Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bharadvāja uvāca |
ete te dhātavaḥ pañca brahmā yānasṛjatpurā |
āvṛtā yairime lokā mahābhūtābhisaṃjñitaiḥ || 1 ||
[Analyze grammar]

yadāsṛjatsahasrāṇi bhūtānāṃ sa mahāmatiḥ |
pañcānāmeva bhūtatvaṃ kathaṃ samupapadyate || 2 ||
[Analyze grammar]

bhṛguruvāca |
amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam |
tatasteṣāṃ mahābhūtaśabdo'yamupapadyate || 3 ||
[Analyze grammar]

ceṣṭā vāyuḥ khamākāśamūṣmāgniḥ salilaṃ dravaḥ |
pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam || 4 ||
[Analyze grammar]

ityetaiḥ pañcabhirbhūtairyuktaṃ sthāvarajaṅgamam |
śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ || 5 ||
[Analyze grammar]

bharadvāja uvāca |
pañcabhiryadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ |
sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ || 6 ||
[Analyze grammar]

anūṣmaṇāmaceṣṭānāṃ ghanānāṃ caiva tattvataḥ |
vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ || 7 ||
[Analyze grammar]

na śṛṇvanti na paśyanti na gandharasavedinaḥ |
na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ || 8 ||
[Analyze grammar]

adravatvādanagnitvādabhaumatvādavāyutaḥ |
ākāśasyāprameyatvādvṛkṣāṇāṃ nāsti bhautikam || 9 ||
[Analyze grammar]

bhṛguruvāca |
ghanānāmapi vṛkṣāṇāmākāśo'sti na saṃśayaḥ |
teṣāṃ puṣpaphale vyaktirnityaṃ samupalabhyate || 10 ||
[Analyze grammar]

ūṣmato glānaparṇānāṃ tvakphalaṃ puṣpameva ca |
mlāyate caiva śīte na sparśastenātra vidyate || 11 ||
[Analyze grammar]

vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate |
śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ || 12 ||
[Analyze grammar]

vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati |
na hyadṛṣṭeśca mārgo'sti tasmātpaśyanti pādapāḥ || 13 ||
[Analyze grammar]

puṇyāpuṇyaistathā gandhairdhūpaiśca vividhairapi |
arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ || 14 ||
[Analyze grammar]

pādaiḥ salilapānaṃ ca vyādhīnāmapi darśanam |
vyādhipratikriyatvācca vidyate rasanaṃ drume || 15 ||
[Analyze grammar]

vaktreṇotpalanālena yathordhvaṃ jalamādadet |
tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ || 16 ||
[Analyze grammar]

grahaṇātsukhaduḥkhasya chinnasya ca virohaṇāt |
jīvaṃ paśyāmi vṛkṣāṇāmacaitanyaṃ na vidyate || 17 ||
[Analyze grammar]

tena tajjalamādattaṃ jarayatyagnimārutau |
āhārapariṇāmācca sneho vṛddhiśca jāyate || 18 ||
[Analyze grammar]

jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ |
pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate || 19 ||
[Analyze grammar]

tvakca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam |
ityetadiha saṃkhyātaṃ śarīre pṛthivīmayam || 20 ||
[Analyze grammar]

tejo'gniśca tathā krodhaścakṣurūṣmā tathaiva ca |
agnirjarayate cāpi pañcāgneyāḥ śarīriṇaḥ || 21 ||
[Analyze grammar]

śrotraṃ ghrāṇamathāsyaṃ ca hṛdayaṃ koṣṭhameva ca |
ākāśātprāṇināmete śarīre pañca dhātavaḥ || 22 ||
[Analyze grammar]

śleṣmā pittamatha svedo vasā śoṇitameva ca |
ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā || 23 ||
[Analyze grammar]

prāṇātpraṇīyate prāṇī vyānādvyāyacchate tathā |
gacchatyapāno'vākcaiva samāno hṛdyavasthitaḥ || 24 ||
[Analyze grammar]

udānāducchvasiti ca pratibhedācca bhāṣate |
ityete vāyavaḥ pañca ceṣṭayantīha dehinam || 25 ||
[Analyze grammar]

bhūmergandhaguṇānvetti rasaṃ cādbhyaḥ śarīravān |
jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā || 26 ||
[Analyze grammar]

tasya gandhasya vakṣyāmi vistarābhihitānguṇān |
iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭureva ca || 27 ||
[Analyze grammar]

nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca |
evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ || 28 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ |
rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu || 29 ||
[Analyze grammar]

raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ |
madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā |
eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ || 30 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotirucyate |
jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam || 31 ||
[Analyze grammar]

hrasvo dīrghastathā sthūlaścaturasro'ṇu vṛttavān |
śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto'ruṇastathā |
evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ || 32 ||
[Analyze grammar]

śabdasparśau tu vijñeyau dviguṇo vāyurucyate |
vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ || 33 ||
[Analyze grammar]

kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ |
uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca |
evaṃ dvādaśavistāro vāyavyo guṇa ucyate || 34 ||
[Analyze grammar]

tatraikaguṇamākāśaṃ śabda ityeva tatsmṛtam |
tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam || 35 ||
[Analyze grammar]

ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamastathā |
dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ || 36 ||
[Analyze grammar]

eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ |
traisvaryeṇa tu sarvatra sthito'pi paṭahādiṣu || 37 ||
[Analyze grammar]

ākāśajaṃ śabdamāhurebhirvāyuguṇaiḥ saha |
avyāhataiścetayate na vetti viṣamāgataiḥ || 38 ||
[Analyze grammar]

āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ |
āpo'gnirmārutaścaiva nityaṃ jāgrati dehiṣu || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 177

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: