Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa mokṣamanucintyaiva śukaḥ pitaramabhyagāt |
prāhābhivādya ca guruṃ śreyorthī vinayānvitaḥ || 1 ||
[Analyze grammar]

mokṣadharmeṣu kuśalo bhagavānprabravītu me |
yathā me manasaḥ śāntiḥ paramā saṃbhavetprabho || 2 ||
[Analyze grammar]

śrutvā putrasya vacanaṃ paramarṣiruvāca tam |
adhīṣva putra mokṣaṃ vai dharmāṃśca vividhānapi || 3 ||
[Analyze grammar]

piturniyogājjagrāha śuko brahmavidāṃ varaḥ |
yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata || 4 ||
[Analyze grammar]

sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam |
mene putraṃ yadā vyāso mokṣavidyāviśāradam || 5 ||
[Analyze grammar]

uvāca gaccheti tadā janakaṃ mithileśvaram |
sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ || 6 ||
[Analyze grammar]

piturniyogādagamanmaithilaṃ janakaṃ nṛpam |
praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam || 7 ||
[Analyze grammar]

uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ |
na prabhāveṇa gantavyamantarikṣacareṇa vai || 8 ||
[Analyze grammar]

ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā |
nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ || 9 ||
[Analyze grammar]

ahaṃkāro na kartavyo yājye tasminnarādhipe |
sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam || 10 ||
[Analyze grammar]

sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ |
yājyo mama sa yadbrūyāttatkāryamaviśaṅkayā || 11 ||
[Analyze grammar]

evamuktaḥ sa dharmātmā jagāma mithilāṃ muniḥ |
padbhyāṃ śakto'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām || 12 ||
[Analyze grammar]

sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca |
bahuvyālamṛgākīrṇā vividhāścāṭavīstathā || 13 ||
[Analyze grammar]

merorhareśca dve varṣe varṣaṃ haimavataṃ tathā |
krameṇaiva vyatikramya bhārataṃ varṣamāsadat || 14 ||
[Analyze grammar]

sa deśānvividhānpaśyaṃścīnahūṇaniṣevitān |
āryāvartamimaṃ deśamājagāma mahāmuniḥ || 15 ||
[Analyze grammar]

piturvacanamājñāya tamevārthaṃ vicintayan |
adhvānaṃ so'ticakrāma khe'caraḥ khe caranniva || 16 ||
[Analyze grammar]

pattanāni ca ramyāṇi sphītāni nagarāṇi ca |
ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati || 17 ||
[Analyze grammar]

udyānāni ca ramyāṇi tathaivāyatanāni ca |
puṇyāni caiva tīrthāni so'tikramya tathādhvanaḥ || 18 ||
[Analyze grammar]

so'cireṇaiva kālena videhānāsasāda ha |
rakṣitāndharmarājena janakena mahātmanā || 19 ||
[Analyze grammar]

tatra grāmānbahūnpaśyanbahvannarasabhojanān |
pallīghoṣānsamṛddhāṃśca bahugokulasaṃkulān || 20 ||
[Analyze grammar]

sphītāṃśca śāliyavasairhaṃsasārasasevitān |
padminībhiśca śataśaḥ śrīmatībhiralaṃkṛtān || 21 ||
[Analyze grammar]

sa videhānatikramya samṛddhajanasevitān |
mithilopavanaṃ ramyamāsasāda maharddhimat || 22 ||
[Analyze grammar]

hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam |
paśyannapaśyanniva tatsamatikrāmadacyutaḥ || 23 ||
[Analyze grammar]

manasā taṃ vahanbhāraṃ tamevārthaṃ vicintayan |
ātmārāmaḥ prasannātmā mithilāmāsasāda ha || 24 ||
[Analyze grammar]

tasyā dvāraṃ samāsādya dvārapālairnivāritaḥ |
sthito dhyānaparo mukto viditaḥ praviveśa ha || 25 ||
[Analyze grammar]

sa rājamārgamāsādya samṛddhajanasaṃkulam |
pārthivakṣayamāsādya niḥśaṅkaḥ praviveśa ha || 26 ||
[Analyze grammar]

tatrāpi dvārapālāstamugravāco nyaṣedhayan |
tathaiva ca śukastatra nirmanyuḥ samatiṣṭhata || 27 ||
[Analyze grammar]

na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ |
pratāmyati glāyati vā nāpaiti ca tathātapāt || 28 ||
[Analyze grammar]

teṣāṃ tu dvārapālānāmekaḥ śokasamanvitaḥ |
madhyaṃgatamivādityaṃ dṛṣṭvā śukamavasthitam || 29 ||
[Analyze grammar]

pūjayitvā yathānyāyamabhivādya kṛtāñjaliḥ |
prāveśayattataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ || 30 ||
[Analyze grammar]

tatrāsīnaḥ śukastāta mokṣamevānucintayan |
chāyāyāmātape caiva samadarśī mahādyutiḥ || 31 ||
[Analyze grammar]

taṃ muhūrtādivāgamya rājño mantrī kṛtāñjaliḥ |
prāveśayattataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ || 32 ||
[Analyze grammar]

tatrāntaḥpurasaṃbaddhaṃ mahaccaitrarathopamam |
suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam || 33 ||
[Analyze grammar]

taddarśayitvā sa śukaṃ mantrī kānanamuttamam |
arhamāsanamādiśya niścakrāma tataḥ punaḥ || 34 ||
[Analyze grammar]

taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ |
sūkṣmaraktāmbaradharāstaptakāñcanabhūṣaṇāḥ || 35 ||
[Analyze grammar]

saṃlāpollāpakuśalā nṛttagītaviśāradāḥ |
smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ || 36 ||
[Analyze grammar]

kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ |
paraṃ pañcāśato nāryo vāramukhyāḥ samādravan || 37 ||
[Analyze grammar]

pādyādīni pratigrāhya pūjayā parayārcya ca |
deśakālopapannena sādhvannenāpyatarpayan || 38 ||
[Analyze grammar]

tasya bhuktavatastāta tadantaḥpurakānanam |
suramyaṃ darśayāmāsurekaikaśyena bhārata || 39 ||
[Analyze grammar]

krīḍantyaśca hasantyaśca gāyantyaścaiva tāḥ śukam |
udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā || 40 ||
[Analyze grammar]

āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt |
vaśyendriyo jitakrodho na hṛṣyati na kupyati || 41 ||
[Analyze grammar]

tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam |
spardhyāstaraṇasaṃstīrṇaṃ dadustāḥ paramastriyaḥ || 42 ||
[Analyze grammar]

pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyāmupāsya ca |
niṣasādāsane puṇye tamevārthaṃ vicintayan || 43 ||
[Analyze grammar]

pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ |
madhyarātre yathānyāyaṃ nidrāmāhārayatprabhuḥ || 44 ||
[Analyze grammar]

tato muhūrtādutthāya kṛtvā śaucamanantaram |
strībhiḥ parivṛto dhīmāndhyānamevānvapadyata || 45 ||
[Analyze grammar]

anena vidhinā kārṣṇistadahaḥśeṣamacyutaḥ |
tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 312

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: