Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kena vṛttena vṛttajño janako mithilādhipaḥ |
jagāma mokṣaṃ dharmajño bhogānutsṛjya mānuṣān || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
yena vṛttena vṛttajñaḥ sa jagāma mahatsukham || 2 ||
[Analyze grammar]

janako janadevastu mithilāyāṃ janādhipaḥ |
aurdhvadehikadharmāṇāmāsīdyukto vicintane || 3 ||
[Analyze grammar]

tasya sma śatamācāryā vasanti satataṃ gṛhe |
darśayantaḥ pṛthagdharmānnānāpāṣaṇḍavādinaḥ || 4 ||
[Analyze grammar]

sa teṣāṃ pretyabhāve ca pretyajātau viniścaye |
āgamasthaḥ sa bhūyiṣṭhamātmatattve na tuṣyati || 5 ||
[Analyze grammar]

tatra pañcaśikho nāma kāpileyo mahāmuniḥ |
paridhāvanmahīṃ kṛtsnāṃ jagāma mithilāmapi || 6 ||
[Analyze grammar]

sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye |
suparyavasitārthaśca nirdvaṃdvo naṣṭasaṃśayaḥ || 7 ||
[Analyze grammar]

ṛṣīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu |
śāśvataṃ sukhamatyantamanvicchansa sudurlabham || 8 ||
[Analyze grammar]

yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim |
sa manye tena rūpeṇa vismāpayati hi svayam || 9 ||
[Analyze grammar]

āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam |
pañcasrotasi yaḥ satramāste varṣasahasrikam || 10 ||
[Analyze grammar]

taṃ samāsīnamāgamya maṇḍalaṃ kāpilaṃ mahat |
puruṣāvasthamavyaktaṃ paramārthaṃ nibodhayat || 11 ||
[Analyze grammar]

iṣṭisatreṇa saṃsiddho bhūyaśca tapasā muniḥ |
kṣetrakṣetrajñayorvyaktiṃ bubudhe devadarśanaḥ || 12 ||
[Analyze grammar]

yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate |
āsurirmaṇḍale tasminpratipede tadavyayam || 13 ||
[Analyze grammar]

tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ |
brāhmaṇī kapilā nāma kācidāsītkuṭumbinī || 14 ||
[Analyze grammar]

tasyāḥ putratvamāgamya striyāḥ sa pibati stanau |
tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm || 15 ||
[Analyze grammar]

etanme bhagavānāha kāpileyāya saṃbhavam |
tasya tatkāpileyatvaṃ sarvavittvamanuttamam || 16 ||
[Analyze grammar]

sāmānyaṃ kapilo jñātvā dharmajñānāmanuttamam |
upetya śatamācāryānmohayāmāsa hetubhiḥ || 17 ||
[Analyze grammar]

janakastvabhisaṃraktaḥ kāpileyānudarśanāt |
utsṛjya śatamācāryānpṛṣṭhato'nujagāma tam || 18 ||
[Analyze grammar]

tasmai paramakalyāya praṇatāya ca dharmataḥ |
abravītparamaṃ mokṣaṃ yattatsāṃkhyaṃ vidhīyate || 19 ||
[Analyze grammar]

jātinirvedamuktvā hi karmanirvedamabravīt |
karmanirvedamuktvā ca sarvanirvedamabravīt || 20 ||
[Analyze grammar]

yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ |
tadanāśvāsikaṃ moghaṃ vināśi calamadhruvam || 21 ||
[Analyze grammar]

dṛśyamāne vināśe ca pratyakṣe lokasākṣike |
āgamātparamastīti bruvannapi parājitaḥ || 22 ||
[Analyze grammar]

anātmā hyātmano mṛtyuḥ kleśo mṛtyurjarāmayaḥ |
ātmānaṃ manyate mohāttadasamyakparaṃ matam || 23 ||
[Analyze grammar]

atha cedevamapyasti yalloke nopapadyate |
ajaro'yamamṛtyuśca rājāsau manyate tathā || 24 ||
[Analyze grammar]

asti nāstīti cāpyetattasminnasati lakṣaṇe |
kimadhiṣṭhāya tadbrūyāllokayātrāviniścayam || 25 ||
[Analyze grammar]

pratyakṣaṃ hyetayormūlaṃ kṛtāntaitihyayorapi |
pratyakṣo hyāgamo'bhinnaḥ kṛtānto vā na kiṃcana || 26 ||
[Analyze grammar]

yatra tatrānumāne'sti kṛtaṃ bhāvayate'pi vā |
anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ || 27 ||
[Analyze grammar]

reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam |
jātismṛtirayaskāntaḥ sūryakānto'mbubhakṣaṇam || 28 ||
[Analyze grammar]

pretya bhūtātyayaścaiva devatābhyupayācanam |
mṛte karmanivṛttiśca pramāṇamiti niścayaḥ || 29 ||
[Analyze grammar]

na tvete hetavaḥ santi ye kecinmūrtisaṃsthitāḥ |
amartyasya hi martyena sāmānyaṃ nopapadyate || 30 ||
[Analyze grammar]

avidyākarmaceṣṭānāṃ kecidāhuḥ punarbhavam |
kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam || 31 ||
[Analyze grammar]

avidyāṃ kṣetramāhurhi karma bījaṃ tathā kṛtam |
tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ || 32 ||
[Analyze grammar]

tasminvyūḍhe ca dagdhe ca citte maraṇadharmiṇi |
anyo'nyājjāyate dehastamāhuḥ sattvasaṃkṣayam || 33 ||
[Analyze grammar]

yadā sa rūpataścānyo jātitaḥ śrutito'rthataḥ |
kathamasminsa ityeva saṃbandhaḥ syādasaṃhitaḥ || 34 ||
[Analyze grammar]

evaṃ sati ca kā prītirdānavidyātapobalaiḥ |
yadanyācaritaṃ karma sarvamanyaḥ prapadyate || 35 ||
[Analyze grammar]

yadā hyayamihaivānyaiḥ prākṛtairduḥkhito bhavet |
sukhitairduḥkhitairvāpi dṛśyo'pyasya vinirṇayaḥ || 36 ||
[Analyze grammar]

tathā hi musalairhanyuḥ śarīraṃ tatpunarbhavet |
pṛthagjñānaṃ yadanyacca yenaitannopalabhyate || 37 ||
[Analyze grammar]

ṛtuḥ saṃvatsarastithyaḥ śītoṣṇe ca priyāpriye |
yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ || 38 ||
[Analyze grammar]

jarayā hi parītasya mṛtyunā vā vināśinā |
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati || 39 ||
[Analyze grammar]

indriyāṇi mano vāyuḥ śoṇitaṃ māṃsamasthi ca |
ānupūrvyā vinaśyanti svaṃ dhātumupayānti ca || 40 ||
[Analyze grammar]

lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ |
yadarthaṃ vedaśabdāśca vyavahārāśca laukikāḥ || 41 ||
[Analyze grammar]

iti samyaṅmanasyete bahavaḥ santi hetavaḥ |
etadastīdamastīti na kiṃcitpratipadyate || 42 ||
[Analyze grammar]

teṣāṃ vimṛśatāmevaṃ tattatsamabhidhāvatām |
kvacinniviśate buddhistatra jīryati vṛkṣavat || 43 ||
[Analyze grammar]

evamarthairanarthaiśca duḥkhitāḥ sarvajantavaḥ |
āgamairapakṛṣyante hastipairhastino yathā || 44 ||
[Analyze grammar]

arthāṃstathātyantasukhāvahāṃśca lipsanta ete bahavo viśulkāḥ |
mahattaraṃ duḥkhamabhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti || 45 ||
[Analyze grammar]

vināśino hyadhruvajīvitasya kiṃ bandhubhirmitraparigrahaiśca |
vihāya yo gacchati sarvameva kṣaṇena gatvā na nivartate ca || 46 ||
[Analyze grammar]

bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti |
itīdamālakṣya kuto ratirbhavedvināśino hyasya na śarma vidyate || 47 ||
[Analyze grammar]

idamanupadhi vākyamacchalaṃ paramanirāmayamātmasākṣikam |
narapatirabhivīkṣya vismitaḥ punaranuyoktumidaṃ pracakrame || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 211

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: