Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke |
ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan || 1 ||
[Analyze grammar]

pitā paraṃ daivataṃ mānavānāṃ māturviśiṣṭaṃ pitaraṃ vadanti |
jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ paramāpnuvanti || 2 ||
[Analyze grammar]

raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātamavāpya dahyate |
prayāti lokānamaraiḥ sudurlabhānniṣevate svargaphalaṃ yathāsukham || 3 ||
[Analyze grammar]

śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam |
anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyādbālavṛddhau ca rājan || 4 ||
[Analyze grammar]

paribarhaiḥ susaṃpannamudyataṃ tulyatāṃ gatam |
atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam || 5 ||
[Analyze grammar]

tulyādiha vadhaḥ śreyānviśiṣṭācceti niścayaḥ |
nihīnātkātarāccaiva nṛpāṇāṃ garhito vadhaḥ || 6 ||
[Analyze grammar]

pāpātpāpasamācārānnihīnācca narādhipa |
pāpa eva vadhaḥ prokto narakāyeti niścayaḥ || 7 ||
[Analyze grammar]

na kaścittrāti vai rājandiṣṭāntavaśamāgatam |
sāvaśeṣāyuṣaṃ cāpi kaścidevāpakarṣati || 8 ||
[Analyze grammar]

snigdhaiśca kriyamāṇāni karmāṇīha nivartayet |
hiṃsātmakāni karmāṇi nāyuricchetparāyuṣā || 9 ||
[Analyze grammar]

gṛhasthānāṃ tu sarveṣāṃ vināśamabhikāṅkṣatām |
nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām || 10 ||
[Analyze grammar]

āyuṣi kṣayamāpanne pañcatvamupagacchati |
nākāraṇāttadbhavati kāraṇairupapāditam || 11 ||
[Analyze grammar]

tathā śarīraṃ bhavati dehādyenopapāditam |
adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhādgṛham || 12 ||
[Analyze grammar]

dvitīyaṃ kāraṇaṃ tatra nānyatkiṃcana vidyate |
taddehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate || 13 ||
[Analyze grammar]

sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam |
bhūtānāmindriyāṇāṃ ca guṇānāṃ ca samāgamam || 14 ||
[Analyze grammar]

tvagantaṃ dehamityāhurvidvāṃso'dhyātmacintakāḥ |
guṇairapi parikṣīṇaṃ śarīraṃ martyatāṃ gatam || 15 ||
[Analyze grammar]

śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam |
bhūtaiḥ prakṛtimāpannaistato bhūmau nimajjati || 16 ||
[Analyze grammar]

bhāvitaṃ karmayogena jāyate tatra tatra ha |
idaṃ śarīraṃ vaideha mriyate yatra tatra ha |
tatsvabhāvo'paro dṛṣṭo visargaḥ karmaṇastathā || 17 ||
[Analyze grammar]

na jāyate tu nṛpate kaṃcitkālamayaṃ punaḥ |
paribhramati bhūtātmā dyāmivāmbudharo mahān || 18 ||
[Analyze grammar]

sa punarjāyate rājanprāpyehāyatanaṃ nṛpa |
manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ || 19 ||
[Analyze grammar]

dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa |
jaṅgamānāmapi tathā dvipadāḥ paramā matāḥ |
dvipadānāmapi tathā dvijā vai paramāḥ smṛtāḥ || 20 ||
[Analyze grammar]

dvijānāmapi rājendra prajñāvantaḥ parā matāḥ |
prājñānāmātmasaṃbuddhāḥ saṃbuddhānāmamāninaḥ || 21 ||
[Analyze grammar]

jātamanveti maraṇaṃ nṛṇāmiti viniścayaḥ |
antavanti hi karmāṇi sevante guṇataḥ prajāḥ || 22 ||
[Analyze grammar]

āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet |
nakṣatre ca muhūrte ca puṇye rājansa puṇyakṛt || 23 ||
[Analyze grammar]

ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam |
mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ || 24 ||
[Analyze grammar]

viṣamudbandhanaṃ dāho dasyuhastāttathā vadhaḥ |
daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate || 25 ||
[Analyze grammar]

na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ |
evaṃvidhaiśca bahubhiraparaiḥ prākṛtairapi || 26 ||
[Analyze grammar]

ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa |
madhyato madhyapuṇyānāmadho duṣkṛtakarmaṇām || 27 ||
[Analyze grammar]

ekaḥ śatrurna dvitīyo'sti śatrurajñānatulyaḥ puruṣasya rājan |
yenāvṛtaḥ kurute saṃprayukto ghorāṇi karmāṇi sudāruṇāni || 28 ||
[Analyze grammar]

prabodhanārthaṃ śrutidharmayuktaṃ vṛddhānupāsyaṃ ca bhaveta yasya |
prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti || 29 ||
[Analyze grammar]

adhītya vedāṃstapasā brahmacārī yajñāñśaktyā saṃnisṛjyeha pañca |
vanaṃ gacchetpuruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam || 30 ||
[Analyze grammar]

upabhogairapi tyaktaṃ nātmānamavasādayet |
caṇḍālatve'pi mānuṣyaṃ sarvathā tāta durlabham || 31 ||
[Analyze grammar]

iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate |
ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ || 32 ||
[Analyze grammar]

kathaṃ na vipraṇaśyema yonito'syā iti prabho |
kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt || 33 ||
[Analyze grammar]

yo durlabhataraṃ prāpya mānuṣyamiha vai naraḥ |
dharmāvamantā kāmātmā bhavetsa khalu vañcyate || 34 ||
[Analyze grammar]

yastu prītipurogeṇa cakṣuṣā tāta paśyati |
dīpopamāni bhūtāni yāvadarcirna naśyati || 35 ||
[Analyze grammar]

sāntvenānupradānena priyavādena cāpyuta |
samaduḥkhasukho bhūtvā sa paratra mahīyate || 36 ||
[Analyze grammar]

dānaṃ tyāgaḥ śobhanā mūrtiradbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram |
sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām || 37 ||
[Analyze grammar]

gṛheṣu yeṣāmasavaḥ patanti teṣāmatho nirharaṇaṃ praśastam |
yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ || 38 ||
[Analyze grammar]

iṣṭiḥ puṣṭiryajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ |
śaktyā pitryaṃ yacca kiṃcitpraśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti || 39 ||
[Analyze grammar]

dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa |
śreyaso'rthe vidhīyante narasyākliṣṭakarmaṇaḥ || 40 ||
[Analyze grammar]

bhīṣma uvāca |
etadvai sarvamākhyātaṃ muninā sumahātmanā |
videharājāya purā śreyaso'rthe narādhipa || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 286

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: