Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bahūnāṃ yajñatapasāmekārthānāṃ pitāmaha |
dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi nāradenānukīrtitam |
uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha || 2 ||
[Analyze grammar]

rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavaddvijaḥ |
uñchavṛttirṛṣiḥ kaścidyajñe yajñaṃ samādadhe || 3 ||
[Analyze grammar]

śyāmākamaśanaṃ tatra sūryapatnī suvarcalā |
tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam || 4 ||
[Analyze grammar]

upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā |
api mūlaphalairijyo yajñaḥ svargyaḥ paraṃtapa || 5 ||
[Analyze grammar]

tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī |
yajñapatnītvamānītā satyenānuvidhīyate |
sā tu śāpaparitrastā na svabhāvānuvartinī || 6 ||
[Analyze grammar]

mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām |
akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ || 7 ||
[Analyze grammar]

śukrasya punarājātirapadhyānādadharmavit |
tasminvane samīpastho mṛgo'bhūtsahacārikaḥ |
vacobhirabravītsatyaṃ tvayā duṣkṛtakaṃ kṛtam || 8 ||
[Analyze grammar]

yadi mantrāṅgahīno'yaṃ yajño bhavati vaikṛtaḥ |
māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargamatandritaḥ || 9 ||
[Analyze grammar]

tatastu yajñe sāvitrī sākṣāttaṃ saṃnyamantrayat |
nimantrayantī pratyuktā na hanyāṃ sahavāsinam || 10 ||
[Analyze grammar]

evamuktā nivṛttā sā praviṣṭā yajñapāvakam |
kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam || 11 ||
[Analyze grammar]

sā tu baddhāñjaliṃ satyamayācaddhariṇaṃ punaḥ |
satyena saṃpariṣvajya saṃdiṣṭo gamyatāmiti || 12 ||
[Analyze grammar]

tataḥ sa hariṇo gatvā padānyaṣṭau nyavartata |
sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim || 13 ||
[Analyze grammar]

paśya hyapsaraso divyā mayā dattena cakṣuṣā |
vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām || 14 ||
[Analyze grammar]

tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā |
mṛgamālokya hiṃsāyāṃ svargavāsaṃ samarthayat || 15 ||
[Analyze grammar]

sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane |
tasya niṣkṛtimādhatta na hyasau yajñasaṃvidhiḥ || 16 ||
[Analyze grammar]

tasya tena tu bhāvena mṛgahiṃsātmanastadā |
tapo mahatsamucchinnaṃ tasmāddhiṃsā na yajñiyā || 17 ||
[Analyze grammar]

tatastaṃ bhagavāndharmo yajñaṃ yājayata svayam |
samādhānaṃ ca bhāryāyā lebhe sa tapasā param || 18 ||
[Analyze grammar]

ahiṃsā sakalo dharmo hiṃsā yajñe'samāhitā |
satyaṃ te'haṃ pravakṣyāmi yo dharmaḥ satyavādinām || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 264

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: