Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
janako janadevastu jñāpitaḥ paramarṣiṇā |
punarevānupapraccha sāṃparāye bhavābhavau || 1 ||
[Analyze grammar]

bhagavanyadidaṃ pretya saṃjñā bhavati kasyacit |
evaṃ sati kimajñānaṃ jñānaṃ vā kiṃ kariṣyati || 2 ||
[Analyze grammar]

sarvamucchedaniṣṭhaṃ syātpaśya caitaddvijottama |
apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati || 3 ||
[Analyze grammar]

asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu |
kasmai kriyeta kalpena niścayaḥ ko'tra tattvataḥ || 4 ||
[Analyze grammar]

tamasā hi praticchannaṃ vibhrāntamiva cāturam |
punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho'bravīt || 5 ||
[Analyze grammar]

ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate |
ayaṃ hyapi samāhāraḥ śarīrendriyacetasām |
vartate pṛthaganyonyamapyapāśritya karmasu || 6 ||
[Analyze grammar]

dhātavaḥ pañcaśākho'yaṃ khaṃ vāyurjyotirambu bhūḥ |
te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ || 7 ||
[Analyze grammar]

ākāśaṃ vāyurūṣmā ca sneho yaccāpi pārthivam |
eṣa pañcasamāhāraḥ śarīramiti naikadhā |
jñānamūṣmā ca vāyuśca trividhaḥ karmasaṃgrahaḥ || 8 ||
[Analyze grammar]

indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ |
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ || 9 ||
[Analyze grammar]

śravaṇaṃ sparśanaṃ jihvā dṛṣṭirnāsā tathaiva ca |
indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ || 10 ||
[Analyze grammar]

tatra vijñānasaṃyuktā trividhā vedanā dhruvā |
sukhaduḥkheti yāmāhuraduḥkhetyasukheti ca || 11 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha |
ete hyāmaraṇātpañca ṣaḍguṇā jñānasiddhaye || 12 ||
[Analyze grammar]

teṣu karmanisargaśca sarvatattvārthaniścayaḥ |
tamāhuḥ paramaṃ śukraṃ buddhirityavyayaṃ mahat || 13 ||
[Analyze grammar]

imaṃ guṇasamāhāramātmabhāvena paśyataḥ |
asamyagdarśanairduḥkhamanantaṃ nopaśāmyati || 14 ||
[Analyze grammar]

anātmeti ca yaddṛṣṭaṃ tenāhaṃ na mametyapi |
vartate kimadhiṣṭhānā prasaktā duḥkhasaṃtatiḥ || 15 ||
[Analyze grammar]

tatra samyaṅmano nāma tyāgaśāstramanuttamam |
śṛṇu yattava mokṣāya bhāṣyamāṇaṃ bhaviṣyati || 16 ||
[Analyze grammar]

tyāga eva hi sarveṣāmuktānāmapi karmaṇām |
nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ || 17 ||
[Analyze grammar]

dravyatyāge tu karmāṇi bhogatyāge vratānyapi |
sukhatyāge tapoyogaḥ sarvatyāge samāpanā || 18 ||
[Analyze grammar]

tasya mārgo'yamadvaidhaḥ sarvatyāgasya darśitaḥ |
viprahāṇāya duḥkhasya durgatirhyanyathā bhavet || 19 ||
[Analyze grammar]

pañca jñānendriyāṇyuktvā manaḥṣaṣṭhāni cetasi |
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu || 20 ||
[Analyze grammar]

hastau karmendriyaṃ jñeyamatha pādau gatīndriyam |
prajanānandayoḥ śepho visarge pāyurindriyam || 21 ||
[Analyze grammar]

vāktu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ |
evamekādaśaitāni buddhyā tvavasṛjenmanaḥ || 22 ||
[Analyze grammar]

karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe |
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ || 23 ||
[Analyze grammar]

evaṃ pañcatrikā hyete guṇāstadupalabdhaye |
yena yastrividho bhāvaḥ paryāyātsamupasthitaḥ || 24 ||
[Analyze grammar]

sāttviko rājasaścaiva tāmasaścaiva te trayaḥ |
trividhā vedanā yeṣu prasūtā sarvasādhanā || 25 ||
[Analyze grammar]

praharṣaḥ prītirānandaḥ sukhaṃ saṃśāntacittatā |
akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ || 26 ||
[Analyze grammar]

atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā |
liṅgāni rajasastāni dṛśyante hetvahetutaḥ || 27 ||
[Analyze grammar]

avivekastathā mohaḥ pramādaḥ svapnatandritā |
kathaṃcidapi vartante vividhāstāmasā guṇāḥ || 28 ||
[Analyze grammar]

tatra yatprītisaṃyuktaṃ kāye manasi vā bhavet |
vartate sāttviko bhāva ityapekṣeta tattathā || 29 ||
[Analyze grammar]

yattu saṃtāpasaṃyuktamaprītikaramātmanaḥ |
pravṛttaṃ raja ityeva tatastadabhicintayet || 30 ||
[Analyze grammar]

atha yanmohasaṃyuktaṃ kāye manasi vā bhavet |
apratarkyamavijñeyaṃ tamastadupadhārayet || 31 ||
[Analyze grammar]

taddhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ |
nobhayaṃ śabdavijñāne vijñānasyetarasya vā || 32 ||
[Analyze grammar]

evaṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī |
sparśe rūpe rase gandhe tāni ceto manaśca tat || 33 ||
[Analyze grammar]

svakarmayugapadbhāvo daśasveteṣu tiṣṭhati |
cittamekādaśaṃ viddhi buddhirdvādaśamī bhavet || 34 ||
[Analyze grammar]

teṣāmayugapadbhāva ucchedo nāsti tāmasaḥ |
āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ || 35 ||
[Analyze grammar]

indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam |
cintayannānuparyeti tribhirevānvito guṇaiḥ || 36 ||
[Analyze grammar]

yattamopahataṃ cittamāśu saṃcāramadhruvam |
karotyuparamaṃ kāle tadāhustāmasaṃ sukham || 37 ||
[Analyze grammar]

yadyadāgamasaṃyuktaṃ na kṛtsnamupaśāmyati |
atha tatrāpyupādatte tamo vyaktamivānṛtam || 38 ||
[Analyze grammar]

evameṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ |
kathaṃcidvartate samyakkeṣāṃcidvā na vartate || 39 ||
[Analyze grammar]

evamāhuḥ samāhāraṃ kṣetramadhyātmacintakāḥ |
sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate || 40 ||
[Analyze grammar]

evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet |
svabhāvādvartamāneṣu sarvabhūteṣu hetutaḥ || 41 ||
[Analyze grammar]

yathārṇavagatā nadyo vyaktīrjahati nāma ca |
na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ || 42 ||
[Analyze grammar]

evaṃ sati kutaḥ saṃjñā pretyabhāve punarbhavet |
pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ || 43 ||
[Analyze grammar]

imāṃ tu yo veda vimokṣabuddhimātmānamanvicchati cāpramattaḥ |
na lipyate karmaphalairaniṣṭaiḥ patraṃ bisasyeva jalena siktam || 44 ||
[Analyze grammar]

dṛḍhaiśca pāśairbahubhirvimuktaḥ prajānimittairapi daivataiśca |
yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatimetyaliṅgaḥ |
śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayādatītaḥ || 45 ||
[Analyze grammar]

kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe |
alepamākāśamaliṅgamevamāsthāya paśyanti mahaddhyasaktāḥ || 46 ||
[Analyze grammar]

yathorṇanābhiḥ parivartamānastantukṣaye tiṣṭhati pātyamānaḥ |
tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrimarcchan || 47 ||
[Analyze grammar]

yathā ruruḥ śṛṅgamatho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat |
vihāya gacchatyanavekṣamāṇastathā vimukto vijahāti duḥkham || 48 ||
[Analyze grammar]

drumaṃ yathā vāpyudake patantamutsṛjya pakṣī prapatatyasaktaḥ |
tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatimetyaliṅgaḥ || 49 ||
[Analyze grammar]

api ca bhavati maithilena gītaṃ nagaramupāhitamagninābhivīkṣya |
na khalu mama tuṣo'pi dahyate'tra svayamidamāha kila sma bhūmipālaḥ || 50 ||
[Analyze grammar]

idamamṛtapadaṃ videharājaḥ svayamiha pañcaśikhena bhāṣyamāṇaḥ |
nikhilamabhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ || 51 ||
[Analyze grammar]

imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatamavekṣate tathā |
upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilamivaitya maithilaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 212

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: