Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kena vṛttena vṛttajña vītaśokaścarenmahīm |
kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
prahrādasya ca saṃvādaṃ munerājagarasya ca || 2 ||
[Analyze grammar]

carantaṃ brāhmaṇaṃ kaṃcitkalyacittamanāmayam |
papraccha rājanprahrādo buddhimānprājñasaṃmataḥ || 3 ||
[Analyze grammar]

svasthaḥ śakto mṛdurdānto nirvivitso'nasūyakaḥ |
suvāgbahumato loke prājñaścarasi bālavat || 4 ||
[Analyze grammar]

naiva prārthayase lābhaṃ nālābheṣvanuśocasi |
nityatṛpta iva brahmanna kiṃcidavamanyase || 5 ||
[Analyze grammar]

srotasā hriyamāṇāsu prajāsvavimanā iva |
dharmakāmārthakāryeṣu kūṭastha iva lakṣyase || 6 ||
[Analyze grammar]

nānutiṣṭhasi dharmārthau na kāme cāpi vartase |
indriyārthānanādṛtya muktaścarasi sākṣivat || 7 ||
[Analyze grammar]

kā nu prajñā śrutaṃ vā kiṃ vṛttirvā kā nu te mune |
kṣipramācakṣva me brahmañśreyo yadiha manyase || 8 ||
[Analyze grammar]

anuyuktaḥ sa medhāvī lokadharmavidhānavit |
uvāca ślakṣṇayā vācā prahrādamanapārthayā || 9 ||
[Analyze grammar]

paśyanprahrāda bhūtānāmutpattimanimittataḥ |
hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe || 10 ||
[Analyze grammar]

svabhāvādeva saṃdṛśya vartamānāḥ pravṛttayaḥ |
svabhāvaniratāḥ sarvāḥ paritapye na kenacit || 11 ||
[Analyze grammar]

paśyanprahrāda saṃyogānviprayogaparāyaṇān |
saṃcayāṃśca vināśāntānna kvacidvidadhe manaḥ || 12 ||
[Analyze grammar]

antavanti ca bhūtāni guṇayuktāni paśyataḥ |
utpattinidhanajñasya kiṃ kāryamavaśiṣyate || 13 ||
[Analyze grammar]

jalajānāmapi hyantaṃ paryāyeṇopalakṣaye |
mahatāmapi kāyānāṃ sūkṣmāṇāṃ ca mahodadhau || 14 ||
[Analyze grammar]

jaṅgamasthāvarāṇāṃ ca bhūtānāmasurādhipa |
pārthivānāmapi vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ || 15 ||
[Analyze grammar]

antarikṣacarāṇāṃ ca dānavottama pakṣiṇām |
uttiṣṭhati yathākālaṃ mṛtyurbalavatāmapi || 16 ||
[Analyze grammar]

divi saṃcaramāṇāni hrasvāni ca mahānti ca |
jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye || 17 ||
[Analyze grammar]

iti bhūtāni saṃpaśyannanuṣaktāni mṛtyunā |
sarvasāmānyato vidvānkṛtakṛtyaḥ sukhaṃ svape || 18 ||
[Analyze grammar]

sumahāntamapi grāsaṃ grase labdhaṃ yadṛcchayā |
śaye punarabhuñjāno divasāni bahūnyapi || 19 ||
[Analyze grammar]

āsravatyapi māmannaṃ punarbahuguṇaṃ bahu |
punaralpaguṇaṃ stokaṃ punarnaivopapadyate || 20 ||
[Analyze grammar]

kaṇānkadācitkhādāmi piṇyākamapi ca grase |
bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacānpunaḥ || 21 ||
[Analyze grammar]

śaye kadācitparyaṅke bhūmāvapi punaḥ śaye |
prāsāde'pi ca me śayyā kadācidupapadyate || 22 ||
[Analyze grammar]

dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca |
mahārhāṇi ca vāsāṃsi dhārayāmyahamekadā || 23 ||
[Analyze grammar]

na saṃnipatitaṃ dharmyamupabhogaṃ yadṛcchayā |
pratyācakṣe na cāpyenamanurudhye sudurlabham || 24 ||
[Analyze grammar]

acalamanidhanaṃ śivaṃ viśokaṃ śucimatulaṃ viduṣāṃ mate niviṣṭam |
anabhimatamasevitaṃ ca mūḍhairvratamidamājagaraṃ śuciścarāmi || 25 ||
[Analyze grammar]

acalitamatiracyutaḥ svadharmātparimitasaṃsaraṇaḥ parāvarajñaḥ |
vigatabhayakaṣāyalobhamoho vratamidamājagaraṃ śuciścarāmi || 26 ||
[Analyze grammar]

aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam |
hṛdayasukhamasevitaṃ kadaryairvratamidamājagaraṃ śuciścarāmi || 27 ||
[Analyze grammar]

idamidamiti tṛṣṇayābhibhūtaṃ janamanavāptadhanaṃ viṣīdamānam |
nipuṇamanuniśāmya tattvabuddhyā vratamidamājagaraṃ śuciścarāmi || 28 ||
[Analyze grammar]

bahuvidhamanudṛśya cārthahetoḥ kṛpaṇamihāryamanāryamāśrayantam |
upaśamarucirātmavānpraśānto vratamidamājagaraṃ śuciścarāmi || 29 ||
[Analyze grammar]

sukhamasukhamanarthamarthalābhaṃ ratimaratiṃ maraṇaṃ ca jīvitaṃ ca |
vidhiniyatamavekṣya tattvato'haṃ vratamidamājagaraṃ śuciścarāmi || 30 ||
[Analyze grammar]

apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ |
upagataphalabhogino niśāmya vratamidamājagaraṃ śuciścarāmi || 31 ||
[Analyze grammar]

aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ |
apagataphalasaṃcayaḥ prahṛṣṭo vratamidamājagaraṃ śuciścarāmi || 32 ||
[Analyze grammar]

abhigatamasukhārthamīhanārthairupagatabuddhiravekṣya cātmasaṃsthaḥ |
tṛṣitamaniyataṃ mano niyantuṃ vratamidamājagaraṃ śuciścarāmi || 33 ||
[Analyze grammar]

na hṛdayamanurudhyate mano vā priyasukhadurlabhatāmanityatāṃ ca |
tadubhayamupalakṣayannivāhaṃ vratamidamājagaraṃ śuciścarāmi || 34 ||
[Analyze grammar]

bahu kathitamidaṃ hi buddhimadbhiḥ kavibhirabhiprathayadbhirātmakīrtim |
idamidamiti tatra tatra tattatsvaparamatairgahanaṃ pratarkayadbhiḥ || 35 ||
[Analyze grammar]

tadahamanuniśāmya viprayātaṃ pṛthagabhipannamihābudhairmanuṣyaiḥ |
anavasitamanantadoṣapāraṃ nṛṣu viharāmi vinītaroṣatṛṣṇaḥ || 36 ||
[Analyze grammar]

bhīṣma uvāca |
ajagaracaritaṃ vrataṃ mahātmā ya iha naro'nucaredvinītarāgaḥ |
apagatabhayamanyulobhamohaḥ sa khalu sukhī viharedimaṃ vihāram || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 172

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: