Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
nidarśanakaraṃ loke sajjanācaritaṃ sadā || 1 ||
[Analyze grammar]

asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane |
jāmadagnyasya rāmasya yaduktamṛṣisattamaiḥ || 2 ||
[Analyze grammar]

vane mahati kasmiṃścidamanuṣyaniṣevite |
ṛṣirmūlaphalāhāro niyato niyatendriyaḥ || 3 ||
[Analyze grammar]

dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ |
upavāsaviśuddhātmā satataṃ satpathe sthitaḥ || 4 ||
[Analyze grammar]

tasya saṃdṛśya sadbhāvamupaviṣṭasya dhīmataḥ |
sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ || 5 ||
[Analyze grammar]

siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ |
dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ || 6 ||
[Analyze grammar]

te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ |
tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ || 7 ||
[Analyze grammar]

dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam |
grāmyastvekaḥ paśustatra nājahācchvā mahāmunim || 8 ||
[Analyze grammar]

bhakto'nuraktaḥ satatamupavāsakṛśo'balaḥ |
phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtiryathā || 9 ||
[Analyze grammar]

tasyarṣerupaviṣṭasya pādamūle mahāmuneḥ |
manuṣyavadgato bhāvaḥ snehabaddho'bhavadbhṛśam || 10 ||
[Analyze grammar]

tato'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ |
śvārthamatyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ || 11 ||
[Analyze grammar]

lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ |
vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā krūramāyāntaṃ jīvitārthī narādhipa |
provāca śvā muniṃ tatra yattacchṛṇu mahāmate || 13 ||
[Analyze grammar]

śvaśatrurbhagavannatra dvīpī māṃ hantumicchati |
tvatprasādādbhayaṃ na syāttasmānmama mahāmune || 14 ||
[Analyze grammar]

muniruvāca |
na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana |
eṣa śvarūparahito dvīpī bhavasi putraka || 15 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ |
citrāṅgo visphuranhṛṣṭo vane vasati nirbhayaḥ || 16 ||
[Analyze grammar]

tato'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ |
dvīpinaṃ lelihadvaktro vyāghro rudhiralālasaḥ || 17 ||
[Analyze grammar]

vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram |
dvīpī jīvitarakṣārthamṛṣiṃ śaraṇameyivān || 18 ||
[Analyze grammar]

tataḥ saṃvāsajaṃ snehamṛṣiṇā kurvatā sadā |
sa dvīpī vyāghratāṃ nīto ripubhirbalavattaraḥ |
tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate || 19 ||
[Analyze grammar]

sa tu śvā vyāghratāṃ prāpya balavānpiśitāśanaḥ |
na mūlaphalabhogeṣu spṛhāmapyakarottadā || 20 ||
[Analyze grammar]

yathā mṛgapatirnityaṃ prakāṅkṣati vanaukasaḥ |
tathaiva sa mahārāja vyāghraḥ samabhavattadā || 21 ||
[Analyze grammar]

vyāghrastūṭajamūlasthastṛptaḥ supto hatairmṛgaiḥ |
nāgaścāgāttamuddeśaṃ matto megha ivotthitaḥ || 22 ||
[Analyze grammar]

prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ |
suviṣāṇo mahākāyo meghagambhīranisvanaḥ || 23 ||
[Analyze grammar]

taṃ dṛṣṭvā kuñjaraṃ mattamāyāntaṃ madagarvitam |
vyāghro hastibhayāttrastastamṛṣiṃ śaraṇaṃ yayau || 24 ||
[Analyze grammar]

tato'nayatkuñjaratāṃ taṃ vyāghramṛṣisattamaḥ |
mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto'bhavadgajaḥ || 25 ||
[Analyze grammar]

tataḥ kamalaṣaṇḍāni śallakīgahanāni ca |
vyacaratsa mudā yuktaḥ padmareṇuvibhūṣitaḥ || 26 ||
[Analyze grammar]

kadācidramamāṇasya hastinaḥ sumukhaṃ tadā |
ṛṣestasyoṭajasthasya kālo'gacchanniśāniśam || 27 ||
[Analyze grammar]

athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ |
girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ || 28 ||
[Analyze grammar]

taṃ dṛṣṭvā siṃhamāyāntaṃ nāgaḥ siṃhabhayākulaḥ |
ṛṣiṃ śaraṇamāpede vepamāno bhayāturaḥ || 29 ||
[Analyze grammar]

tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā |
vanyaṃ nāgaṇayatsiṃhaṃ tulyajātisamanvayāt || 30 ||
[Analyze grammar]

dṛṣṭvā ca so'naśatsiṃho vanyo bhīsannavāgbalaḥ |
sa cāśrame'vasatsiṃhastasminneva vane sukhī || 31 ||
[Analyze grammar]

na tvanye kṣudrapaśavastapovananivāsinaḥ |
vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā || 32 ||
[Analyze grammar]

kadācitkālayogena sarvaprāṇivihiṃsakaḥ |
balavānkṣatajāhāro nānāsattvabhayaṃkaraḥ || 33 ||
[Analyze grammar]

aṣṭapādūrdhvacaraṇaḥ śarabho vanagocaraḥ |
taṃ siṃhaṃ hantumāgacchanmunestasya niveśanam || 34 ||
[Analyze grammar]

taṃ muniḥ śarabhaṃ cakre balotkaṭamariṃdama |
tataḥ sa śarabho vanyo muneḥ śarabhamagrataḥ |
dṛṣṭvā balinamatyugraṃ drutaṃ saṃprādravadbhayāt || 35 ||
[Analyze grammar]

sa evaṃ śarabhasthāne nyasto vai muninā tadā |
muneḥ pārśvagato nityaṃ śārabhyaṃ sukhamāptavān || 36 ||
[Analyze grammar]

tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt |
diśaḥ saṃprādravanrājanbhayājjīvitakāṅkṣiṇaḥ || 37 ||
[Analyze grammar]

śarabho'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ |
phalamūlāśanaṃ śāntaṃ naicchatsa piśitāśanaḥ || 38 ||
[Analyze grammar]

tato rudhiratarṣeṇa balinā śarabho'nvitaḥ |
iyeṣa taṃ muniṃ hantumakṛtajñaḥ śvayonijaḥ || 39 ||
[Analyze grammar]

tatastena tapaḥśaktyā vidito jñānacakṣuṣā |
vijñāya ca mahāprājño muniḥ śvānaṃ tamuktavān || 40 ||
[Analyze grammar]

śvā tvaṃ dvīpitvamāpanno dvīpī vyāghratvamāgataḥ |
vyāghro nāgo madapaṭurnāgaḥ siṃhatvamāptavān || 41 ||
[Analyze grammar]

siṃho'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ |
mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ || 42 ||
[Analyze grammar]

yasmādevamapāpaṃ māṃ pāpa hiṃsitumicchasi |
tasmātsvayonimāpannaḥ śvaiva tvaṃ hi bhaviṣyasi || 43 ||
[Analyze grammar]

tato munijanadveṣādduṣṭātmā śvākṛto'budhaḥ |
ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punarāptavān || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: