Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bharadvāja uvāca |
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama |
vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara || 1 ||
[Analyze grammar]

bhṛguruvāca |
jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ |
vedādhyayanasaṃpannaḥ ṣaṭsu karmasvavasthitaḥ || 2 ||
[Analyze grammar]

śaucācārasthitaḥ samyagvighasāśī gurupriyaḥ |
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate || 3 ||
[Analyze grammar]

satyaṃ dānaṃ damo'droha ānṛśaṃsyaṃ kṣamā ghṛṇā |
tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ || 4 ||
[Analyze grammar]

kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ |
dānādānaratiryaśca sa vai kṣatriya ucyate || 5 ||
[Analyze grammar]

kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ |
vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ || 6 ||
[Analyze grammar]

sarvabhakṣaratirnityaṃ sarvakarmakaro'śuciḥ |
tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ || 7 ||
[Analyze grammar]

śūdre caitadbhavellakṣyaṃ dvije caitanna vidyate |
na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ || 8 ||
[Analyze grammar]

sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ |
etatpavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ || 9 ||
[Analyze grammar]

nityaṃ krodhāttapo rakṣecchriyaṃ rakṣeta matsarāt |
vidyāṃ mānāvamānābhyāmātmānaṃ tu pramādataḥ || 10 ||
[Analyze grammar]

yasya sarve samārambhā nirāśīrbandhanāstviha |
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān || 11 ||
[Analyze grammar]

ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret |
avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ || 12 ||
[Analyze grammar]

parigrahānparityajya bhavedbuddhyā jitendriyaḥ |
aśokaṃ sthānamātiṣṭhediha cāmutra cābhayam || 13 ||
[Analyze grammar]

taponityena dāntena muninā saṃyatātmanā |
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā || 14 ||
[Analyze grammar]

indriyairgṛhyate yadyattattadvyaktamiti sthitiḥ |
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam || 15 ||
[Analyze grammar]

manaḥ prāṇe nigṛhṇīyātprāṇaṃ brahmaṇi dhārayet |
nirvāṇādeva nirvāṇo na ca kiṃcidvicintayet |
sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati || 16 ||
[Analyze grammar]

śaucena satataṃ yuktastathācārasamanvitaḥ |
sānukrośaśca bhūteṣu taddvijātiṣu lakṣaṇam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 182

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: