Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha |
narasya kā pratiṣṭhā syādetatpṛṣṭo vadasva me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ |
prajñā naiḥśreyasī loke prajñā svargo mataḥ satām || 2 ||
[Analyze grammar]

prajñayā prāpitārtho hi baliraiśvaryasaṃkṣaye |
prahrādo namucirmaṅkistasyāḥ kiṃ vidyate param || 3 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira || 4 ||
[Analyze grammar]

vaiśyaḥ kaścidṛṣiṃ tāta kāśyapaṃ saṃśitavratam |
rathena pātayāmāsa śrīmāndṛptastapasvinam || 5 ||
[Analyze grammar]

ārtaḥ sa patitaḥ kruddhastyaktvātmānamathābravīt |
mariṣyāmyadhanasyeha jīvitārtho na vidyate || 6 ||
[Analyze grammar]

tathā mumūrṣumāsīnamakūjantamacetasam |
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam || 7 ||
[Analyze grammar]

manuṣyayonimicchanti sarvabhūtāni sarvaśaḥ |
manuṣyatve ca vipratvaṃ sarva evābhinandati || 8 ||
[Analyze grammar]

manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa |
sudurlabhamavāpyaitadadoṣānmartumicchasi || 9 ||
[Analyze grammar]

sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ |
saṃtoṣaṇīyarūpo'si lobhādyadabhimanyase || 10 ||
[Analyze grammar]

aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ |
pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai || 11 ||
[Analyze grammar]

na pāṇilābhādadhiko lābhaḥ kaścana vidyate |
apāṇitvādvayaṃ brahmankaṇṭakānnoddharāmahe || 12 ||
[Analyze grammar]

atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī |
uddharanti kṛmīnaṅgāddaśamānānkaṣanti ca || 13 ||
[Analyze grammar]

himavarṣātapānāṃ ca paritrāṇāni kurvate |
celamannaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate || 14 ||
[Analyze grammar]

adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca |
upāyairbahubhiścaiva vaśyānātmani kurvate || 15 ||
[Analyze grammar]

ye khalvajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ |
sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune || 16 ||
[Analyze grammar]

diṣṭyā tvaṃ na sṛgālo vai na kṛmirna ca mūṣakaḥ |
na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ || 17 ||
[Analyze grammar]

etāvatāpi lābhena toṣṭumarhasi kāśyapa |
kiṃ punaryo'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ || 18 ||
[Analyze grammar]

ime māṃ kṛmayo'danti teṣāmuddharaṇāya me |
nāsti śaktirapāṇitvātpaśyāvasthāmimāṃ mama || 19 ||
[Analyze grammar]

akāryamiti caivemaṃ nātmānaṃ saṃtyajāmyaham |
netaḥ pāpīyasīṃ yoniṃ pateyamaparāmiti || 20 ||
[Analyze grammar]

madhye vai pāpayonīnāṃ sārgālī yāmahaṃ gataḥ |
pāpīyasyo bahutarā ito'nyāḥ pāpayonayaḥ || 21 ||
[Analyze grammar]

jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ |
naikāntasukhameveha kvacitpaśyāmi kasyacit || 22 ||
[Analyze grammar]

manuṣyā hyāḍhyatāṃ prāpya rājyamicchantyanantaram |
rājyāddevatvamicchanti devatvādindratāmapi || 23 ||
[Analyze grammar]

bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam |
devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati || 24 ||
[Analyze grammar]

na tṛptiḥ priyalābhe'sti tṛṣṇā nādbhiḥ praśāmyati |
saṃprajvalati sā bhūyaḥ samidbhiriva pāvakaḥ || 25 ||
[Analyze grammar]

astyeva tvayi śoko vai harṣaścāsti tathā tvayi |
sukhaduḥkhe tathā cobhe tatra kā paridevanā || 26 ||
[Analyze grammar]

paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām |
mūlaṃ rundhīndriyagrāmaṃ śakuntāniva pañjare || 27 ||
[Analyze grammar]

na khalvapyarasajñasya kāmaḥ kvacana jāyate |
saṃsparśāddarśanādvāpi śravaṇādvāpi jāyate || 28 ||
[Analyze grammar]

na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām |
tābhyāṃ cābhyadhiko bhakṣyo na kaścidvidyate kvacit || 29 ||
[Analyze grammar]

yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa |
yeṣāmabhuktapūrvaṃ te teṣāmasmṛtireva ca || 30 ||
[Analyze grammar]

aprāśanamasaṃsparśamasaṃdarśanameva ca |
puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ || 31 ||
[Analyze grammar]

pāṇimanto dhanairyuktā balavanto na saṃśayaḥ |
manuṣyā mānuṣaireva dāsatvamupapāditāḥ || 32 ||
[Analyze grammar]

vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ |
te khalvapi ramante ca modante ca hasanti ca || 33 ||
[Analyze grammar]

apare bāhubalinaḥ kṛtavidyā manasvinaḥ |
jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttimupāsate || 34 ||
[Analyze grammar]

utsahante ca te vṛttimanyāmapyupasevitum |
svakarmaṇā tu niyataṃ bhavitavyaṃ tu tattathā || 35 ||
[Analyze grammar]

na pulkaso na caṇḍāla ātmānaṃ tyaktumicchati |
asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm || 36 ||
[Analyze grammar]

dṛṣṭvā kuṇīnpakṣahatānmanuṣyānāmayāvinaḥ |
susaṃpūrṇaḥ svayā yonyā labdhalābho'si kāśyapa || 37 ||
[Analyze grammar]

yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ |
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ || 38 ||
[Analyze grammar]

na kenacitpravādena satyenaivāpahāriṇā |
dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktumarhasi || 39 ||
[Analyze grammar]

yadi brahmañśṛṇoṣyetacchraddadhāsi ca me vacaḥ |
vedoktasya ca dharmasya phalaṃ mukhyamavāpsyasi || 40 ||
[Analyze grammar]

svādhyāyamagnisaṃskāramapramatto'nupālaya |
satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit || 41 ||
[Analyze grammar]

ye kecana svadhyayanāḥ prāptā yajanayājanam |
kathaṃ te jātu śoceyurdhyāyeyurvāpyaśobhanam || 42 ||
[Analyze grammar]

icchantaste vihārāya sukhaṃ mahadavāpnuyuḥ |
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ || 43 ||
[Analyze grammar]

nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ |
saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām || 44 ||
[Analyze grammar]

ahamāsaṃ paṇḍitako haituko vedanindakaḥ |
ānvīkṣikīṃ tarkavidyāmanurakto nirarthikām || 45 ||
[Analyze grammar]

hetuvādānpravaditā vaktā saṃsatsu hetumat |
ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān || 46 ||
[Analyze grammar]

nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ |
tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija || 47 ||
[Analyze grammar]

api jātu tathā tatsyādahorātraśatairapi |
yadahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ || 48 ||
[Analyze grammar]

saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ |
jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā || 49 ||
[Analyze grammar]

tataḥ sa munirutthāya kāśyapastamuvāca ha |
aho batāsi kuśalo buddhimāniti vismitaḥ || 50 ||
[Analyze grammar]

samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā |
dadarśa cainaṃ devānāmindraṃ devaṃ śacīpatim || 51 ||
[Analyze grammar]

tataḥ saṃpūjayāmāsa kāśyapo harivāhanam |
anujñātaśca tenātha praviveśa svamāśramam || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 173

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: