Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā |
kena nirvedamādatte mokṣaṃ vā kena gacchati || 1 ||
[Analyze grammar]

bhīṣma uvāca |
viditāḥ sarvadharmāste sthityarthamanupṛcchasi |
śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ || 2 ||
[Analyze grammar]

vijñānārthaṃ hi pañcānāmicchā pūrvaṃ pravartate |
prāpya tāñjāyate kāmo dveṣo vā bharatarṣabha || 3 ||
[Analyze grammar]

tatastadarthaṃ yatate karma cārabhate punaḥ |
iṣṭānāṃ rūpagandhānāmabhyāsaṃ ca cikīrṣati || 4 ||
[Analyze grammar]

tato rāgaḥ prabhavati dveṣaśca tadanantaram |
tato lobhaḥ prabhavati mohaśca tadanantaram || 5 ||
[Analyze grammar]

lobhamohābhibhūtasya rāgadveṣānvitasya ca |
na dharme jāyate buddhirvyājāddharmaṃ karoti ca || 6 ||
[Analyze grammar]

vyājena carato dharmamarthavyājo'pi rocate |
vyājena sidhyamāneṣu dhaneṣu kurunandana || 7 ||
[Analyze grammar]

tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati |
suhṛdbhirvāryamāṇo'pi paṇḍitaiścāpi bhārata || 8 ||
[Analyze grammar]

uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam |
adharmastrividhastasya vardhate rāgamohajaḥ || 9 ||
[Analyze grammar]

pāpaṃ cintayate caiva prabravīti karoti ca |
tasyādharmapravṛttasya doṣānpaśyanti sādhavaḥ || 10 ||
[Analyze grammar]

ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ |
sa neha sukhamāpnoti kuta eva paratra vai || 11 ||
[Analyze grammar]

evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu |
yathā kuśaladharmā sa kuśalaṃ pratipadyate || 12 ||
[Analyze grammar]

ya etānprajñayā doṣānpūrvamevānupaśyati |
kuśalaḥ sukhaduḥkhānāṃ sādhūṃścāpyupasevate || 13 ||
[Analyze grammar]

tasya sādhusamācārādabhyāsāccaiva vardhate |
prajñā dharme ca ramate dharmaṃ caivopajīvati || 14 ||
[Analyze grammar]

so'tha dharmādavāpteṣu dhaneṣu kurute manaḥ |
tasyaiva siñcate mūlaṃ guṇānpaśyati yatra vai || 15 ||
[Analyze grammar]

dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham |
sa mitradhanalābhāttu pretya ceha ca nandati || 16 ||
[Analyze grammar]

śabde sparśe tathā rūpe rase gandhe ca bhārata |
prabhutvaṃ labhate janturdharmasyaitatphalaṃ viduḥ || 17 ||
[Analyze grammar]

sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira |
atṛpyamāṇo nirvedamādatte jñānacakṣuṣā || 18 ||
[Analyze grammar]

prajñācakṣuryadā kāme doṣamevānupaśyati |
virajyate tadā kāmānna ca dharmaṃ vimuñcati || 19 ||
[Analyze grammar]

sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam |
tato mokṣāya yatate nānupāyādupāyataḥ || 20 ||
[Analyze grammar]

śanairnirvedamādatte pāpaṃ karma jahāti ca |
dharmātmā caiva bhavati mokṣaṃ ca labhate param || 21 ||
[Analyze grammar]

etatte kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi |
pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata || 22 ||
[Analyze grammar]

tasmāddharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira |
dharme sthitānāṃ kaunteya siddhirbhavati śāśvatī || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 265

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: