Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
īhamānaḥ samārambhānyadi nāsādayeddhanam |
dhanatṛṣṇābhibhūtaśca kiṃ kurvansukhamāpnuyāt || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sarvasāmyamanāyāsaḥ satyavākyaṃ ca bhārata |
nirvedaścāvivitsā ca yasya syātsa sukhī naraḥ || 2 ||
[Analyze grammar]

etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye |
eṣa svargaśca dharmaśca sukhaṃ cānuttamaṃ satām || 3 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
nirvedānmaṅkinā gītaṃ tannibodha yudhiṣṭhira || 4 ||
[Analyze grammar]

īhamāno dhanaṃ maṅkirbhagnehaśca punaḥ punaḥ |
kenaciddhanaśeṣeṇa krītavāndamyagoyugam || 5 ||
[Analyze grammar]

susaṃbaddhau tu tau damyau damanāyābhiniḥsṛtau |
āsīnamuṣṭraṃ madhyena sahasaivābhyadhāvatām || 6 ||
[Analyze grammar]

tayoḥ saṃprāptayoruṣṭraḥ skandhadeśamamarṣaṇaḥ |
utthāyotkṣipya tau damyau prasasāra mahājavaḥ || 7 ||
[Analyze grammar]

hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā |
mriyamāṇau ca saṃprekṣya maṅkistatrābravīdidam || 8 ||
[Analyze grammar]

na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam |
yuktena śraddhayā samyagīhāṃ samanutiṣṭhatā || 9 ||
[Analyze grammar]

kṛtasya pūrvaṃ cānarthairyuktasyāpyanutiṣṭhataḥ |
imaṃ paśyata saṃgatyā mama daivamupaplavam || 10 ||
[Analyze grammar]

udyamyodyamya me damyau viṣameṇeva gacchati |
utkṣipya kākatālīyamunmātheneva jambukaḥ || 11 ||
[Analyze grammar]

maṇī voṣṭrasya lambete priyau vatsatarau mama |
śuddhaṃ hi daivamevedamato naivāsti pauruṣam || 12 ||
[Analyze grammar]

yadi vāpyupapadyeta pauruṣaṃ nāma karhicit |
anviṣyamāṇaṃ tadapi daivamevāvatiṣṭhate || 13 ||
[Analyze grammar]

tasmānnirveda eveha gantavyaḥ sukhamīpsatā |
sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane || 14 ||
[Analyze grammar]

aho samyakśukenoktaṃ sarvataḥ parimucyatā |
pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt || 15 ||
[Analyze grammar]

yaḥ kāmānprāpnuyātsarvānyaścainānkevalāṃstyajet |
prāpaṇātsarvakāmānāṃ parityāgo viśiṣyate || 16 ||
[Analyze grammar]

nāntaṃ sarvavivitsānāṃ gatapūrvo'sti kaścana |
śarīre jīvite caiva tṛṣṇā mandasya vardhate || 17 ||
[Analyze grammar]

nivartasva vivitsābhyaḥ śāmya nirvidya māmaka |
asakṛccāsi nikṛto na ca nirvidyase tano || 18 ||
[Analyze grammar]

yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā |
mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka || 19 ||
[Analyze grammar]

saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ |
kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka || 20 ||
[Analyze grammar]

aho nu mama bāliśyaṃ yo'haṃ krīḍanakastava |
kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatāmiyāt || 21 ||
[Analyze grammar]

na pūrve nāpare jātu kāmānāmantamāpnuvan |
tyaktvā sarvasamārambhānpratibuddho'smi jāgṛmi || 22 ||
[Analyze grammar]

nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛdham |
yadanarthaśatāviṣṭaṃ śatadhā na vidīryate || 23 ||
[Analyze grammar]

tyajāmi kāma tvāṃ caiva yacca kiṃcitpriyaṃ tava |
tavāhaṃ sukhamanvicchannātmanyupalabhe sukham || 24 ||
[Analyze grammar]

kāma jānāmi te mūlaṃ saṃkalpātkila jāyase |
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi || 25 ||
[Analyze grammar]

īhā dhanasya na sukhā labdhvā cintā ca bhūyasī |
labdhanāśo yathā mṛtyurlabdhaṃ bhavati vā na vā || 26 ||
[Analyze grammar]

paretya yo na labhate tato duḥkhataraṃ nu kim |
na ca tuṣyati labdhena bhūya eva ca mārgati || 27 ||
[Analyze grammar]

anutarṣula evārthaḥ svādu gāṅgamivodakam |
madvilāpanametattu pratibuddho'smi saṃtyaja || 28 ||
[Analyze grammar]

ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ |
sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham || 29 ||
[Analyze grammar]

na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu |
tasmādutsṛjya sarvānvaḥ satyamevāśrayāmyaham || 30 ||
[Analyze grammar]

sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ |
yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan || 31 ||
[Analyze grammar]

vihariṣyāmyanāsaktaḥ sukhī lokānnirāmayaḥ |
yathā mā tvaṃ punarnaivaṃ duḥkheṣu praṇidhāsyasi || 32 ||
[Analyze grammar]

tvayā hi me praṇunnasya gatiranyā na vidyate |
tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā || 33 ||
[Analyze grammar]

dhananāśo'dhikaṃ duḥkhaṃ manye sarvamahattaram |
jñātayo hyavamanyante mitrāṇi ca dhanacyutam || 34 ||
[Analyze grammar]

avajñānasahasraistu doṣāḥ kaṣṭatarādhane |
dhane sukhakalā yā ca sāpi duḥkhairvidhīyate || 35 ||
[Analyze grammar]

dhanamasyeti puruṣaṃ purā nighnanti dasyavaḥ |
kliśyanti vividhairdaṇḍairnityamudvejayanti ca || 36 ||
[Analyze grammar]

mandalolupatā duḥkhamiti buddhaṃ cirānmayā |
yadyadālambase kāma tattadevānurudhyase || 37 ||
[Analyze grammar]

atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ |
naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham || 38 ||
[Analyze grammar]

pātālamiva duṣpūro māṃ duḥkhairyoktumicchasi |
nāhamadya samāveṣṭuṃ śakyaḥ kāma punastvayā || 39 ||
[Analyze grammar]

nirvedamahamāsādya dravyanāśādyadṛcchayā |
nirvṛtiṃ paramāṃ prāpya nādya kāmānvicintaye || 40 ||
[Analyze grammar]

atikleśānsahāmīha nāhaṃ budhyāmyabuddhimān |
nikṛto dhananāśena śaye sarvāṅgavijvaraḥ || 41 ||
[Analyze grammar]

parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ |
na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase || 42 ||
[Analyze grammar]

kṣamiṣye'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ |
dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tadapriyam || 43 ||
[Analyze grammar]

tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan |
na sakāmaṃ kariṣyāmi tvāmahaṃ śatrumātmanaḥ || 44 ||
[Analyze grammar]

nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām |
sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam || 45 ||
[Analyze grammar]

tasmātkāmaśca lobhaśca tṛṣṇā kārpaṇyameva ca |
tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam || 46 ||
[Analyze grammar]

prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyameva ca |
nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān || 47 ||
[Analyze grammar]

yadyattyajati kāmānāṃ tatsukhasyābhipūryate |
kāmasya vaśago nityaṃ duḥkhameva prapadyate || 48 ||
[Analyze grammar]

kāmānvyudasya dhunute yatkiṃcitpuruṣo rajaḥ |
kāmakrodhodbhavaṃ duḥkhamahrīraratireva ca || 49 ||
[Analyze grammar]

eṣa brahmapraviṣṭo'haṃ grīṣme śītamiva hradam |
śāmyāmi parinirvāmi sukhamāse ca kevalam || 50 ||
[Analyze grammar]

yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām || 51 ||
[Analyze grammar]

ātmanā saptamaṃ kāmaṃ hatvā śatrumivottamam |
prāpyāvadhyaṃ brahmapuraṃ rājeva syāmahaṃ sukhī || 52 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya maṅkirnirvedamāgataḥ |
sarvānkāmānparityajya prāpya brahma mahatsukham || 53 ||
[Analyze grammar]

damyanāśakṛte maṅkiramaratvaṃ kilāgamat |
acchinatkāmamūlaṃ sa tena prāpa mahatsukham || 54 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
gītaṃ videharājena janakena praśāmyatā || 55 ||
[Analyze grammar]

anantaṃ bata me vittaṃ yasya me nāsti kiṃcana |
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana || 56 ||
[Analyze grammar]

atraivodāharantīmaṃ bodhyasya padasaṃcayam |
nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira || 57 ||
[Analyze grammar]

bodhyaṃ dāntamṛṣiṃ rājā nahuṣaḥ paryapṛcchata |
nirvedācchāntimāpannaṃ śāntaṃ prajñānatarpitam || 58 ||
[Analyze grammar]

upadeśaṃ mahāprājña śamasyopadiśasva me |
kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ || 59 ||
[Analyze grammar]

bodhya uvāca |
upadeśena vartāmi nānuśāsmīha kaṃcana |
lakṣaṇaṃ tasya vakṣye'haṃ tatsvayaṃ pravimṛśyatām || 60 ||
[Analyze grammar]

piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane |
iṣukāraḥ kumārī ca ṣaḍete guravo mama || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 171

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: