Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhṛguruvāca |
asṛjadbrāhmaṇāneva pūrvaṃ brahmā prajāpatiḥ |
ātmatejobhinirvṛttānbhāskarāgnisamaprabhān || 1 ||
[Analyze grammar]

tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam |
ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ || 2 ||
[Analyze grammar]

devadānavagandharvadaityāsuramahoragāḥ |
yakṣarākṣasanāgāśca piśācā manujāstathā || 3 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama |
ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame || 4 ||
[Analyze grammar]

brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ |
vaiśyānāṃ pītako varṇaḥ śūdrāṇāmasitastathā || 5 ||
[Analyze grammar]

bharadvāja uvāca |
cāturvarṇyasya varṇena yadi varṇo vibhajyate |
sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ || 6 ||
[Analyze grammar]

kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ |
sarveṣāṃ naḥ prabhavati kasmādvarṇo vibhajyate || 7 ||
[Analyze grammar]

svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam |
tanuḥ kṣarati sarveṣāṃ kasmādvarṇo vibhajyate || 8 ||
[Analyze grammar]

jaṅgamānāmasaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ |
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ || 9 ||
[Analyze grammar]

bhṛguruvāca |
na viśeṣo'sti varṇānāṃ sarvaṃ brāhmamidaṃ jagat |
brahmaṇā pūrvasṛṣṭaṃ hi karmabhirvarṇatāṃ gatam || 10 ||
[Analyze grammar]

kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ |
tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ || 11 ||
[Analyze grammar]

goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ |
svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ || 12 ||
[Analyze grammar]

hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ |
kṛṣṇāḥ śaucaparibhraṣṭāste dvijāḥ śūdratāṃ gatāḥ || 13 ||
[Analyze grammar]

ityetaiḥ karmabhirvyastā dvijā varṇāntaraṃ gatāḥ |
dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate || 14 ||
[Analyze grammar]

varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī |
vihitā brahmaṇā pūrvaṃ lobhāttvajñānatāṃ gatāḥ || 15 ||
[Analyze grammar]

brāhmaṇā dharmatantrasthāstapasteṣāṃ na naśyati |
brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā || 16 ||
[Analyze grammar]

brahma caitatpurā sṛṣṭaṃ ye na jānantyatadvidaḥ |
teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ || 17 ||
[Analyze grammar]

piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ |
pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ || 18 ||
[Analyze grammar]

prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ |
ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ || 19 ||
[Analyze grammar]

ādidevasamudbhūtā brahmamūlākṣayāvyayā |
sā sṛṣṭirmānasī nāma dharmatantraparāyaṇā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 181

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: