Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati || 1 ||
[Analyze grammar]

prahartā matimāñśūraḥ śrutavānanṛśaṃsavān |
rakṣannakṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ || 2 ||
[Analyze grammar]

niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ |
kāpavyo nāma naiṣādirdasyutvātsiddhimāptavān || 3 ||
[Analyze grammar]

araṇye sāyapūrvāhṇe mṛgayūthaprakopitā |
vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ || 4 ||
[Analyze grammar]

sarvakānanadeśajñaḥ pāriyātracaraḥ sadā |
dharmajñaḥ sarvabhūtānāmamogheṣurdṛḍhāyudhaḥ || 5 ||
[Analyze grammar]

apyanekaśatāḥ senā eka eva jigāya saḥ |
sa vṛddhāvandhapitarau mahāraṇye'bhyapūjayat || 6 ||
[Analyze grammar]

madhumāṃsairmūlaphalairannairuccāvacairapi |
satkṛtya bhojayāmāsa samyakparicacāra ca || 7 ||
[Analyze grammar]

āraṇyakānpravrajitānbrāhmaṇānparipālayan |
api tebhyo mṛgānhatvā nināya ca mahāvane || 8 ||
[Analyze grammar]

ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā |
teṣāmāsajya geheṣu kālya eva sa gacchati || 9 ||
[Analyze grammar]

taṃ bahūni sahasrāṇi grāmaṇitve'bhivavrire |
nirmaryādāni dasyūnāṃ niranukrośakāriṇām || 10 ||
[Analyze grammar]

dasyava ūcuḥ |
muhūrtadeśakālajña prājña śīladṛḍhāyudha |
grāmaṇīrbhava no mukhyaḥ sarveṣāmeva saṃmataḥ || 11 ||
[Analyze grammar]

yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā |
pālayāsmānyathānyāyaṃ yathā mātā yathā pitā || 12 ||
[Analyze grammar]

kāpavya uvāca |
mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam |
nāyudhyamāno hantavyo na ca grāhyā balātstriyaḥ || 13 ||
[Analyze grammar]

sarvathā strī na hantavyā sarvasattveṣu yudhyatā |
nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ || 14 ||
[Analyze grammar]

sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ |
pūjyante yatra devāśca pitaro'tithayastathā || 15 ||
[Analyze grammar]

sarvabhūteṣvapi ca vai brāhmaṇo mokṣamarhati |
kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet || 16 ||
[Analyze grammar]

yasya hyete saṃpraruṣṭā mantrayanti parābhavam |
na tasya triṣu lokeṣu trātā bhavati kaścana || 17 ||
[Analyze grammar]

yo brāhmaṇānparibhavedvināśaṃ vāpi rocayet |
sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ || 18 ||
[Analyze grammar]

ihaiva phalamāsīnaḥ pratyākāṅkṣati śaktitaḥ |
ye ye no na pradāsyanti tāṃstānsenābhiyāsyati || 19 ||
[Analyze grammar]

śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ |
ye ca śiṣṭānprabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ || 20 ||
[Analyze grammar]

ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana |
tadeva te'nu mīyante kuṇapaṃ kṛmayo yathā || 21 ||
[Analyze grammar]

ye punardharmaśāstreṇa varteranniha dasyavaḥ |
api te dasyavo bhūtvā kṣipraṃ siddhimavāpnuyuḥ || 22 ||
[Analyze grammar]

bhīṣma uvāca |
tatsarvamupacakruste kāpavyasyānuśāsanam |
vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman || 23 ||
[Analyze grammar]

kāpavyaḥ karmaṇā tena mahatīṃ siddhimāptavān |
sādhūnāmācarankṣemaṃ dasyūnpāpānnivartayan || 24 ||
[Analyze grammar]

idaṃ kāpavyacaritaṃ yo nityamanukīrtayet |
nāraṇyebhyaḥ sa bhūtebhyo bhayamārchetkadācana || 25 ||
[Analyze grammar]

bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana |
na sato nāsato rājansa hyaraṇyeṣu gopatiḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 133

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: