Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gururuvāca |
na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam |
vyaktāvyakte ca yattattvaṃ saṃprāptaṃ paramarṣiṇā || 1 ||
[Analyze grammar]

vyaktaṃ mṛtyumukhaṃ vidyādavyaktamamṛtaṃ padam |
pravṛttilakṣaṇaṃ dharmamṛṣirnārāyaṇo'bravīt || 2 ||
[Analyze grammar]

atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram |
nivṛttilakṣaṇaṃ dharmamavyaktaṃ brahma śāśvatam || 3 ||
[Analyze grammar]

pravṛttilakṣaṇaṃ dharmaṃ prajāpatirathābravīt |
pravṛttiḥ punarāvṛttirnivṛttiḥ paramā gatiḥ || 4 ||
[Analyze grammar]

tāṃ gatiṃ paramāmeti nivṛttiparamo muniḥ |
jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ || 5 ||
[Analyze grammar]

tadevametau vijñeyāvavyaktapuruṣāvubhau |
avyaktapuruṣābhyāṃ tu yatsyādanyanmahattaram || 6 ||
[Analyze grammar]

taṃ viśeṣamavekṣeta viśeṣeṇa vicakṣaṇaḥ |
anādyantāvubhāvetāvaliṅgau cāpyubhāvapi || 7 ||
[Analyze grammar]

ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau |
sāmānyametadubhayorevaṃ hyanyadviśeṣaṇam || 8 ||
[Analyze grammar]

prakṛtyā sargadharmiṇyā tathā trividhasattvayā |
viparītamato vidyātkṣetrajñasya ca lakṣaṇam || 9 ||
[Analyze grammar]

prakṛteśca vikārāṇāṃ draṣṭāramaguṇānvitam |
agrāhyau puruṣāvetāvaliṅgatvādasaṃhitau || 10 ||
[Analyze grammar]

saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā |
karaṇaiḥ karmanirvṛttaiḥ kartā yadyadviceṣṭate |
kīrtyate śabdasaṃjñābhiḥ ko'hameṣo'pyasāviti || 11 ||
[Analyze grammar]

uṣṇīṣavānyathā vastraistribhirbhavati saṃvṛtaḥ |
saṃvṛto'yaṃ tathā dehī sattvarājasatāmasaiḥ || 12 ||
[Analyze grammar]

tasmāccatuṣṭayaṃ vedyametairhetubhirācitam |
yathāsaṃjño hyayaṃ samyagantakāle na muhyati || 13 ||
[Analyze grammar]

śriyaṃ divyāmabhiprepsurbrahma vāṅmanasā śuciḥ |
śārīrairniyamairugraiścarenniṣkalmaṣaṃ tapaḥ || 14 ||
[Analyze grammar]

trailokyaṃ tapasā vyāptamantarbhūtena bhāsvatā |
sūryaśca candramāścaiva bhāsatastapasā divi || 15 ||
[Analyze grammar]

pratāpastapaso jñānaṃ loke saṃśabditaṃ tapaḥ |
rajastamoghnaṃ yatkarma tapasastatsvalakṣaṇam || 16 ||
[Analyze grammar]

brahmacaryamahiṃsā ca śārīraṃ tapa ucyate |
vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate || 17 ||
[Analyze grammar]

vidhijñebhyo dvijātibhyo grāhyamannaṃ viśiṣyate |
āhāraniyamenāsya pāpmā naśyati rājasaḥ || 18 ||
[Analyze grammar]

vaimanasyaṃ ca viṣaye yāntyasya karaṇāni ca |
tasmāttanmātramādadyādyāvadatra prayojanam || 19 ||
[Analyze grammar]

antakāle vayotkarṣācchanaiḥ kuryādanāturaḥ |
evaṃ yuktena manasā jñānaṃ tadupapadyate || 20 ||
[Analyze grammar]

rajasā cāpyayaṃ dehī dehavāñśabdavaccaret |
kāryairavyāhatamatirvairāgyātprakṛtau sthitaḥ |
ā dehādapramādācca dehāntādvipramucyate || 21 ||
[Analyze grammar]

hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā |
parapratyayasarge tu niyataṃ nātivartate || 22 ||
[Analyze grammar]

bhavāntaprabhavaprajñā āsate ye viparyayam |
dhṛtyā dehāndhārayanto buddhisaṃkṣiptamānasāḥ |
sthānebhyo dhvaṃsamānāśca sūkṣmatvāttānupāsate || 23 ||
[Analyze grammar]

yathāgamaṃ ca tatsarvaṃ buddhyā tannaiva budhyate |
dehāntaṃ kaścidanvāste bhāvitātmā nirāśrayaḥ |
yukto dhāraṇayā kaścitsattāṃ kecidupāsate || 24 ||
[Analyze grammar]

abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram |
antakāle hyupāsannāstapasā dagdhakilbiṣāḥ || 25 ||
[Analyze grammar]

sarva ete mahātmāno gacchanti paramāṃ gatim |
sūkṣmaṃ viśeṣaṇaṃ teṣāmavekṣecchāstracakṣuṣā || 26 ||
[Analyze grammar]

dehaṃ tu paramaṃ vidyādvimuktamaparigraham |
antarikṣādanyataraṃ dhāraṇāsaktamānasam || 27 ||
[Analyze grammar]

martyalokādvimucyante vidyāsaṃyuktamānasāḥ |
brahmabhūtā virajasastato yānti parāṃ gatim || 28 ||
[Analyze grammar]

kaṣāyavarjitaṃ jñānaṃ yeṣāmutpadyate'calam |
te yānti paramāṃllokānviśudhyanto yathābalam || 29 ||
[Analyze grammar]

bhagavantamajaṃ divyaṃ viṣṇumavyaktasaṃjñitam |
bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ || 30 ||
[Analyze grammar]

jñātvātmasthaṃ hariṃ caiva nivartante na te'vyayāḥ |
prāpya tatparamaṃ sthānaṃ modante'kṣaramavyayam || 31 ||
[Analyze grammar]

etāvadetadvijñānametadasti ca nāsti ca |
tṛṣṇābaddhaṃ jagatsarvaṃ cakravatparivartate || 32 ||
[Analyze grammar]

bisatanturyathaivāyamantaḥsthaḥ sarvato bise |
tṛṣṇātanturanādyantastathā dehagataḥ sadā || 33 ||
[Analyze grammar]

sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ |
tadvatsaṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate || 34 ||
[Analyze grammar]

vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam |
yo yathāvadvijānāti sa vitṛṣṇo vimucyate || 35 ||
[Analyze grammar]

prakāśaṃ bhagavānetadṛṣirnārāyaṇo'mṛtam |
bhūtānāmanukampārthaṃ jagāda jagato hitam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 210

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: