Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa labdhvā paramaṃ devādvaraṃ satyavatīsutaḥ |
araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā || 1 ||
[Analyze grammar]

atha rūpaṃ paraṃ rājanbibhratīṃ svena tejasā |
ghṛtācīṃ nāmāpsarasamapaśyadbhagavānṛṣiḥ || 2 ||
[Analyze grammar]

ṛṣirapsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ |
abhavadbhagavānvyāso vane tasminyudhiṣṭhira || 3 ||
[Analyze grammar]

sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam |
śukī bhūtvā mahārāja ghṛtācī samupāgamat || 4 ||
[Analyze grammar]

sa tāmapsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām |
śarīrajenānugataḥ sarvagātrātigena ha || 5 ||
[Analyze grammar]

sa tu dhairyeṇa mahatā nigṛhṇanhṛcchayaṃ muniḥ |
na śaśāka niyantuṃ tadvyāsaḥ pravisṛtaṃ manaḥ |
bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ || 6 ||
[Analyze grammar]

yatnānniyacchatastasya muneragnicikīrṣayā |
araṇyāmeva sahasā tasya śukramavāpatat || 7 ||
[Analyze grammar]

so'viśaṅkena manasā tathaiva dvijasattamaḥ |
araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa || 8 ||
[Analyze grammar]

śukre nirmathyamāne tu śuko jajñe mahātapāḥ |
paramarṣirmahāyogī araṇīgarbhasaṃbhavaḥ || 9 ||
[Analyze grammar]

yathādhvare samiddho'gnirbhāti havyamupāttavān |
tathārūpaḥ śuko jajñe prajvalanniva tejasā || 10 ||
[Analyze grammar]

bibhratpituśca kauravya rūpavarṇamanuttamam |
babhau tadā bhāvitātmā vidhūmo'gniriva jvalan || 11 ||
[Analyze grammar]

taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara |
svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā || 12 ||
[Analyze grammar]

antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha |
papāta bhuvi rājendra śukasyārthe mahātmanaḥ || 13 ||
[Analyze grammar]

jegīyante sma gandharvā nanṛtuścāpsarogaṇāḥ |
devadundubhayaścaiva prāvādyanta mahāsvanāḥ || 14 ||
[Analyze grammar]

viśvāvasuśca gandharvastathā tumburunāradau |
hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam || 15 ||
[Analyze grammar]

tatra śakrapurogāśca lokapālāḥ samāgatāḥ |
devā devarṣayaścaiva tathā brahmarṣayo'pi ca || 16 ||
[Analyze grammar]

divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ |
jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭamabhavajjagat || 17 ||
[Analyze grammar]

taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ |
jātamātraṃ muneḥ putraṃ vidhinopānayattadā || 18 ||
[Analyze grammar]

tasya deveśvaraḥ śakro divyamadbhutadarśanam |
dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho || 19 ||
[Analyze grammar]

haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ |
pradakṣiṇamavartanta śukāścāṣāśca bhārata || 20 ||
[Analyze grammar]

āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ |
tatraivovāsa medhāvī vratacārī samāhitaḥ || 21 ||
[Analyze grammar]

utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ |
upatasthurmahārāja yathāsya pitaraṃ tathā || 22 ||
[Analyze grammar]

bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit |
upādhyāyaṃ mahārāja dharmamevānucintayan || 23 ||
[Analyze grammar]

so'dhītya vedānakhilānsarahasyānsasaṃgrahān |
itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho || 24 ||
[Analyze grammar]

gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ |
ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ || 25 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca bālye'pi sa mahātapāḥ |
saṃmantraṇīyo mānyaśca jñānena tapasā tathā || 26 ||
[Analyze grammar]

na tvasya ramate buddhirāśrameṣu narādhipa |
triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 311

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: