Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bharadvāja uvāca |
pārthivaṃ dhātumāśritya śārīro'gniḥ kathaṃ bhavet |
avakāśaviśeṣeṇa kathaṃ vartayate'nilaḥ || 1 ||
[Analyze grammar]

bhṛguruvāca |
vāyorgatimahaṃ brahmankīrtayiṣyāmi te'nagha |
prāṇināmanilo dehānyathā ceṣṭayate balī || 2 ||
[Analyze grammar]

śrito mūrdhānamagnistu śarīraṃ paripālayan |
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate || 3 ||
[Analyze grammar]

sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ |
mano buddhirahaṃkāro bhūtāni viṣayāśca saḥ || 4 ||
[Analyze grammar]

evaṃ tviha sa sarvatra prāṇena paripālyate |
pṛṣṭhataśca samānena svāṃ svāṃ gatimupāśritaḥ || 5 ||
[Analyze grammar]

vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ |
vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate || 6 ||
[Analyze grammar]

prayatne karmaṇi bale ya ekastriṣu vartate |
udāna iti taṃ prāhuradhyātmaviduṣo janāḥ || 7 ||
[Analyze grammar]

saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ |
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate || 8 ||
[Analyze grammar]

dhātuṣvagnistu vitataḥ samānena samīritaḥ |
rasāndhātūṃśca doṣāṃśca vartayannavatiṣṭhati || 9 ||
[Analyze grammar]

apānaprāṇayormadhye prāṇāpānasamāhitaḥ |
samanvitaḥ svadhiṣṭhānaḥ samyakpacati pāvakaḥ || 10 ||
[Analyze grammar]

āsyaṃ hi pāyusaṃyuktamante syādgudasaṃjñitam |
srotastasmātprajāyante sarvasrotāṃsi dehinām || 11 ||
[Analyze grammar]

prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate |
ūṣmā cāgniriti jñeyo yo'nnaṃ pacati dehinām || 12 ||
[Analyze grammar]

agnivegavahaḥ prāṇo gudānte pratihanyate |
sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam || 13 ||
[Analyze grammar]

pakvāśayastvadho nābherūrdhvamāmāśayaḥ sthitaḥ |
nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ || 14 ||
[Analyze grammar]

prasṛtā hṛdayātsarve tiryagūrdhvamadhastathā |
vahantyannarasānnāḍyo daśa prāṇapracoditāḥ || 15 ||
[Analyze grammar]

eṣa mārgo'tha yogānāṃ yena gacchanti tatpadam |
jitaklamāsanā dhīrā mūrdhanyātmānamādadhuḥ || 16 ||
[Analyze grammar]

evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām |
tasminsthito nityamagniḥ sthālyāmiva samāhitaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 178

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: