Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ityevamuktvā vacanaṃ brahmarṣiḥ sumahātapāḥ |
prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃścaturvidhān || 1 ||
[Analyze grammar]

tamo hyaṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ |
tataḥ sattvaṃ jahau dhīmāṃstadadbhutamivābhavat || 2 ||
[Analyze grammar]

tatastasminpade nitye nirguṇe liṅgavarjite |
brahmaṇi pratyatiṣṭhatsa vidhūmo'gniriva jvalan || 3 ||
[Analyze grammar]

ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca |
prādurbhūtāḥ kṣaṇe tasmiṃstadadbhutamivābhavat || 4 ||
[Analyze grammar]

drumāḥ śākhāśca mumucuḥ śikharāṇi ca parvatāḥ |
nirghātaśabdaiśca girirhimavāndīryatīva ha || 5 ||
[Analyze grammar]

na babhāse sahasrāṃśurna jajvāla ca pāvakaḥ |
hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā || 6 ||
[Analyze grammar]

vavarṣa vāsavastoyaṃ rasavacca sugandhi ca |
vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ || 7 ||
[Analyze grammar]

sa śṛṅge'pratime divye himavanmerusaṃbhave |
saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe || 8 ||
[Analyze grammar]

śatayojanavistāre tiryagūrdhvaṃ ca bhārata |
udīcīṃ diśamāśritya rucire saṃdadarśa ha || 9 ||
[Analyze grammar]

so'viśaṅkena manasā tathaivābhyapatacchukaḥ |
tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte |
adṛśyetāṃ mahārāja tadadbhutamivābhavat || 10 ||
[Analyze grammar]

tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ |
na ca pratijaghānāsya sa gatiṃ parvatottamaḥ || 11 ||
[Analyze grammar]

tato mahānabhūcchabdo divi sarvadivaukasām |
gandharvāṇāmṛṣīṇāṃ ca ye ca śailanivāsinaḥ || 12 ||
[Analyze grammar]

dṛṣṭvā śukamatikrāntaṃ parvataṃ ca dvidhākṛtam |
sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata || 13 ||
[Analyze grammar]

sa pūjyamāno devaiśca gandharvairṛṣibhistathā |
yakṣarākṣasasaṃghaiśca vidyādharagaṇaistathā || 14 ||
[Analyze grammar]

divyaiḥ puṣpaiḥ samākīrṇamantarikṣaṃ samantataḥ |
āsītkila mahārāja śukābhipatane tadā || 15 ||
[Analyze grammar]

tato mandākinīṃ ramyāmupariṣṭādabhivrajan |
śuko dadarśa dharmātmā puṣpitadrumakānanām || 16 ||
[Analyze grammar]

tasyāṃ krīḍantyabhiratāḥ snānti caivāpsarogaṇāḥ |
śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ || 17 ||
[Analyze grammar]

taṃ prakramantamājñāya pitā snehasamanvitaḥ |
uttamāṃ gatimāsthāya pṛṣṭhato'nusasāra ha || 18 ||
[Analyze grammar]

śukastu mārutādūrdhvaṃ gatiṃ kṛtvāntarikṣagām |
darśayitvā prabhāvaṃ svaṃ sarvabhūto'bhavattadā || 19 ||
[Analyze grammar]

mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ |
nimeṣāntaramātreṇa śukābhipatanaṃ yayau || 20 ||
[Analyze grammar]

sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam |
śaśaṃsurṛṣayastasmai karma putrasya tattadā || 21 ||
[Analyze grammar]

tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā |
svayaṃ pitrā svareṇoccaistrīṃllokānanunādya vai || 22 ||
[Analyze grammar]

śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ |
pratyabhāṣata dharmātmā bhoḥśabdenānunādayan || 23 ||
[Analyze grammar]

tata ekākṣaraṃ nādaṃ bho ityeva samīrayan |
pratyāharajjagatsarvamuccaiḥ sthāvarajaṅgamam || 24 ||
[Analyze grammar]

tataḥ prabhṛti cādyāpi śabdānuccāritānpṛthak |
girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati || 25 ||
[Analyze grammar]

antarhitaḥ prabhāvaṃ tu darśayitvā śukastadā |
guṇānsaṃtyajya śabdādīnpadamadhyagamatparam || 26 ||
[Analyze grammar]

mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ |
niṣasāda giriprasthe putramevānucintayan || 27 ||
[Analyze grammar]

tato mandākinītīre krīḍanto'psarasāṃ gaṇāḥ |
āsādya tamṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ || 28 ||
[Analyze grammar]

jale nililyire kāścitkāścidgulmānprapedire |
vasanānyādaduḥ kāściddṛṣṭvā taṃ munisattamam || 29 ||
[Analyze grammar]

tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā |
saktatāmātmanaścaiva prīto'bhūdvrīḍitaśca ha || 30 ||
[Analyze grammar]

taṃ devagandharvavṛto maharṣigaṇapūjitaḥ |
pinākahasto bhagavānabhyāgacchata śaṃkaraḥ || 31 ||
[Analyze grammar]

tamuvāca mahādevaḥ sāntvapūrvamidaṃ vacaḥ |
putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā || 32 ||
[Analyze grammar]

agnerbhūmerapāṃ vāyorantarikṣasya caiva ha |
vīryeṇa sadṛśaḥ putrastvayā mattaḥ purā vṛtaḥ || 33 ||
[Analyze grammar]

sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ |
mama caiva prabhāvena brahmatejomayaḥ śuciḥ || 34 ||
[Analyze grammar]

sa gatiṃ paramāṃ prāpto duṣprāpāmajitendriyaiḥ |
daivatairapi viprarṣe taṃ tvaṃ kimanuśocasi || 35 ||
[Analyze grammar]

yāvatsthāsyanti girayo yāvatsthāsyanti sāgarāḥ |
tāvattavākṣayā kīrtiḥ saputrasya bhaviṣyati || 36 ||
[Analyze grammar]

chāyāṃ svaputrasadṛśīṃ sarvato'napagāṃ sadā |
drakṣyase tvaṃ ca loke'sminmatprasādānmahāmune || 37 ||
[Analyze grammar]

so'nunīto bhagavatā svayaṃ rudreṇa bhārata |
chāyāṃ paśyansamāvṛttaḥ sa muniḥ parayā mudā || 38 ||
[Analyze grammar]

iti janma gatiścaiva śukasya bharatarṣabha |
vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi || 39 ||
[Analyze grammar]

etadācaṣṭa me rājandevarṣirnāradaḥ purā |
vyāsaścaiva mahāyogī saṃjalpeṣu pade pade || 40 ||
[Analyze grammar]

itihāsamimaṃ puṇyaṃ mokṣadharmārthasaṃhitam |
dhārayedyaḥ śamaparaḥ sa gacchetparamāṃ gatim || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 320

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: