Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dharmamarthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata |
kasya lābho viśiṣṭo'tra tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi itihāsaṃ purātanam |
kuṇḍadhāreṇa yatprītyā bhaktāyopakṛtaṃ purā || 2 ||
[Analyze grammar]

adhano brāhmaṇaḥ kaścitkāmāddharmamavaikṣata |
yajñārthaṃ sa tato'rthārthī tapo'tapyata dāruṇam || 3 ||
[Analyze grammar]

sa niścayamatho kṛtvā pūjayāmāsa devatāḥ |
bhaktyā na caivādhyagacchaddhanaṃ saṃpūjya devatāḥ || 4 ||
[Analyze grammar]

tataścintāṃ punaḥ prāptaḥ katamaddaivataṃ nu tat |
yanme drutaṃ prasīdeta mānuṣairajaḍīkṛtam || 5 ||
[Analyze grammar]

atha saumyena vapuṣā devānucaramantike |
pratyapaśyajjaladharaṃ kuṇḍadhāramavasthitam || 6 ||
[Analyze grammar]

dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktirajāyata |
ayaṃ me dhāsyati śreyo vapuretaddhi tādṛśam || 7 ||
[Analyze grammar]

saṃnikṛṣṭaśca devasya na cānyairmānuṣairvṛtaḥ |
eṣa me dāsyati dhanaṃ prabhūtaṃ śīghrameva ca || 8 ||
[Analyze grammar]

tato dhūpaiśca gandhaiśca mālyairuccāvacairapi |
balibhirvividhaiścāpi pūjayāmāsa taṃ dvijaḥ || 9 ||
[Analyze grammar]

tataḥ svalpena kālena tuṣṭo jaladharastadā |
tasyopakāre niyatāmimāṃ vācamuvāca ha || 10 ||
[Analyze grammar]

brahmaghne ca surāpe ca core bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 11 ||
[Analyze grammar]

āśāyāstanayo'dharmaḥ krodho'sūyāsutaḥ smṛtaḥ |
putro lobho nikṛtyāstu kṛtaghno nārhati prajām || 12 ||
[Analyze grammar]

tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā |
apaśyatsarvabhūtāni kuśeṣu śayitastadā || 13 ||
[Analyze grammar]

śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ |
śuddhātmā brāhmaṇo rātrau nidarśanamapaśyata || 14 ||
[Analyze grammar]

maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim |
apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira || 15 ||
[Analyze grammar]

tatra devāḥ prayacchanti rājyāni ca dhanāni ca |
śubhaiḥ karmabhirārabdhāḥ pracchidantyaśubheṣu ca || 16 ||
[Analyze grammar]

paśyatāmatha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ |
niṣpatya patito bhūmau devānāṃ bharatarṣabha || 17 ||
[Analyze grammar]

tatastu devavacanānmaṇibhadro mahāyaśāḥ |
uvāca patitaṃ bhūmau kuṇḍadhāra kimiṣyate || 18 ||
[Analyze grammar]

kuṇḍadhāra uvāca |
yadi prasannā devā me bhakto'yaṃ brāhmaṇo mama |
asyānugrahamicchāmi kṛtaṃ kiṃcitsukhodayam || 19 ||
[Analyze grammar]

bhīṣma uvāca |
tatastaṃ maṇibhadrastu punarvacanamabravīt |
devānāmeva vacanātkuṇḍadhāraṃ mahādyutim || 20 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava |
yāvaddhanaṃ prārthayate brāhmaṇo'yaṃ sakhā tava |
devānāṃ śāsanāttāvadasaṃkhyeyaṃ dadāmyaham || 21 ||
[Analyze grammar]

vicārya kuṇḍadhārastu mānuṣyaṃ calamadhruvam |
tapase matimādhatta brāhmaṇasya yaśasvinaḥ || 22 ||
[Analyze grammar]

kuṇḍadhāra uvāca |
nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada |
anyamevāhamicchāmi bhaktāyānugrahaṃ kṛtam || 23 ||
[Analyze grammar]

pṛthivīṃ ratnapūrṇāṃ vā mahadvā dhanasaṃcayam |
bhaktāya nāhamicchāmi bhavedeṣa tu dhārmikaḥ || 24 ||
[Analyze grammar]

dharme'sya ramatāṃ buddhirdharmaṃ caivopajīvatu |
dharmapradhāno bhavatu mamaiṣo'nugraho mataḥ || 25 ||
[Analyze grammar]

maṇibhadra uvāca |
yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca |
phalānyevāyamaśnātu kāyakleśavivarjitaḥ || 26 ||
[Analyze grammar]

bhīṣma uvāca |
tatastadeva bahuśaḥ kuṇḍadhāro mahāyaśāḥ |
abhyāsamakaroddharme tatastuṣṭāsya devatāḥ || 27 ||
[Analyze grammar]

maṇibhadra uvāca |
prītāste devatāḥ sarvā dvijasyāsya tathaiva ca |
bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ || 28 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira |
īpsitaṃ manaso labdhvā varamanyaiḥ sudurlabham || 29 ||
[Analyze grammar]

tato'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ |
pārśvato'bhyāgato nyastānyatha nirvedamāgataḥ || 30 ||
[Analyze grammar]

brāhmaṇa uvāca |
ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam |
gacchāmi vanamevāhaṃ varaṃ dharmeṇa jīvitum || 31 ||
[Analyze grammar]

bhīṣma uvāca |
nirvedāddevatānāṃ ca prasādātsa dvijottamaḥ |
vanaṃ praviśya sumahattapa ārabdhavāṃstadā || 32 ||
[Analyze grammar]

devatātithiśeṣeṇa phalamūlāśano dvijaḥ |
dharme cāpi mahārāja ratirasyābhyajāyata || 33 ||
[Analyze grammar]

tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro'bhavaddvijaḥ |
parṇaṃ tyaktvā jalāhārastadāsīddvijasattamaḥ || 34 ||
[Analyze grammar]

vāyubhakṣastataḥ paścādbahūnvarṣagaṇānabhūt |
na cāsya kṣīyate prāṇastadadbhutamivābhavat || 35 ||
[Analyze grammar]

dharme ca śraddadhānasya tapasyugre ca vartataḥ |
kālena mahatā tasya divyā dṛṣṭirajāyata || 36 ||
[Analyze grammar]

tasya buddhiḥ prādurāsīdyadi dadyāṃ mahaddhanam |
tuṣṭaḥ kasmaicidevāhaṃ na mithyā vāgbhavenmama || 37 ||
[Analyze grammar]

tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ |
bhūyaścācintayatsiddho yatparaṃ so'bhyapadyata || 38 ||
[Analyze grammar]

yadi dadyāmahaṃ rājyaṃ tuṣṭo vai yasya kasyacit |
sa bhavedacirādrājā na mithyā vāgbhavenmama || 39 ||
[Analyze grammar]

tasya sākṣātkuṇḍadhāro darśayāmāsa bhārata |
brāhmaṇasya tapoyogātsauhṛdenābhicoditaḥ || 40 ||
[Analyze grammar]

samāgamya sa tenātha pūjāṃ cakre yathāvidhi |
brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa || 41 ||
[Analyze grammar]

tato'bravītkuṇḍadhāro divyaṃ te cakṣuruttamam |
paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā || 42 ||
[Analyze grammar]

tato rājñāṃ sahasrāṇi magnāni niraye tadā |
dūrādapaśyadvipraḥ sa divyayuktena cakṣuṣā || 43 ||
[Analyze grammar]

kuṇḍadhāra uvāca |
māṃ pūjayitvā bhāvena yadi tvaṃ duḥkhamāpnuyāḥ |
kṛtaṃ mayā bhavetkiṃ te kaśca te'nugraho bhavet || 44 ||
[Analyze grammar]

paśya paśya ca bhūyastvaṃ kāmānicchetkathaṃ naraḥ |
svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ || 45 ||
[Analyze grammar]

bhīṣma uvāca |
tato'paśyatsa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam |
nidrāṃ tandrīṃ tathālasyamāvṛtya puruṣānsthitān || 46 ||
[Analyze grammar]

kuṇḍadhāra uvāca |
etairlokāḥ susaṃruddhā devānāṃ mānuṣādbhayam |
tathaiva devavacanādvighnaṃ kurvanti sarvaśaḥ || 47 ||
[Analyze grammar]

na devairananujñātaḥ kaścidbhavati dhārmikaḥ |
eṣa śakto'si tapasā rājyaṃ dātuṃ dhanāni ca || 48 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ papāta śirasā brāhmaṇastoyadhāriṇe |
uvāca cainaṃ dharmātmā mahānme'nugrahaḥ kṛtaḥ || 49 ||
[Analyze grammar]

kāmalobhānubandhena purā te yadasūyitam |
mayā snehamavijñāya tatra me kṣantumarhasi || 50 ||
[Analyze grammar]

kṣāntameva mayetyuktvā kuṇḍadhāro dvijarṣabham |
saṃpariṣvajya bāhubhyāṃ tatraivāntaradhīyata || 51 ||
[Analyze grammar]

tataḥ sarvānimāṃllokānbrāhmaṇo'nucacāra ha |
kuṇḍadhāraprasādena tapasā yojitaḥ purā || 52 ||
[Analyze grammar]

vihāyasā ca gamanaṃ tathā saṃkalpitārthatā |
dharmācchaktyā tathā yogādyā caiva paramā gatiḥ || 53 ||
[Analyze grammar]

devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ |
dhārmikānpūjayantīha na dhanāḍhyānna kāminaḥ || 54 ||
[Analyze grammar]

suprasannā hi te devā yatte dharme ratā matiḥ |
dhane sukhakalā kāciddharme tu paramaṃ sukham || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 263

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: