Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
svarāṣṭrātpararāṣṭrācca kośaṃ saṃjanayennṛpaḥ |
kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate || 1 ||
[Analyze grammar]

tasmātsaṃjanayetkośaṃ saṃhṛtya paripālayet |
paripālyānugṛhṇīyādeṣa dharmaḥ sanātanaḥ || 2 ||
[Analyze grammar]

na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate |
padaṃ madhyamamāsthāya kośasaṃgrahaṇaṃ caret || 3 ||
[Analyze grammar]

abalasya kutaḥ kośo hyakośasya kuto balam |
abalasya kuto rājyamarājñaḥ śrīḥ kuto bhavet || 4 ||
[Analyze grammar]

uccairvṛtteḥ śriyo hāniryathaiva maraṇaṃ tathā |
tasmātkośaṃ balaṃ mitrāṇyatha rājā vivardhayet || 5 ||
[Analyze grammar]

hīnakośaṃ hi rājānamavajānanti mānavāḥ |
na cāsyālpena tuṣyanti kāryamabhyutsahanti ca || 6 ||
[Analyze grammar]

śriyo hi kāraṇādrājā satkriyāṃ labhate parām |
sāsya gūhati pāpāni vāso guhyamiva striyāḥ || 7 ||
[Analyze grammar]

ṛddhimasyānuvartante purā viprakṛtā janāḥ |
śālāvṛkā ivājasraṃ jighāṃsūniva vindati |
īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama || 8 ||
[Analyze grammar]

udyacchedeva na glāyedudyamo hyeva pauruṣam |
apyaparvaṇi bhajyeta na nameteha kasyacit || 9 ||
[Analyze grammar]

apyaraṇyaṃ samāśritya careddasyugaṇaiḥ saha |
na tvevoddhṛtamaryādairdasyubhiḥ sahitaścaret |
dasyūnāṃ sulabhā senā raudrakarmasu bhārata || 10 ||
[Analyze grammar]

ekāntena hyamaryādātsarvo'pyudvijate janaḥ |
dasyavo'pyupaśaṅkante niranukrośakāriṇaḥ || 11 ||
[Analyze grammar]

sthāpayedeva maryādāṃ janacittaprasādinīm |
alpāpyatheha maryādā loke bhavati pūjitā || 12 ||
[Analyze grammar]

nāyaṃ loko'sti na para iti vyavasito janaḥ |
nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini || 13 ||
[Analyze grammar]

yathā sadbhiḥ parādānamahiṃsā dasyubhistathā |
anurajyanti bhūtāni samaryādeṣu dasyuṣu || 14 ||
[Analyze grammar]

ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā |
brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā |
striyā moṣaḥ paristhānaṃ dasyuṣvetadvigarhitam || 15 ||
[Analyze grammar]

sa eṣa eva bhavati dasyuretāni varjayan |
abhisaṃdadhate ye na vināśāyāsya bhārata |
naśeṣamevopālabhya na kurvantīti niścayaḥ || 16 ||
[Analyze grammar]

tasmātsaśeṣaṃ kartavyaṃ svādhīnamapi dasyubhiḥ |
na balastho'hamasmīti nṛśaṃsāni samācaret || 17 ||
[Analyze grammar]

saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ |
niḥśeṣakāriṇo nityamaśeṣakaraṇādbhayam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 131

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: