Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vyākhyātā kṣatradharmeṇa vṛttirāpatsu bhārata |
kathaṃcidvaiśyadharmeṇa jīvedvā brāhmaṇo na vā || 1 ||
[Analyze grammar]

bhīṣma uvāca |
aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet |
kṛṣigorakṣamāsthāya vyasane vṛttisaṃkṣaye || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kāni paṇyāni vikrīṇansvargalokānna hīyate |
brāhmaṇo vaiśyadharmeṇa vartayanbharatarṣabha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
surā lavaṇamityeva tilānkesariṇaḥ paśūn |
ṛṣabhānmadhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira || 4 ||
[Analyze grammar]

sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet |
eteṣāṃ vikrayāttāta brāhmaṇo narakaṃ vrajet || 5 ||
[Analyze grammar]

ajo'gnirvaruṇo meṣaḥ sūryo'śvaḥ pṛthivī virāṭ |
dhenuryajñaśca somaśca na vikreyāḥ kathaṃcana || 6 ||
[Analyze grammar]

pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ |
nimayetpakvamāmena bhojanārthāya bhārata || 7 ||
[Analyze grammar]

vayaṃ siddhamaśiṣyāmo bhavānsādhayatāmidam |
evaṃ samīkṣya nimayannādharmo'sti kadācana || 8 ||
[Analyze grammar]

atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ |
vyavahārapravṛttānāṃ tannibodha yudhiṣṭhira || 9 ||
[Analyze grammar]

bhavate'haṃ dadānīdaṃ bhavānetatprayacchatu |
rucite vartate dharmo na balātsaṃpravartate || 10 ||
[Analyze grammar]

ityevaṃ saṃpravartanta vyavahārāḥ purātanāḥ |
ṛṣīṇāmitareṣāṃ ca sādhu cedamasaṃśayam || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atha tāta yadā sarvāḥ śastramādadate prajāḥ |
vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam || 12 ||
[Analyze grammar]

rājā trātā na loke syātkiṃ tadā syātparāyaṇam |
etanme saṃśayaṃ brūhi vistareṇa pitāmaha || 13 ||
[Analyze grammar]

bhīṣma uvāca |
dānena tapasā yajñairadroheṇa damena ca |
brāhmaṇapramukhā varṇāḥ kṣemamiccheyurātmanaḥ || 14 ||
[Analyze grammar]

teṣāṃ ye vedabalinasta utthāya samantataḥ |
rājño balaṃ vardhayeyurmahendrasyeva devatāḥ || 15 ||
[Analyze grammar]

rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam |
tasmādbrahmabalenaiva samuttheyaṃ vijānatā || 16 ||
[Analyze grammar]

yadā tu vijayī rājā kṣemaṃ rāṣṭre'bhisaṃdadhet |
tadā varṇā yathādharmamāviśeyuḥ svakarmasu || 17 ||
[Analyze grammar]

unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte |
sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atha cetsarvataḥ kṣatraṃ praduṣyedbrāhmaṇānprati |
kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam || 19 ||
[Analyze grammar]

bhīṣma uvāca |
tapasā brahmacaryeṇa śastreṇa ca balena ca |
amāyayā māyayā ca niyantavyaṃ tadā bhavet || 20 ||
[Analyze grammar]

kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ |
brahmaiva saṃniyantṛ syātkṣatraṃ hi brahmasaṃbhavam || 21 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 22 ||
[Analyze grammar]

yadā chinattyayo'śmānamagniścāpo'bhipadyate |
kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ || 23 ||
[Analyze grammar]

tasmādbrahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira |
samudīrṇānyajeyāni tejāṃsi ca balāni ca || 24 ||
[Analyze grammar]

brahmavīrye mṛdūbhūte kṣatravīrye ca durbale |
duṣṭeṣu sarvavarṇeṣu brāhmaṇānprati sarvaśaḥ || 25 ||
[Analyze grammar]

ye tatra yuddhaṃ kurvanti tyaktvā jīvitamātmanaḥ |
brāhmaṇānparirakṣanto dharmamātmānameva ca || 26 ||
[Analyze grammar]

manasvino manyumantaḥ puṇyalokā bhavanti te |
brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇamiṣyate || 27 ||
[Analyze grammar]

ati sviṣṭasvadhītānāṃ lokānati tapasvinām |
anāśakāgnyorviśatāṃ śūrā yānti parāṃ gatim |
evamevātmanastyāgānnānyaṃ dharmaṃ vidurjanāḥ || 28 ||
[Analyze grammar]

tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati |
brahmadviṣo niyacchantasteṣāṃ no'stu salokatā |
brahmalokajitaḥ svargyānvīrāṃstānmanurabravīt || 29 ||
[Analyze grammar]

yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta |
duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe || 30 ||
[Analyze grammar]

bhavatyadharmo dharmo hi dharmādharmāvubhāvapi |
kāraṇāddeśakālasya deśakālaḥ sa tādṛśaḥ || 31 ||
[Analyze grammar]

maitrāḥ krūrāṇi kurvanto jayanti svargamuttamam |
dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim || 32 ||
[Analyze grammar]

brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati |
ātmatrāṇe varṇadoṣe durgasya niyameṣu ca || 33 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
abhyutthite dasyubale kṣatrārthe varṇasaṃkare |
saṃpramūḍheṣu varṇeṣu yadyanyo'bhibhavedbalī || 34 ||
[Analyze grammar]

brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama |
dasyubhyo'tha prajā rakṣeddaṇḍaṃ dharmeṇa dhārayan || 35 ||
[Analyze grammar]

kāryaṃ kuryānna vā kuryātsaṃvāryo vā bhavenna vā |
na sma śastraṃ grahītavyamanyatra kṣatrabandhutaḥ || 36 ||
[Analyze grammar]

bhīṣma uvāca |
apāre yo bhavetpāramaplave yaḥ plavo bhavet |
śūdro vā yadi vāpyanyaḥ sarvathā mānamarhati || 37 ||
[Analyze grammar]

yamāśritya narā rājanvartayeyuryathāsukham |
anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ || 38 ||
[Analyze grammar]

tameva pūjayeraṃste prītyā svamiva bāndhavam |
mahaddhyabhīkṣṇaṃ kauravya kartā sanmānamarhati || 39 ||
[Analyze grammar]

kimukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpyadugdhayā |
vandhyayā bhāryayā ko'rthaḥ ko'rtho rājñāpyarakṣatā || 40 ||
[Analyze grammar]

yathā dārumayo hastī yathā carmamayo mṛgaḥ |
yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram || 41 ||
[Analyze grammar]

evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā |
na varṣati ca yo meghaḥ sarva ete nirarthakāḥ || 42 ||
[Analyze grammar]

nityaṃ yastu sato rakṣedasataśca nibarhayet |
sa eva rājā kartavyastena sarvamidaṃ dhṛtam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 79

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: