Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña yudhi satyaparākrama |
śrotumicchāmi kārtsnyena kṛṣṇamavyayamīśvaram || 1 ||
[Analyze grammar]

yaccāsya tejaḥ sumahadyacca karma purātanam |
tanme sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha || 2 ||
[Analyze grammar]

tiryagyonigataṃ rūpaṃ kathaṃ dhāritavānhariḥ |
kena kāryavisargeṇa tanme brūhi pitāmaha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ |
tatrāpaśyaṃ munigaṇānsamāsīnānsahasraśaḥ || 4 ||
[Analyze grammar]

tataste madhuparkeṇa pūjāṃ cakruratho mayi |
pratigṛhya ca tāṃ pūjāṃ pratyanandamṛṣīnaham || 5 ||
[Analyze grammar]

kathaiṣā kathitā tatra kaśyapena maharṣiṇā |
manaḥprahlādinīṃ divyāṃ tāmihaikamanāḥ śṛṇu || 6 ||
[Analyze grammar]

purā dānavamukhyā hi krodhalobhasamanvitāḥ |
balena mattāḥ śataśo narakādyā mahāsurāḥ || 7 ||
[Analyze grammar]

tathaiva cānye bahavo dānavā yuddhadurmadāḥ |
na sahante sma devānāṃ samṛddhiṃ tāmanuttamām || 8 ||
[Analyze grammar]

dānavairardyamānāstu devā devarṣayastathā |
na śarma lebhire rājanviśamānāstatastataḥ || 9 ||
[Analyze grammar]

pṛthivīṃ cārtarūpāṃ te samapaśyandivaukasaḥ |
dānavairabhisaṃkīrṇāṃ ghorarūpairmahābalaiḥ |
bhārārtāmapakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm || 10 ||
[Analyze grammar]

athāditeyāḥ saṃtrastā brahmāṇamidamabruvan |
kathaṃ śakyāmahe brahmandānavairupamardanam || 11 ||
[Analyze grammar]

svayaṃbhūstānuvācedaṃ nisṛṣṭo'tra vidhirmayā |
te vareṇābhisaṃmattā balena ca madena ca || 12 ||
[Analyze grammar]

nāvabhotsyanti saṃmūḍhā viṣṇumavyaktadarśanam |
varāharūpiṇaṃ devamadhṛṣyamamarairapi || 13 ||
[Analyze grammar]

eṣa vegena gatvā hi yatra te dānavādhamāḥ |
antarbhūmigatā ghorā nivasanti sahasraśaḥ |
śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ || 14 ||
[Analyze grammar]

tato viṣṇurmahātejā vārāhaṃ rūpamāśritaḥ |
antarbhūmiṃ saṃpraviśya jagāma ditijānprati || 15 ||
[Analyze grammar]

dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvamamānuṣam |
prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ || 16 ||
[Analyze grammar]

sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam |
saṃkruddhāśca varāhaṃ taṃ vyakarṣanta samantataḥ || 17 ||
[Analyze grammar]

dānavendrā mahākāyā mahāvīryā balocchritāḥ |
nāśaknuvaṃśca kiṃcitte tasya kartuṃ tadā vibho || 18 ||
[Analyze grammar]

tato'gamanvismayaṃ te dānavendrā bhayāttadā |
saṃśayaṃ gatamātmānaṃ menire ca sahasraśaḥ || 19 ||
[Analyze grammar]

tato devādidevaḥ sa yogātmā yogasārathiḥ |
yogamāsthāya bhagavāṃstadā bharatasattama || 20 ||
[Analyze grammar]

vinanāda mahānādaṃ kṣobhayandaityadānavān |
saṃnāditā yena lokāḥ sarvāścaiva diśo daśa || 21 ||
[Analyze grammar]

tena saṃnādaśabdena lokāḥ saṃkṣobhamāgaman |
saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ || 22 ||
[Analyze grammar]

nirviceṣṭaṃ jagaccāpi babhūvātibhṛśaṃ tadā |
sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam || 23 ||
[Analyze grammar]

tataste dānavāḥ sarve tena śabdena bhīṣitāḥ |
peturgatāsavaścaiva viṣṇutejovimohitāḥ || 24 ||
[Analyze grammar]

rasātalagatāṃścaiva varāhastridaśadviṣaḥ |
khuraiḥ saṃdārayāmāsa māṃsamedosthisaṃcayam || 25 ||
[Analyze grammar]

nādena tena mahatā sanātana iti smṛtaḥ |
padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ || 26 ||
[Analyze grammar]

tato devagaṇāḥ sarve pitāmahamupābruvan |
nādo'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho |
ko'sau hi kasya vā nādo yena vihvalitaṃ jagat || 27 ||
[Analyze grammar]

etasminnantare viṣṇurvārāhaṃ rūpamāsthitaḥ |
udatiṣṭhanmahādevaḥ stūyamāno maharṣibhiḥ || 28 ||
[Analyze grammar]

pitāmaha uvāca |
nihatya dānavapatīnmahāvarṣmā mahābalaḥ |
eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ || 29 ||
[Analyze grammar]

sarvabhūteśvaro yogī yonirātmā tathātmanaḥ |
sthirībhavata kṛṣṇo'yaṃ sarvapāpapraṇāśanaḥ || 30 ||
[Analyze grammar]

kṛtvā karmātisādhvetadaśakyamamitaprabhaḥ |
samāyātaḥ svamātmānaṃ mahābhāgo mahādyutiḥ |
padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ || 31 ||
[Analyze grammar]

na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ |
vidhireṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ |
lokāndhārayatānena nādo mukto mahātmanā || 32 ||
[Analyze grammar]

sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ |
acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 202

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: