Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dhanino vādhanā ye ca vartayanti svatantriṇaḥ |
sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
śamyākena vimuktena gītaṃ śāntigatena ha || 2 ||
[Analyze grammar]

abravīnmāṃ purā kaścidbrāhmaṇastyāgamāsthitaḥ |
kliśyamānaḥ kudāreṇa kucailena bubhukṣayā || 3 ||
[Analyze grammar]

utpannamiha loke vai janmaprabhṛti mānavam |
vividhānyupavartante duḥkhāni ca sukhāni ca || 4 ||
[Analyze grammar]

tayorekatare mārge yadyenamabhisaṃnayet |
na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret || 5 ||
[Analyze grammar]

na vai carasi yacchreya ātmano vā yadīhase |
akāmātmāpi hi sadā dhuramudyamya caiva hi || 6 ||
[Analyze grammar]

akiṃcanaḥ paripatansukhamāsvādayiṣyasi |
akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi || 7 ||
[Analyze grammar]

ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam |
anamitramatho hyetaddurlabhaṃ sulabhaṃ satām || 8 ||
[Analyze grammar]

akiṃcanasya śuddhasya upapannasya sarvaśaḥ |
avekṣamāṇastrīṃllokānna tulyamupalakṣaye || 9 ||
[Analyze grammar]

ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam |
atyaricyata dāridryaṃ rājyādapi guṇādhikam || 10 ||
[Analyze grammar]

ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam |
nityodvigno hi dhanavānmṛtyorāsyagato yathā || 11 ||
[Analyze grammar]

naivāsyāgnirna cādityo na mṛtyurna ca dasyavaḥ |
prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ || 12 ||
[Analyze grammar]

taṃ vai sadā kāmacaramanupastīrṇaśāyinam |
bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ || 13 ||
[Analyze grammar]

dhanavānkrodhalobhābhyāmāviṣṭo naṣṭacetanaḥ |
tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ || 14 ||
[Analyze grammar]

nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā |
kastamicchetparidraṣṭuṃ dātumicchati cenmahīm || 15 ||
[Analyze grammar]

śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam |
sā tasya cittaṃ harati śāradābhramivānilaḥ || 16 ||
[Analyze grammar]

athainaṃ rūpamānaśca dhanamānaśca vindati |
abhijāto'smi siddho'smi nāsmi kevalamānuṣaḥ |
ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate || 17 ||
[Analyze grammar]

sa prasiktamanā bhogānvisṛjya pitṛsaṃcitān |
parikṣīṇaḥ parasvānāmādānaṃ sādhu manyate || 18 ||
[Analyze grammar]

tamatikrāntamaryādamādadānaṃ tatastataḥ |
pratiṣedhanti rājāno lubdhā mṛgamiveṣubhiḥ || 19 ||
[Analyze grammar]

evametāni duḥkhāni tāni tānīha mānavam |
vividhānyupavartante gātrasaṃsparśajāni ca || 20 ||
[Analyze grammar]

teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyamācaret |
lokadharmaṃ samājñāya dhruvāṇāmadhruvaiḥ saha || 21 ||
[Analyze grammar]

nātyaktvā sukhamāpnoti nātyaktvā vindate param |
nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava || 22 ||
[Analyze grammar]

ityetaddhāstinapure brāhmaṇenopavarṇitam |
śamyākena purā mahyaṃ tasmāttyāgaḥ paro mataḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 170

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: