamam |
lokatantrasya kṛtsnasya yasmāddharmaḥ pravartate || 36 ||
[Analyze grammar]

pravṛttau ca nivṛttau ca yoniretadbhaviṣyati |
ṛgyajuḥsāmabhirjuṣṭamatharvāṅgirasaistathā || 37 ||
[Analyze grammar]

tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ |
rudraśca krodhajo viprā yūyaṃ prakṛtayastathā || 38 ||
[Analyze grammar]

sūryācandramasau vāyurbhūmirāpo'gnireva ca |
sarve ca nakṣatragaṇā yacca bhūtābhiśabditam || 39 ||
[Analyze grammar]

adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ |
sarve pramāṇaṃ hi yathā tathaitacchāstramuttamam || 40 ||
[Analyze grammar]

bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam |
asmātpravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam || 41 ||
[Analyze grammar]

uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ |
tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhiruddhṛtam || 42 ||
[Analyze grammar]

svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte |
bṛhaspatimate caiva lokeṣu pravicārite || 43 ||
[Analyze grammar]

yuṣmatkṛtamidaṃ śāstraṃ prajāpālo vasustataḥ |
bṛhaspatisakāśādvai prāpsyate dvijasattamāḥ || 44 ||
[Analyze grammar]

sa hi madbhāvito rājā madbhaktaśca bhaviṣyati |
tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati || 45 ||
[Analyze grammar]

etaddhi sarvaśāstrāṇāṃ śāstramuttamasaṃjñitam |
etadarthyaṃ ca dharmyaṃ ca yaśasyaṃ caitaduttamam || 46 ||
[Analyze grammar]

asya pravartanāccaiva prajāvanto bhaviṣyatha |
sa ca rājā śriyā yukto bhaviṣyati mahānvasuḥ || 47 ||
[Analyze grammar]

saṃsthite tu nṛpe tasmiñśāstrametatsanātanam |
antardhāsyati tatsatyametadvaḥ kathitaṃ mayā || 48 ||
[Analyze grammar]

etāvaduktvā vacanamadṛśyaḥ puruṣottamaḥ |
visṛjya tānṛṣīnsarvānkāmapi prasthito diśam || 49 ||
[Analyze grammar]

tataste lokapitaraḥ sarvalokārthacintakāḥ |
prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam || 50 ||
[Analyze grammar]

utpanne''ṅgirase caiva yuge prathamakalpite |
sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau || 51 ||
[Analyze grammar]

jagmuryathepsitaṃ deśaṃ tapase kṛtaniścayāḥ |
dhāraṇātsarvalokānāṃ sarvadharmapravartakāḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 322

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: