Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ke pūrvamāsanpatayaḥ prajānāṃ bharatarṣabha |
ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi |
prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ || 2 ||
[Analyze grammar]

ekaḥ svayaṃbhūrbhagavānādyo brahmā sanātanaḥ |
brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ || 3 ||
[Analyze grammar]

marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ |
vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā || 4 ||
[Analyze grammar]

sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ |
ata ūrdhvaṃ pravakṣyāmi sarvāneva prajāpatīn || 5 ||
[Analyze grammar]

atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ |
prācīnabarhirbhagavāṃstasmātprācetaso daśa || 6 ||
[Analyze grammar]

daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ |
tasya dve nāmanī loke dakṣaḥ ka iti cocyate || 7 ||
[Analyze grammar]

marīceḥ kaśyapaḥ putrastasya dve nāmanī śrute |
ariṣṭanemirityekaṃ kaśyapetyaparaṃ viduḥ || 8 ||
[Analyze grammar]

aṅgaścaivaurasaḥ śrīmānrājā bhaumaśca vīryavān |
sahasraṃ yaśca divyānāṃ yugānāṃ paryupāsitā || 9 ||
[Analyze grammar]

aryamā caiva bhagavānye cānye tanayā vibho |
ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ || 10 ||
[Analyze grammar]

śaśabindośca bhāryāṇāṃ sahasrāṇi daśācyuta |
ekaikasyāṃ sahasraṃ tu tanayānāmabhūttadā || 11 ||
[Analyze grammar]

evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ |
putrāṇāṃ na ca te kaṃcidicchantyanyaṃ prajāpatim || 12 ||
[Analyze grammar]

prajāmācakṣate viprāḥ paurāṇīṃ śāśabindavīm |
sa vṛṣṇivaṃśaprabhavo mahānvaṃśaḥ prajāpateḥ || 13 ||
[Analyze grammar]

ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ |
ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān || 14 ||
[Analyze grammar]

bhagoṃ'śaścāryamā caiva mitro'tha varuṇastathā |
savitā caiva dhātā ca vivasvāṃśca mahābalaḥ || 15 ||
[Analyze grammar]

pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇurucyate |
ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ || 16 ||
[Analyze grammar]

nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi |
mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ || 17 ||
[Analyze grammar]

tvaṣṭuścaivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ |
ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ || 18 ||
[Analyze grammar]

haraśca bahurūpaśca tryambakaśca sureśvaraḥ |
sāvitraśca jayantaśca pinākī cāparājitaḥ |
pūrvameva mahābhāgā vasavo'ṣṭau prakīrtitāḥ || 19 ||
[Analyze grammar]

eta evaṃvidhā devā manoreva prajāpateḥ |
te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ || 20 ||
[Analyze grammar]

śīlarūparatāstvanye tathānye siddhasādhyayoḥ |
ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ || 21 ||
[Analyze grammar]

evamete samāmnātā viśvedevāstathāśvinau |
ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā || 22 ||
[Analyze grammar]

aśvinau tu matau śūdrau tapasyugre samāhitau |
smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ |
ityetatsarvadevānāṃ cāturvarṇyaṃ prakīrtitam || 23 ||
[Analyze grammar]

etānvai prātarutthāya devānyastu prakīrtayet |
svajādanyakṛtāccaiva sarvapāpātpramucyate || 24 ||
[Analyze grammar]

yavakrīto'tha raibhyaśca arvāvasuparāvasū |
auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ || 25 ||
[Analyze grammar]

ṛṣermedhātitheḥ putraḥ kaṇvo barhiṣadastathā |
trailokyabhāvanāstāta prācyāṃ saptarṣayastathā || 26 ||
[Analyze grammar]

unmuco vimucaścaiva svastyātreyaśca vīryavān |
pramucaścedhmavāhaśca bhagavāṃśca dṛḍhavrataḥ || 27 ||
[Analyze grammar]

mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān |
ete brahmarṣayo nityamāśritā dakṣiṇāṃ diśam || 28 ||
[Analyze grammar]

ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān |
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ || 29 ||
[Analyze grammar]

atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ |
ete nava mahātmānaḥ paścimāmāśritā diśam || 30 ||
[Analyze grammar]

ātreyaśca vasiṣṭhaśca kaśyapaśca mahānṛṣiḥ |
gautamaḥ sabharadvājo viśvāmitro'tha kauśikaḥ || 31 ||
[Analyze grammar]

tathaiva putro bhagavānṛcīkasya mahātmanaḥ |
jamadagniśca saptaite udīcīṃ diśamāśritāḥ || 32 ||
[Analyze grammar]

ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ |
sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ || 33 ||
[Analyze grammar]

evamete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ |
eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate || 34 ||
[Analyze grammar]

yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ |
mucyate sarvapāpebhyaḥ svastimāṃśca gṛhānvrajet || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 201

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: