Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
atikrāmati kāle'sminsarvabhūtakṣayāvahe |
kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira || 2 ||
[Analyze grammar]

dvijāteḥ kasyacitpārtha svādhyāyaniratasya vai |
babhūva putro medhāvī medhāvī nāma nāmataḥ || 3 ||
[Analyze grammar]

so'bravītpitaraṃ putraḥ svādhyāyakaraṇe ratam |
mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ || 4 ||
[Analyze grammar]

dhīraḥ kiṃ svittāta kuryātprajānankṣipraṃ hyāyurbhraśyate mānavānām |
pitastadācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam || 5 ||
[Analyze grammar]

pitovāca |
vedānadhītya brahmacaryeṇa putra putrānicchetpāvanārthaṃ pitṝṇām |
agnīnādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munirbubhūṣet || 6 ||
[Analyze grammar]

putra uvāca |
evamabhyāhate loke samantātparivārite |
amoghāsu patantīṣu kiṃ dhīra iva bhāṣase || 7 ||
[Analyze grammar]

pitovāca |
kathamabhyāhato lokaḥ kena vā parivāritaḥ |
amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām || 8 ||
[Analyze grammar]

putra uvāca |
mṛtyunābhyāhato loko jarayā parivāritaḥ |
ahorātrāḥ patantyete nanu kasmānna budhyase || 9 ||
[Analyze grammar]

yadāhametajjānāmi na mṛtyustiṣṭhatīti ha |
so'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran || 10 ||
[Analyze grammar]

rātryāṃ rātryāṃ vyatītāyāmāyuralpataraṃ yadā |
gādhodake matsya iva sukhaṃ vindeta kastadā |
tadeva vandhyaṃ divasamiti vidyādvicakṣaṇaḥ || 11 ||
[Analyze grammar]

anavāpteṣu kāmeṣu mṛtyurabhyeti mānavam |
śaṣpāṇīva vicinvantamanyatragatamānasam |
vṛkīvoraṇamāsādya mṛtyurādāya gacchati || 12 ||
[Analyze grammar]

adyaiva kuru yacchreyo mā tvā kālo'tyagādayam |
akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati || 13 ||
[Analyze grammar]

śvaḥkāryamadya kurvīta pūrvāhṇe cāparāhṇikam |
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam |
ko hi jānāti kasyādya mṛtyusenā nivekṣyate || 14 ||
[Analyze grammar]

yuvaiva dharmaśīlaḥ syādanimittaṃ hi jīvitam |
kṛte dharme bhavetkīrtiriha pretya ca vai sukham || 15 ||
[Analyze grammar]

mohena hi samāviṣṭaḥ putradārārthamudyataḥ |
kṛtvā kāryamakāryaṃ vā puṣṭimeṣāṃ prayacchati || 16 ||
[Analyze grammar]

taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram |
suptaṃ vyāghraṃ mahaugho vā mṛtyurādāya gacchati || 17 ||
[Analyze grammar]

saṃcinvānakamevaikaṃ kāmānāmavitṛptakam |
vyāghraḥ paśumivādāya mṛtyurādāya gacchati || 18 ||
[Analyze grammar]

idaṃ kṛtamidaṃ kāryamidamanyatkṛtākṛtam |
evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe || 19 ||
[Analyze grammar]

kṛtānāṃ phalamaprāptaṃ karmaṇāṃ phalasaṅginam |
kṣetrāpaṇagṛhāsaktaṃ mṛtyurādāya gacchati || 20 ||
[Analyze grammar]

mṛtyurjarā ca vyādhiśca duḥkhaṃ cānekakāraṇam |
anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi || 21 ||
[Analyze grammar]

jātamevāntako'ntāya jarā cānveti dehinam |
anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ || 22 ||
[Analyze grammar]

mṛtyorvā gṛhamevaitadyā grāme vasato ratiḥ |
devānāmeṣa vai goṣṭho yadaraṇyamiti śrutiḥ || 23 ||
[Analyze grammar]

nibandhanī rajjureṣā yā grāme vasato ratiḥ |
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ || 24 ||
[Analyze grammar]

na hiṃsayati yaḥ prāṇānmanovākkāyahetubhiḥ |
jīvitārthāpanayanaiḥ karmabhirna sa badhyate || 25 ||
[Analyze grammar]

na mṛtyusenāmāyāntīṃ jātu kaścitprabādhate |
ṛte satyamasaṃtyājyaṃ satye hyamṛtamāśritam || 26 ||
[Analyze grammar]

tasmātsatyavratācāraḥ satyayogaparāyaṇaḥ |
satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet || 27 ||
[Analyze grammar]

amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam |
mṛtyumāpadyate mohātsatyenāpadyate'mṛtam || 28 ||
[Analyze grammar]

so'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ |
samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat || 29 ||
[Analyze grammar]

śāntiyajñarato dānto brahmayajñe sthito muniḥ |
vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane || 30 ||
[Analyze grammar]

paśuyajñaiḥ kathaṃ hiṃsrairmādṛśo yaṣṭumarhati |
antavadbhiruta prājñaḥ kṣatrayajñaiḥ piśācavat || 31 ||
[Analyze grammar]

yasya vāṅmanasī syātāṃ samyakpraṇihite sadā |
tapastyāgaśca yogaśca sa vai sarvamavāpnuyāt || 32 ||
[Analyze grammar]

nāsti vidyāsamaṃ cakṣurnāsti vidyāsamaṃ balam |
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham || 33 ||
[Analyze grammar]

ātmanyevātmanā jāta ātmaniṣṭho'prajo'pi vā |
ātmanyeva bhaviṣyāmi na māṃ tārayati prajā || 34 ||
[Analyze grammar]

naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca |
śīle sthitirdaṇḍanidhānamārjavaṃ tatastataścoparamaḥ kriyābhyaḥ || 35 ||
[Analyze grammar]

kiṃ te dhanairbāndhavairvāpi kiṃ te kiṃ te dārairbrāhmaṇa yo mariṣyasi |
ātmānamanviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca || 36 ||
[Analyze grammar]

bhīṣma uvāca |
putrasyaitadvacaḥ śrutvā tathākārṣītpitā nṛpa |
tathā tvamapi vartasva satyadharmaparāyaṇaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 169

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: