Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atra karmāntavacanaṃ kīrtayanti purāvidaḥ |
pratyakṣāveva dharmārthau kṣatriyasya vijānataḥ |
tatra na vyavadhātavyaṃ parokṣā dharmayāpanā || 1 ||
[Analyze grammar]

adharmo dharma ityetadyathā vṛkapadaṃ tathā |
dharmādharmaphale jātu na dadarśeha kaścana || 2 ||
[Analyze grammar]

bubhūṣedbalavāneva sarvaṃ balavato vaśe |
śriyaṃ balamamātyāṃśca balavāniha vindati || 3 ||
[Analyze grammar]

yo hyanāḍhyaḥ sa patitastaducchiṣṭaṃ yadalpakam |
bahvapathyaṃ balavati na kiṃcittrāyate bhayāt || 4 ||
[Analyze grammar]

ubhau satyādhikārau tau trāyete mahato bhayāt |
ati dharmādbalaṃ manye balāddharmaḥ pravartate || 5 ||
[Analyze grammar]

bale pratiṣṭhito dharmo dharaṇyāmiva jaṅgamaḥ |
dhūmo vāyoriva vaśaṃ balaṃ dharmo'nuvartate || 6 ||
[Analyze grammar]

anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā |
vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatāmiva |
nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci || 7 ||
[Analyze grammar]

durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati |
atha tasmādudvijate sarvo loko vṛkādiva || 8 ||
[Analyze grammar]

apadhvasto hyavamato duḥkhaṃ jīvati jīvitam |
jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā || 9 ||
[Analyze grammar]

yadenamāhuḥ pāpena cāritreṇa vinikṣatam |
sa bhṛśaṃ tapyate'nena vākśalyena parikṣataḥ || 10 ||
[Analyze grammar]

atraitadāhurācāryāḥ pāpasya parimokṣaṇe |
trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān || 11 ||
[Analyze grammar]

prasādayenmadhurayā vācāpyatha ca karmaṇā |
mahāmanāścaiva bhavedvivahecca mahākule || 12 ||
[Analyze grammar]

ityasmīti vadedevaṃ pareṣāṃ kīrtayanguṇān |
japedudakaśīlaḥ syātpeśalo nātijalpanaḥ || 13 ||
[Analyze grammar]

brahmakṣatraṃ saṃpraviśedbahu kṛtvā suduṣkaram |
ucyamāno'pi lokena bahu tattadacintayan || 14 ||
[Analyze grammar]

apāpo hyevamācāraḥ kṣipraṃ bahumato bhavet |
sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet |
loke ca labhate pūjāṃ paratra ca mahatphalam || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 132

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: